Home » Example for the day » चोदनाम् fAs

चोदनाम् fAs

Today we will look at the form चोदनाम् fAs from श्रीमद्भागवतम् 11.12.14.

मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ।। ११-१२-१३ ।।
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ।। ११-१२-१४ ।।
मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ।। ११-१२-१५ ।।

श्रीधर-स्वामि-टीका
एवं ता अबलाः केवलं मत्कामा अस्वरूपविदः स्वरूपं तु न जानन्ति तथापि, सत्सङ्गाज्जारं ब्रह्म जारबुद्धिवेद्यमपि ब्रह्मस्वरूपमेव मां परमं प्रापुरित्यर्थः ।। १३ ।। यस्मादेवंभूतो मद्भजनप्रभावस्तस्मात्त्वं चोदनां श्रुतिं प्रतिचोदनां स्मृतिं । यद्वा विधिं च निषेधं चोत्सृज्य मां शरणं याहि ।। १४ ।। मयैवाकुतोभयः स्याः भव ।। १५ ।।

Gita Press translation – Full of passion for Me, thinking Me (only) as their lover, nay, paramour, women (of Vraja) in their hundreds and thousands, who did not know My essential (divine) character, attained to Me, the supreme Brahma, through the fellowship of the righteous (13). Therefore, turning your back upon injunctions as well as upon interdictions, (nay,) renouncing worldly activity as well as cessation from activity, and rejecting that which has been learnt and that which has (yet) to be learnt, O Uddhava, seek as your refuge Me alone, the one Self of all embodied creatures, with all your being; for with Me alone (as your Master) you can be rid of fear from all quarters (14-15).

चोद्यते (= प्रवर्त्यते) अनयेति चोदना।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चोदना’ is derived from the verbal root √चुद् (चुदँ सञ्चोदने १०. ८१).

(1) चुद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) चुद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) चोद् + इ । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes ‘गुण’-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

= चोदि । ‘चोदि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(4) चोदि + युच् । By 3-3-107 ण्यासश्रन्थो युच् – Following verbal roots which end in the affix ‘णि’ as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix युच् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ’ prescribed by 3-3-102 अ प्रत्ययात्‌ (in the case of verbal roots which end in the affix ‘णि’) and 3-3-103 गुरोश्च हलः (in the case of verbal roots √आस् and √श्रन्थ्)।

(5) चोदि + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) चोदि + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(7) चोद् + अन । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।

= चोदन ।

‘चोदन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(8) चोदन + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(9) चोदन + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) चोदना । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(11) चोदना + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(12) चोदनाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘चोदना’ been used (as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् (used in step 4) the काशिका says – श्रन्थिः क्र्यादिर्गृह्यते – ‘श्रन्थ विमोचनप्रतिहर्षयोः’ इति, न चुरादिः – ‘श्रन्थ ग्रन्थ सन्दर्भे’ इति, ण्यन्तत्वेनैव सिद्धत्वात्। Please explain.

3. Where has the सूत्रम् 7-2-15 यस्य विभाषा been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘विधि’ derived?

5. Can you spot a कृत्य-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
The first injunction is ‘Speak the truth.’ Use the adjective प्रातिपदिकम् ‘प्रथम’ (feminine ‘प्रथमा’) for ‘first.’

Easy questions:

1. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘जा’ in the form जानन्ति?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘चोदना’ been used (as part of a compound) in the गीता?
    Answer: The प्रातिपदिकम् ‘चोदना’ has been used in the compound कर्मचोदना in the following verse of the गीता –

    ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |
    करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः || 18-18||

    2. Commenting on the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् (used in step 4) the काशिका says – श्रन्थिः क्र्यादिर्गृह्यते – ‘श्रन्थ विमोचनप्रतिहर्षयोः’ इति, न चुरादिः – ‘श्रन्थ ग्रन्थ सन्दर्भे’ इति, ण्यन्तत्वेनैव सिद्धत्वात्। Please explain.
    Answer: The verbal root √श्रन्थ् mentioned in the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् refers to the verbal root √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६) from the क्र्यादि-गणः and not √श्रन्थ् (श्रन्थँ सन्दर्भे १०. ३७४) from the चुरादि-गुणः। How do we know this? Since the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् mentions ‘णि’, it already applies to the verbal root √श्रन्थ् (श्रन्थँ सन्दर्भे १०. ३७४) (which takes the affix ‘णिच्’ by the सूत्रम् 3-1-25 सत्यापपाश..चुरादिभ्यो णिच्)। There is no need to again mention the verbal root √श्रन्थ् (श्रन्थँ सन्दर्भे १०. ३७४) separately in the सूत्रम् 3-3-107. Therefore we conclude that the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् must be referring to the other verbal root √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६) from the क्र्यादि-गणः।

    3. Where has the सूत्रम् 7-2-15 यस्य विभाषा been used in the verses?
    Answer: The सूत्रम् 7-2-15 यस्य विभाषा has been used in the forms प्रवृत्तम् and निवृत्तम् । These forms are derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२).

    The प्रातिपदिकम् ‘प्रवृत्त’ is derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceded by the उपसर्गः ‘प्र’ as follows:
    प्र वृत् + क्त । By 3-2-102 निष्ठा, 3-3-114 नपुंसके भावे क्तः।
    = प्र वृत् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from understand.
    Note: In the present situation, the निष्ठा affix ‘क्त’ is prevented from taking the augment ‘इट्’ as per the सूत्रम् 7-2-15 यस्य विभाषा – If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्। Note: 7-2-15 applies here because as per 7-2-56 उदितो वा – When following a verbal root which is उदित् (has the letter ‘उ’ as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्। Since the verbal root √वृत् (वृतुँ वर्तने १. ८६२) has the letter ‘उ’ as a इत् it comes under the domain of 7-2-56 उदितो वा।
    = प्रवृत्त । ‘प्रवृत्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Similarly, the प्रातिपदिकम् ‘निवृत्त’ is derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceded by the उपसर्गः ‘नि’।

    4. From which verbal root is the प्रातिपदिकम् ‘विधि’ derived?
    Answer: The प्रातिपदिकम् ‘विधि’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्गः ‘वि’।

    वि धा + कि । By 3-3-92 उपसर्गे घोः किः – Following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) and is in conjunction with a उपसर्ग:, the affix ‘कि’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    In the present example, the sense of the affix ‘कि’ is either – i) भावे – the विग्रह: is ‘विधानम्’ इति विधि: or ii) करणे – the विग्रह: is ‘विधीयतेऽनेन’ इति विधि:।
    = वि धा + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वि ध् + इ । By 6-4-64 आतो लोप इटि च।
    Note: The उपसर्गः ‘वि’ is compounded with ‘धि’ using the सूत्रम् 2-2-19 उपपदमतिङ्।
    = विधि । ‘विधि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    Note: Words ending in the affix ‘कि’ derived using the सूत्रम् 3-3-92 are used in the masculine gender.

    5. Can you spot a कृत्य-प्रत्यय: in the verses?
    Answer: The कृत्य-प्रत्यय: ‘तव्यत्’/’तव्य’ is used in the form श्रोतव्यम् (प्रातिपदिकम् ‘श्रोतव्य’, नपुंसकलिङ्गे द्वितीया-एकवचनम्)

    The कृदन्त-प्रातिपदिकम् ‘श्रोतव्य’ is derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२) as follows:
    श्रु + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः – The affixes ‘तव्यत्’, ‘तव्य’ and ‘अनीयर्’ may be used after a verbal root. Note: As per 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affixes having the designation ‘कृत्य’, the affix ‘क्त’ and the affixes that have the sense of ‘खल्’ (ref: 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) are only used to denote the action (भावः) or the object (कर्म)। In the present example, the affix ‘तव्यत्’/’तव्य’ is being used to denote the object (कर्म)।
    = श्रु + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तव्य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ (for the affix ‘तव्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = श्रोतव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘श्रोतव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    The first injunction is ‘Speak the truth.’ Use the adjective प्रातिपदिकम् ‘प्रथम’ (feminine ‘प्रथमा’) for ‘first.’
    Answer: सत्यम् वद इति प्रथमा चोदना = सत्यं वदेति प्रथमा चोदना।

    Easy questions:

    1. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः has been used in the form स्याः derived from the verbal root √अस् (असँ भुवि २. ६०).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + स् । By 3-4-100 इतश्च।
    = अस् + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = अस् + यास् स् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = अस् + शप् + यास् स् । By 3-1-68 कर्तरि शप्।
    = अस् + यास् स् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + या स् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = स्यास् । By 6-4-111 श्नसोरल्लोपः – The letter ‘अ’ of ‘श्न’ (of the affix ‘श्नम्’) and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by a सार्वधातुकम् affix which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)।
    Note: The affix ‘यास्’ is a सार्वधातुकम् affix as per 3-4-113 तिङ्शित्सार्वधातुकम्। It is a ङित् due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 6-4-111 to apply.
    = स्याः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् prescribes the substitution ‘जा’ in the form जानन्ति?
    Answer: The सूत्रम् 7-3-79 ज्ञाजनोर्जा prescribes the substitution ‘जा’ in the form जानन्ति – derived from the verbal root √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ज्ञा + श्ना + झि । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ज्ञा + ना + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जा + ना + झि । By 7-3-79 ज्ञाजनोर्जा – When followed by an affix which begins with the letter ‘श्’ as a इत्, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by ‘जा’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire terms ‘ज्ञा’ and ‘जन्’ are replaced by ‘जा’।
    = जा ना + अन्ति । By 7-1-3 झोऽन्तः।
    = जा न् + अन्ति = जानन्ति। By 6-4-112 श्नाभ्यस्तयोरातः। The सार्वधातुकम् affix ‘अन्ति’ is not a पित् – it does not have the letter ‘प्’ as a इत्। Therefore by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्)। This allows 6-4-112 to apply here.
    = जानन्ति ।

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics