Home » Example for the day » पितरः mNp

पितरः mNp

Today we will look at the form पितरः mNp from श्रीमद्भागवतम् 8.18.8.

प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः । तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ।। ८-१८-८ ।।
सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः । चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ।। ८-१८-९ ।।

श्रीधर-स्वामि-टीका
देवा मनव इत्यादीनां कुसुमैः समवाकिरन्निति तृतीयेनान्वयः ।। ८ ।।

Gita Press translation – Full of joy, Apsarās danced and the chief of the Gandharvas sang; while sages and gods, the Manus, the manes and the fire-gods, hosts of Siddhas and Vidyādharas along with Kimpuruṣas and Kinnaras, as well as Cāraṇas, Yakṣas and Rākṣasas, Suparṇas (the secretary birds) and the foremost of Nāgas (too) uttered praises (8-9).

The प्रातिपदिकम् ‘पितृ’ is derived from the verbal root √पा (पा रक्षणे २. ५१).

(1) पा + तृच् । By the उणादि-सूत्रम् 2-95 नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ – The following ten words ending in the affix ‘तृच्’ are given as ready-made forms, viz., ‘नप्तृ’ (a grandson), ‘नेष्टृ’ (one of the chief officiating priests at a Soma sacrifice), ‘त्वष्टृ’ (name of a Vedic God), ‘होतृ’ (a sacrificial priest), ‘पोतृ’ (one of the sixteen officiating priests at a sacrifice), ‘भ्रातृ’ (brother), ‘जामातृ’ (son-in-law), ‘मातृ’ (mother), ‘पितृ’ (father) and ‘दुहितृ’ (daughter).
Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘तृच्’ is used कर्तरि – to denote the agent of the action. पातीति (पाति इति) पिता।

(2) पा + तृ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) पि + तृ । The आकारः of the verbal root √पा is irregularly replaced by a इकारः in order to get the form ‘पितृ’ given in the उणादि-सूत्रम् 2-95 नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ

‘पितृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।

(4) पितृ + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix ‘जस्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-3-110 to apply in step 6.

(5) पितृ + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘जस्’ from getting इत्-सञ्ज्ञा।

(6) पितर् + अस् । 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(7) पितरः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘पितृ’ been used in Chapter Ten of the गीता?

2. Which उणादि-सूत्रम् is used for the derivation of the प्रातिपदिकम् ‘अग्नि’?

3. Can you spot the affix ‘अच्’ in the verses?

4. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘भुजग’ (used as part of the compound भुजगोत्तमाः in the verses)?

5. How would you say this in Sanskrit?
“My father never drinks alcohol. I don’t either.” Paraphrase to “My father never drinks alcohol. I also don’t.”

6. How would you say this in Sanskrit?
“My (two) parents live in India.” Use the प्रातिपदिकम् ‘पितृ’ in the dual for ‘parents.’

Easy questions:

1. Can you spot the affix ‘श्यन्’ in the verses?

2. Where has the सूत्रम् 7-1-100 ॠत इद्धातोः been used in the commentary?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘पितृ’ been used in Chapter Ten of the गीता?
    Answer: The प्रातिपदिकम् ‘पितृ’ has been used in the form पितॄणाम् (षष्ठी-बहवचनम्) in the following verse of Chapter Ten of the गीता।
    अनन्तश्चास्मि नागानां वरुणो यादसामहम्‌ |
    पितॄणामर्यमा चास्मि यमः संयमतामहम्‌ || 10-29||

    2. Which उणादि-सूत्रम् is used for the derivation of the प्रातिपदिकम् ‘अग्नि’?
    Answer: The प्रातिपदिकम् ‘अग्नि’ is derived using the उणादि-सूत्रम् 4-50 अङ्गेर्नलोपश्च – The affix ‘नि’ comes after the verbal root √अन्ग् (अगिँ गत्यर्थः १. १५५) and simultaneously the letter ‘न्’ (of the verbal root) is elided.

    Please see the following post for derivation of the प्रातिपदिकम् ‘अग्नि’ – http://avg-sanskrit.org/2013/02/25/अग्निः-mns/

    3. Can you spot the affix ‘अच्’ in the verses?
    Answer: The affix ‘अच्’ prescribed by the सूत्रम् 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः is used in the form देवाः (प्रातिपदिकम् ‘देव’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    Please see answer to question 3 in the following comment for derivation of the प्रातिपदिकम् ‘देव’ – http://avg-sanskrit.org/2012/12/03/नष्टाः-mnp/#comment-9860

    4. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘भुजग’ (used as part of the compound भुजगोत्तमाः in the verses)?
    Answer: The प्रातिपदिकम् ‘भुजग’ is derived using the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) अन्यत्रापि दृश्यत इति वक्तव्यम्।

    भुज: सन् गच्छतीति भुजगः।

    The (compound) प्रातिपदिकम् ‘भुजग’ is derived as follows:
    भुज + सुँ + गम् + ड । By the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) अन्यत्रापि दृश्यत इति वक्तव्यम् – The affix ‘ड’ may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a उपपदम् which other than those specifically listed in 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः।
    Note: In the above वार्तिकम्, the term अन्यत्र is in the seventh (locative) case. Hence ‘भुज + सुँ’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = भुज + सुँ + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = भुज + सुँ + ग् + अ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having the letter ‘ड्’ as a इत् in the affix ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = भुज + सुँ + ग ।

    We form a compound between ‘भुज + सुँ’ (which is the उपपदम्) and ‘ग’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, ‘भुज + सुँ’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘भुज + सुँ’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। The compound ‘भुज + सुँ + ग’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = भुजग । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    5. How would you say this in Sanskrit?
    “My father never drinks alcohol. I don’t either.” Paraphrase to “My father never drinks alcohol. I also don’t.”
    Answer: मम पिता न कदा अपि मदिराम् पिबति। अहम् अपि न । = मम पिता न कदापि मदिरां पिबति। अहमपि न ।

    6. How would you say this in Sanskrit?
    “My (two) parents live in India.” Use the प्रातिपदिकम् ‘पितृ’ in the dual for ‘parents.’
    Answer: मम पितरौ भारतदेशे/भरतवर्षे निवसतः।

    Easy questions:

    1. Can you spot the affix ‘श्यन्’ in the verses?
    Answer: The affix ‘श्यन्’ is used in the form अनृत्यन् derived from the verbal root √नृत् (नृतीँ गात्रविक्षेपे ४. १०).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।
    नृत् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = नृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नृत् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नृत् + झ् । By 3-4-100 इतश्च।
    = नृत् + श्यन् + झ् । By 3-1-69 दिवादिभ्यः श्यन् – The affix श्यन् is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुकम् affix that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।
    = नृत् + य + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = नृत्य + अन्त् । By 7-1-3 झोऽन्तः।
    = नृत्यन्त् । By 6-1-97 अतो गुणे।
    = अट् नृत्यन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अनृत्यन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अनृत्यन् । By 8-2-23 संयोगान्तस्य लोप।

    2. Where has the सूत्रम् 7-1-100 ॠत इद्धातोः been used in the commentary?
    Answer: The सूत्रम् 7-1-100 ॠत इद्धातोः has been used in the form समवाकिरन् derived from the verbal root √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५) preceded by the उपसर्गः ‘सम्’ and ‘अव’।

    Please see answer to question 3 in the following comment for derivation of the form अवाकिरन् – http://avg-sanskrit.org/2012/09/07/चिन्तनीयः-mns/#comment-4452

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics