Home » 2012 » July (Page 2)

Monthly Archives: July 2012

तितिक्षेत 3As-विधिलिँङ्

Today we will look at the form तितिक्षेत 3As-विधिलिँङ् from श्रीमद्भागवतम् 11.18.31.

वेदवादरतो न स्यान्न पाखण्डी न हैतुकः । शुष्कवादविवादे न कञ्चित्पक्षं समाश्रयेत् ॥ ११-१८-३० ॥
नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु । अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् ॥ ११-१८-३१ ॥

श्रीधर-स्वामि-टीका
वेदवादरतः कर्मकाण्डव्याख्यानादिनिष्ठः । पाखण्डी श्रुतिस्मृतिविरुद्धधर्मानुष्ठानवान् । हैतुकः केवलतर्कनिष्ठः । शुष्कवादे निष्प्रयोजनगोष्ठ्यां यो विवादस्तस्मिन् ॥ ३० ॥ अतिवादान् दुरुक्तानि ॥ ३१ ॥

Gita Press translation – He should not take delight in expounding the section of the Vedas treating of ritual acts, nor should he observe any rules of conduct opposed to the injunctions of the Vedas and the Smṛti texts, nor should he be devoted to (empty) ratiocination, nor again should he take any side in a fruitless discussion (30). He should not be annoyed with anyone nor should he annoy anyone. With his mind (fully) controlled he should put up with abuses and should never show disrespect to anyone; nor should he for the sake of his body make enemies with anyone like a brute (31).

“तितिक्ष” is a सन्नन्त-धातुः derived from the verbal root √तिज् (तिजँ निशाने, भ्वादि-गणः, धातु-पाठः #१. ११२६)

The अकारः at the end of “तिजँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) तिज् + सन् । As per 3-1-5 गुप्तिज्किद्भ्यः सन् – The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).

As per the वार्तिकम् – तिजेः क्षमायाम् – The affix सन् is employed after the verbal root √तिज् (तिजँ निशाने १. ११२६) in the sense of “to endure/forbear.”

(2) तिज् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore neither 7-2-35 आर्धधातुकस्येड् वलादेः nor 7-3-86 पुगन्तलघूपधस्य च applies here.

(3) तिज्स् तिज्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) ति तिज्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) ति तिग्स । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”) get the consonants of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(6) तितिग्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(7) तितिक्ष । By 8-4-55 खरि च

“तितिक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the ending अकारः (which has इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्) of “तिजँ” has a अनुदात्त-स्वरः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √तिज् takes आत्मनेपद-प्रत्ययाः।
Hence the सन्नन्त-धातुः “तितिक्ष” is also आत्मनेपदी as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(8) तितिक्ष + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(9) तितिक्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) तितिक्ष + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(11) तितिक्ष + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment.

(12) तितिक्ष + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।

(13) तितिक्ष + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(14) तितिक्ष + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(15) तितिक्ष + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(16) तितिक्ष + अ + ई त । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(17) तितिक्ष + ई त । By 6-1-97 अतो गुणे

(18) तितिक्षेत । By 6-1-87 आद्गुणः

Questions:

1. In the गीता where has the affix सन् been used with the verbal root √तिज् (तिजँ निशाने १. ११२६)?

2. Commenting on the affix सन् prescribed by 3-1-5 गुप्तिज्किद्भ्यः सन् (and 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य) the सिद्धान्त-कौमुदी says धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेड्गुणौ न । Please explain.

3. Where has the सूत्रम् 6-4-109 ये च been used in the verses?

4. Can you spot an affix “श” in the verses?

5. How would you say this in Sanskrit?
“Who would put up with this non-sense?” Use the प्रातिपदिकम् “अनर्थक” (in the neuter) for “non-sense.”

6. How would you say this in Sanskrit?
“You should not put up with this insult.” Use the masculine प्रातिपदिकम् “अपमान” for “insult.”

Easy Questions:

1. Where is the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the commentary?

2. How would you say this in Sanskrit?
“This is my friend’s car.”

मीमांसते 3As-लँट्

Today we will look at the form मीमांसते 3As-लँट् from श्रीमद्भागवतम् 6.1.48.

मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनु मीमांसतेऽपूर्वं मनसा भगवानजः ॥ ६-१-४८ ॥
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ६-१-४९ ॥

श्रीधर-स्वामि-टीका
अयं च धर्माधर्मज्ञानप्रकारोऽन्येषां, धर्मराजस्तु मनसैव सर्वं पश्यतीत्याहुः । पुरे संयमिन्यां स्थित एव देवो यमो देहे स्थितोऽन्तर्यामी वा जीवस्य पूर्वरूपं धर्माधर्मादियुक्तं विशेषेण पश्यति । अन्वनन्तरमपूर्वं रूपं मीमांसते । यद्यस्यानुरूपं तद्विचारयति, यतोऽसौ भगवानजः ॥ ४८ ॥ जीवस्त्वीश्वरेणोपस्थापितं वर्तमानं देहं पश्यति नतु पूर्वममरं चेत्याहुः – यथेति । अज्ञोऽविद्योपाधिर्जीवस्तु व्यक्तमेव प्राचीनकर्माभिव्यक्तं वर्तमानमेव देहाद्युपास्तेऽहमिति मन्यते, पूर्वमपरं वा न वेद । अत्र हेतुः – नष्टा जन्मनां स्मृतिर्यस्य । अत्र दृष्टान्तः – तमसा निद्रया युक्तो यथा स्वप्नेऽपि व्यक्तमेव देहाद्युपास्ते नतु जाग्रद्देहादि पूर्वस्वप्नादिगतं वा तद्वदित्यर्थः ॥ ४९ ॥

Gita Press translation – (Our master,) the omniscient Yama, who is (another) Brahmā (as it were,) clearly perceives (while) at his (own) capital (Saṁyamanī) by his very mind the former state of existence (including the record of virtuous and sinful deeds) of a departed soul and reflects with his mind on his future (destiny) too (48). (Even) as a man in sleep (the dream state) treats as his self the body revealed in the dream alone and not the one existing before the dream state nor that which will follow the dream state, so the ignorant Jīva (too) identifies itself with its existing psycho-physical organism (the one revealed by its past actions) alone and has no knowledge of the one preceding it nor of the succeeding one, having lost (all) memory of its past incarnation (49).

मीमांसते is a desiderative form derived from the धातुः √मान् (मानँ पूजायाम्, भ्वादि-गणः, धातु-पाठः #१. ११२७).

(1) मान् + सन् । As per 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्यThe affix सन् is employed after the verbal roots – √मान् (मानँ पूजायाम् १. ११२७), √बध् (बधँ बन्धने १. ११२८), √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) and √शान् (शानँ तेजने (अवतेजने)१. ११५०) – and the इकारः of the अभ्यासः is elongated.

Note: By the वार्तिकम् “मानेर्जिज्ञासायाम्” – The affix सन् is employed after the verbal root √मान् (मानँ पूजायाम् १. ११२७) in the sense of “to inquire/investigate.”

(2) मान् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore 7-2-35 आर्धधातुकस्येड् वलादेः does not apply here.

(3) मान्स् मान्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) मा मान्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) म मान्स । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(6) मि मान्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(7) मी मान् + स । By 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य – The affix सन् is employed after the verbal roots – √मान् (मानँ पूजायाम् १. ११२७), √बध् (बधँ बन्धने १. ११२८), √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) and √शान् (शानँ तेजने (अवतेजने)१. ११५०) – and the इकारः of the अभ्यासः is elongated.

(8) मीमांस । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

“मीमांस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the ending अकारः (which has इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्)  of “मानँ” has a अनुदात्त-स्वरः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √मान् takes आत्मनेपद-प्रत्ययाः। Hence the सन्नन्त-धातुः “मीमांस” also takes आत्मनेपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

(9) मीमांस + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(10) मीमांस + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) मीमांस + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(12) मीमांस + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(13) मीमांस + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(14) मीमांस + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(15) मीमांसते । By 6-1-97 अतो गुणे

Questions:

1. Consider the following verse from the गीता –
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम्‌ ॥ 18-24 ॥
The प्रातिपदिकम् “ईप्सु” has been used as a part of the compound “कामेप्सु”। From which verbal root is the प्रातिपदिकम् “ईप्सु” derived?

2. In which sense is the affix “सन्” employed after the verbal root √बध् (बधँ बन्धने १. ११२८) mentioned in the सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य?
i) क्षमायाम् – in the sense of “to endure/forbear”
ii) चित्तविकारे – in the sense of “to be disgusted”
iii) निशाने – in the sense of “to sharpen”
iv) व्याधिप्रतीकारे – in the sense of “to cure (a disease.)”

3. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

4. Where has the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?

5. What would be an alternate form for वेद?

6. How would you say this in Sanskrit?
“Reflect on the meaning of this verse.”

Easy Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the commentary?

2. Where has the augment सुँट् been used in the commentary?

व्यधित्सत 3As-लँङ्

Today we will look at the form व्यधित्सत 3As-लँङ् from श्रीमद्भागवतम् 7.3.1.

श्रीनारद उवाच
हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ ७-३-१ ॥
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ ७-३-२ ॥

श्रीधर-स्वामि-टीका
तदेवं साधूनां कदने दानवानादिश्य बन्धूनां शोकं तत्त्वनिरूपणेनापनीय यत्कृतवांस्तदाह । हिरण्यकशिपुरित्यादिना । अप्रतिद्वन्द्वं प्रतिपक्षहीनमेकराजमेकमेव राजानं व्यधित्सत कर्तुमैच्छत् ॥ १ ॥ ऊर्ध्वौ बाहू यस्य । नभसि दृष्टिर्यस्य । पादाङ्गुष्ठेनाश्रिताऽवनिर्येन ॥ २ ॥

Gita Press translation – Nārada resumed : Hiraṇyakaśipu, O king (Yudhiṣṭhira,) (now) wished to make himself invincible, free from old age and death and the sole monarch of the three worlds, having no rival (1). In the valley of Mount Mandara he practiced asceticism of the severest type, keeping (both) his arms lifted up and his gaze fixed on the sky, and touching the ground with his great toes (2).

The सन्नन्त-धातुः “धित्स” is derived from √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११).

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) धा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) धा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

(3) धिस् + स । By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् – “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16), ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45), iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20 दाधा घ्वदाप्), iv) √रभ् (रभँ राभस्ये १. ११२९), v) √लभ् (डुलभँष् प्राप्तौ १. ११३०), vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७), vii) √पत् (पतॢँ गतौ १. ९७९) and viii) √पद् (पदँ गतौ ४. ६५).
Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

(4) धित् + स । By 7-4-49 सः स्यार्धधातुके – A सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

(5) धित्स् धित्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) धित्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

“धित्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, √धा has ञकारः as a इत् letter. Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √धा takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√धा takes परस्मैपद-प्रत्ययाः। In short, √धा is उभयपदी।
Hence the सन्नन्त-धातुः “धित्स” is also उभयपदी as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।  In this verse, “धित्स” has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(7) धित्स + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(8) धित्स + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) धित्स + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) धित्स + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) धित्स + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(12) धित्सत । By 6-1-97 अतो गुणे

(13) अट् धित्सत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः before the अङ्गम् ।

(14) अधित्सत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + अधित्सत = व्यधित्सत । By 6-1-77 इको यणचि।

Questions:

1. Commenting on 7-4-58 अत्र लोपोऽभ्यासस्य (used in step 6) the काशिका says अभ्यासस्येत्येतच्चाधिकृतं वेदितव्यमाध्यायपरिसमाप्तेः। Please explain.

2. Commenting on 7-4-49 सः स्यार्धधातुके (used in step 4) the तत्त्वबोधिनी says ‘आर्धधातुके’ इति किम्। वस्से। Please explain.

3. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

4. How would you say this in Sanskrit?
“I want to make you a scholar.”

5. How would you say this in Sanskrit?
“I want to give you this book.” Use चतुर्थी-विभक्तिः with “you.”

6. How would you say this in Sanskrit?
“The teacher wanted to see you yesterday.”

Easy Questions:
1. In the verses can you spot where a रेफः has taken लोपः?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?

जिघृक्षया fIs

Today we will look at the form जिघृक्षया fIs from श्रीमद्भागवतम् 10.62.34.

स तं प्रविष्टं वृतमाततायिभिर्भटैरनीकैरवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ १०-६२-३३ ॥
जिघृक्षया तान्परितः प्रसर्पतः शुनो यथा सूकरयूथपोऽहनत् । ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ १०-६२-३४ ॥

श्रीधर-स्वामि-टीका
आततायिभिरुद्यतशस्त्रैः । माधवोऽनिरुद्धः । मौर्वं मुरुर्लोहविशेषस्तन्निर्मितम् ॥ ३३ ॥

Gita Press translation – Perceiving Bāṇāsura to have have entered the room, surrounded by a detachment of armed soldiers, Aniruddha (a scion of Madhu) stood firmly taking up (in his hand) a steel bludgeon with intent to make short work of them (all) like Yama (the god of death) wielding his rod (of punishment) (33). Like the leader of a pack of boars killing (an army of) dogs, he made short work of the warriors even as they rushed on all sides with intent to seize him. Being struck by him, they issued out of the mansion and ran helter-skelter with their heads, thighs and arms smashed (34).

“जिघृक्ष” is a सन्नन्त-धातुः derived from the verbal root √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः #९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) ग्रह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) ग्रह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: By 7-2-12 सनि ग्रहगुहोश्च – The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter. 7-2-12 stops 7-2-35 आर्धधातुकस्येड् वलादेः।

Note: The affix “स” is a कित् here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.

(3) ग् ऋ अ ह् + स । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

(4) गृह् + स । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(5) गृह्स् गृह्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) गर् ह्स् गृह्स । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(7) ग गृह्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गृह्स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) जि गृह्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(10) जि गृढ् स । By 8-2-31 हो ढः – A हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम्।

(11) जि घृढ् स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्। See question 2.

(12) जि घृक् स । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(13) जिघृक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिघृक्ष” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “जिघृक्षा” from the सन्नन्त-धातुः “जिघृक्ष”।

(14) जिघृक्ष + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(15) जिघृक्ष् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= जिघृक्ष । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिघृक्ष” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(16) जिघृक्ष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(17) जिघृक्ष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(18) जिघृक्षा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(19) जिघृक्षा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(20) जिघृक्षा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(21) जिघृक्षे + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(22) जिघृक्षया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 3) been used in the first ten verses of Chapter 2 of the गीता?

2. Commenting on the application of the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (in step 11 of the example), the सिद्धान्त-कौमुदी clarifies सनः षत्वस्यासिद्धत्वाद्भष्भावः। Please explain. Note: This statement appears in the सिद्धान्त-कौमुदी under the सूत्रम् 7-2-12 सनि ग्रहगुहोश्च।

3. Commenting on the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 11) the सिद्धान्त-कौमुदी says झलीति निवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दोग्धा। Please explain.

4. Which सूत्रम् is used for the घकारादेशः in the form जिघांसया?

5. The form अहनत् is grammatically irregular (आर्षप्रयोग:)। What would be the grammatically correct form?

6. How would you say this in Sanskrit?
“I don’t want to accept any money.”

Easy Questions:

1. Which सूत्रम् has been used for the सम्प्रसारणम् in the form शुनः?

2. Where has this सूत्रम् (answer to question above) been used in Chapter Five of the गीता?

दिदृक्षूणाम् mGp

Today we will look at the form दिदृक्षूणाम् mGp from श्रीमद्भागवतम् Sb4.24.44.

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४-२४-४३ ॥
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४-२४-४४ ॥

श्रीधर-स्वामि-टीका
रुद्ररूपेण प्रणमति । मीढुषे रुद्राय । अहंकृतमहंकारस्तदात्मने । स च कर्तृकरणकर्मशक्तित्रयसमेतस्तस्मै । ब्रह्मत्वेन प्रणमति । चेतो ज्ञानमाकूतिः क्रिया तद्रूपाय । वाचो विविधा भूतिः सृष्टिर्यस्मात्तस्मै ॥ ४३ ॥ एवं नमस्कृत्य दर्शनं प्रार्थयते – दर्शनमिति नवभिः । भागवतैः सत्कृतं दर्शनं देहीत्यस्य विवरणं रूपमित्यादि प्रदर्शयेत्यन्तम् । स्वानां भक्तानां प्रियतमं रूपं प्रदर्शयेति नवमेनान्वयः । सर्वेषामिन्द्रियाणां ये गुणा विषयास्तेषामञ्जनं व्यञ्जकम् । सर्वेन्द्रियविषयविषयिरूपमित्यर्थः । सर्वेन्द्रियाणि स्वगुणैरनक्ति रञ्जयतीति वा ॥ ४४ ॥

Gita Press translation – Hail to You, who as Rudra (the god of destruction) preside over the ego and are endowed with the three potencies (in the form of doership, instrumentality and activity.) Obeisance to You, who (as Brahmā, the creator) are knowledge and activity personified, and from whom proceeds the vast wealth of speech (43). Pray, bless us – who are keen to behold You – with Your sight, which is held in such great esteem by Your devotees. Be pleased to reveal to us Your beautiful form, the most beloved of Your votaries, which delights all the senses by its (numerous) excellences (44).

“दिदृक्ष” is a सन्नन्त-धातुः derived from the verbal root √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as a इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) This “इर्” takes लोपः by 1-3-9 तस्य लोपः

(1) दृश् + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) दृश् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः
By 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च ।

(3) दृश्स् दृश्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) दर् श्स् दृश्स । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(5) द दृश्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(6) दि दृश्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(7) दि दृ ष् स । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(8) दि दृ क् स । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(9) दिदृक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“दिदृक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “दिदृक्षु” from the सन्नन्त-धातुः “दिदृक्ष”।

(10) दिदृक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(11) दिदृक्ष् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= दिदृक्षु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “दिदृक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “दिदृक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(12) दिदृक्षु + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

(13) दिदृक्षु + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix “आप्”। By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: joins at the beginning of “आम्”।

(14) दिदृक्षु + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(15) दिदृक्षूनाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”।

(16) दिदृक्षूणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Where has the सूत्रम् 1-2-10 हलन्ताच्च (used in step two) been used in Chapter Six of the गीता?

2. Commenting on the सूत्रम् 8-2-41 षढोः कः सि (used in step eight) the काशिका says सीति किम्? लेढि। Please Explain.

3. Can you spot an affix “श्नम्” in the commentary?

4. Where has the सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य been used in the commentary?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form मीढुषे (प्रातिपदिकम् “मीढ्वस्”, चतुर्थी-एकवचनम्।) Note: The प्रातिपदिकम् “मीढ्वस्” is formed irregularly from the धातु: “मिह्” using the क्वसुँ-प्रत्यय:। (Ref: 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च।)

6.How would you say this in Sanskrit?
“We want to see an end to (of) this war.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. How would you say this in Sanskrit?
“Whose book (is) this?”

सुषुप्सुः mNs

Today we will look at the form सुषुप्सुः mNs from श्रीमद्भागवतम् 3.13.30.

स वज्रकूटाङ्गनिपातवेगविशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति ॥ ३-१३-२९ ॥
खुरैः क्षुरप्रैर्दरयंस्तदाऽऽप उत्पारपारं त्रिपरू रसायाम् । ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३-१३-३० ॥

श्रीधर-स्वामि-टीका
तदानींतनसमुद्रध्वनिमुत्प्रेक्षते । स उदन्वान्समुद्र आर्त इव स्तनयन् शब्दं कुर्वन् भो यज्ञेश्वर, मा मां पाहि मामवेत्येवं चुक्रोश । आर्तसादृश्यमाह । उत्सृष्टाः प्रसारिता दीर्घा ऊर्मय एव भुजास्तैर्विशिष्टः । आर्तत्वे हेतुः – वज्रकूटो वज्रमयः पर्वतस्तद्वदङ्गं यद्भगवतस्तस्य निपातवेगेन विशीर्णा कुक्षिर्यस्य ॥ २९ ॥ तदा रसायां रसातले गां पृथ्वीं ददर्श । कः । त्रिपरुः त्रीणि परूंषि सवनात्मकानि पर्वाणि यस्य । यज्ञमूर्तिरित्यर्थः । किं कुर्वन् । क्षुरप्रा आयताग्राः शरास्तत्सदृशैः खुरैरपो दरयन् । कथम् । उत्पारपारं उत्पाराणां पारशून्यानामप्यपां पारमवसानं यथा भवति तथा विदारयन् । कथंभूतः । अग्रे प्रलयसमये तत्र तास्वप्सु सुषुप्सुः शिशयिषुः सन् जीवा धीयन्ते यस्यां सर्वजीवाधारभूतां यां स्वयमभ्यधत्त आभिमुख्येन दधार । जठरे धृतवानित्यर्थः । अनेन तदुद्धरणेऽनायासं द्योतयति ॥ ३० ॥

GitaPress translation – With its bowels torn open by the headlong plunge taken by His body, which resembled a mountain of adamant, the ocean thundered aloud and, tossing up its high waves like so many arms, cried as it were in distress: “Protect me, O Lord of sacrifices!” (29) Cleaving the waters with His hoofs, which were sharp as arrows, the Lord, who represents all the sacrifices in His person, then reached the other end of that fathomless ocean and discovered in the depths of it the terrestrial globe, which is the abode of all living beings, and which the Lord had absorbed into His body while about to retire at the end of the previous Kalpa (30).

The सन्नन्त-धातुः “सुषुप्स” is derived from √स्वप् (ञिष्वपँ शये २. ६३).

The beginning “ञि” as well as the ending अकार: of the धातु: “ञिष्वपँ” gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and 1-3-2 उपदेशेऽजनुनासिक इत् respectively. Both take लोप: by 1-3-9 तस्य लोपः। After अनुबन्ध-लोप:, only “ष्वप्” remains. The beginning षकार: is replaced by सकार: as per 6-1-64 धात्वादेः षः सः। So now we have “स्वप्”।

स्वप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= स्वप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

Note: The affix “स” is a कित् here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९). Hence 6-1-15 वचिस्वपियजादीनां किति applies in the next step.

= स् उ अ प् + स । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।

= सुप् + स । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

= सुप्स् सुप्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= सु सुप्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: In this case the सकारः (following the उकारः of the अभ्यासः) is a आदेशः which came in place of the षकारः of “ञिष्वपँ” by 6-1-64 धात्वादेः षः सः। Since it is a आदेशः, 8-3-59 applies in the next step.

= सुषुप्स । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“सुषुप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “सुषुप्सु” from the सन्नन्त-धातुः “सुषुप्स”।

सुषुप्स + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= सुषुप्स् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= सुषुप्सु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “सुषुप्सु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “सुषुप्सु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(1) सुषुप्सु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) सुषुप्सु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(3) सुषुप्सुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix सन् been used in the first five verses of the Chapter Six of the गीता?

2. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the तत्त्वबोधिनी says रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। Please explain.

3. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the काशिका says रुदविदमुषीणां ‘1-2-26 रलो व्युपधाद्धलादेः संश्च’ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। Please explain.

4. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?

5. Why doesn’t the सूत्रम् 1-2-9 इको झल् apply in the form शिशयिषुः? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“Today the guests want to sleep (rest) in my house.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Where has the सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः been used in the verses?

 

तितरिषन्ति 3Ap-लँट्

Today we will look at the form तितरिषन्ति 3Ap-लँट् from श्रीमद्भागवतम् 4.22.39.

यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः ।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्धस्रोतोगणास्तमरणं भज वासुदेवम् ॥ ४-२२-३९ ॥
कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितरिषन्ति ।
तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४-२२-४० ॥

श्रीधर-स्वामि-टीका
तमवेहीति ज्ञानमुपदिष्टं तस्य दुष्करत्वेन भक्तिमुपदिशति द्वाभ्याम् । यस्य पादपङ्कजयोः पलाशान्यङ्गुलयस्तेषां विलासः कान्तिस्तस्य भक्त्या स्मृत्या कर्माशयमहंकाररूपं हृदयग्रन्थिम् । कर्मभिरेव ग्रथितम् । रिक्ता निर्विषया मतिर्येषाम् । रुद्धः प्रत्याहृतः स्रोतोगण इन्द्रियवर्गो यैः । अरणं शरणम् ॥ ३९ ॥ ‘ननु ब्रह्मविदाप्नोति परं’ इति श्रुतेः । कथं यतयो नोद््ग्रथयन्तीत्युच्यते तत्राह – कृच्छ्र इति । अप्लवेशां न प्लवस्तरणहेतुरीट् ईशो येषां तेषां महानिह तरणे कृच्छ्रः क्लेशः । ते ह्यसुखेन योगादिनेन्द्रियषड्वर्गग्राहं भवार्णवं तितीर्षन्ति । तत्तस्मात् । उडुपं प्लवम् । दुस्तरार्णवमित्यर्थः । अर्णशब्दे वकाराभाव आर्षः । यद्वा दुस्तरोदकरूपं व्यसनमित्यर्थः ॥ ४० ॥

GitaPress translation – Resort (then) as your (sole) refuge to Lord Vāsudeva, by fixing the thought on the splendor of the very toes of whose lotus-feet pious souls cut asunder the knot of egotism (which us nothing but a conglomerate of tendencies to action) formed (by Karmas themselves), in a manner that even recluses who have emptied their mind (of all thoughts of the world), having withdrawn their senses (from their objects) are not able to do (39). Great agony is experienced in crossing the ocean of metempsychosis – which is infested with (fierce) crocodiles in the shape of the five senses and the mind – by those who have not found their boat in God, inasmuch as they seek to reach the other end of it by painful means (such as the practice of Yoga.) Therefore, you make the adorable feet of Lord Śrī Hari your boat and cross the ocean of misery, which is so difficult to cross (40).

तितरिष is a desiderative form derived from the धातुः √तॄ (तॄ प्लवनतरणयोः १. ११२४).

तॄ + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= तॄ + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= तॄ + इट् स । By 7-2-41 इट् सनि वा – The affix सन् optionally takes the augment इट् when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार: (in उपदेशः।) As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स”। See question 2.

= तॄ + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 1-2-9 इको झल् does not apply because the affix “इस” does not begin with a झल् letter.

= तर् + इस । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= तर् तर् इस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= त तरिस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= ति तरिस । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= तितरिष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“तितरिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, √तॄ has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √तॄ takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “तितरिष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, बहुवचनम्।

(1) तितरिष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) तितरिष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) तितरिष + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) तितरिष + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) तितरिष + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) तितरिष + अ + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) तितरिषन्ति । । By 6-1-97 अतो गुणे (applied twice.)

Questions:

1. Where has the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used in a तिङन्तं पदम् for the last time in the गीता?

2. What would be the optional final form in this example in the case when the augment इट् (prescribed optionally by 7-2-41 इट् सनि वा) is not used?

3. What would be the optional final form in this example in the case when the elongation (prescribed optionally by 7-2-38 वॄतो वा) of the  augment इट् is done?

4. Where else (besides in तितरिषन्ति) has the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used in a तिङन्तं पदम् in the verses?

5. How would you say this in Sanskrit?
“Śrī Hanumān wanted to cross the ocean.”

Advanced Question:

1. Commenting on the सूत्रम्  7-2-41 इट् सनि वा (used in this example) the तत्त्वबोधिनी says –  चिकीर्षतीत्यादौ ‘अज्झनगमाम्’ – इति दीर्घे कृते नेदं प्रवर्तते। ‘एकाच उपदेशे – ‘ इत्यत ‘उपदेशे’ इत्यनुवर्त्य, उपदेश ऋकारान्तादिति व्याख्यानात्। Please explain.

Easy Questions:

1. Which प्रातिपदिकम् has been used in the word ईट् (प्रथमा-एकवचनम्) (used in the commentary)?

2. Which सूत्रम् is used for the नकार-लोपः in the form कर्मभिः (used in the commentary)?

जिगीषसि 2As-लँट्

Today we will look at the form जिगीषसि 2As-लँट् from श्रीमद्भागवतम् 8.11.4.

नटवन्मूढ मायाभिर्मायेशान्नो जिगीषसि । जित्वा बालान्निबद्धाक्षान्नटो हरति तद्धनम् ॥ ८-११-४ ॥
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादधः ॥ ८-११-५ ॥

श्रीधर-स्वामि-टीका
निबद्धान्यक्षीणि येषां तान्बालाञ्जित्वा नटः कपटवृत्तिर्यथा तेषां धनं हरति तथा हे मूढ, मायेशानस्माञ्जेतुमिच्छसि ॥ ४ ॥ मत्प्रभावं शृण्वित्याह – आरुरुक्षन्त्यारोढुमिच्छन्ति । ये चोत्सिसृप्सन्त्युल्लङ्घयितुमिच्छन्ति । मोक्षमिच्छन्तीत्यर्थः । अधो विधुनोमि पातयामि ॥ ५ ॥

Gita Press translation – Conquering fools whose eyes have been enchanted, a conjurer takes away their money. (Even so,) though no better than a conjurer, O fool, you seek to overpower us, lords of Māyā, by means of incantations! (4) Those foolish robbers who seek to ascend to heaven, nay, rise (even) beyond heaven (to still higher regions) by means of spells, I cast still lower down than their former abode (5).

जिगीषसि is a desiderative form derived from the धातुः √जि (जि जये १. ६४२, जि अभिभवे १. १०९६).

जि + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= जि + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= जी + स । By 6-4-16 अज्झनगमां सनि – When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च).

By 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

= जीस् जीस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= जी जीस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= जि जीस । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= जि गीस । By 7-3-57 सन्लिटोर्जेः – The जकार: of the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) takes a कवर्गादेश: (गकार:) when it follows a अभ्यास: which has been caused by the affix सन् or लिँट्।

= जि गीष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिगीष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, √जि has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √जि takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिगीष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is लँट्, कर्तरि, मध्यम-पुरुषः, एकवचनम्।

(1) जिगीष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिगीष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिगीष + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) जिगीष + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जिगीष + शप् + सि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जिगीष + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) जिगीषसि । By 6-1-97 अतो गुणे

Questions:

1. Where has the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) been used for the first time in a तिङ्न्तं पदम् in the गीता?

2. From which verbal root is the form आरुरुक्षन्ति derived?

3. Which सूत्रम् is used for the इकारादेशः in the form उत्सिसृप्सन्ति?

4. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the commentary?

5. How would you say this in Sanskrit?
“I want to conquer my ego.”

6. How would you say this in Sanskrit?
“We want to ascend the peak of Mt. Kailasa.” Use a verbal root from the verse for “to ascend.”

Easy Questions:

1. The form अक्षीणि is प्रथमा-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “अक्षि”। Can you recall a सूत्रम् in which पाणिनिः specifically mentions this प्रातिपदिकम्?

2. Why doesn’t this सूत्रम् (answer to question 1) apply in the form अक्षीणि?

रिरंसुः mNs

Today we will look at the form रिरंसुः mNs from श्रीमद्भागवतम् 7.1.10.

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ७-१-९ ॥
यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ ७-१-१० ॥

श्रीधर-स्वामि-टीका
समस्यापि निमित्तभेदेन वैषम्ये दृष्टान्तः – ज्योतिरादिरिव । ज्योतिरग्निर्यथा काष्ठादिषु । जलं यथा पात्रेषु । आकाशो यथा घटादिषु । तथा भगवान्नानारूप आभाति । ननु तर्हि तद्वदेव विवेकेन किं न प्रतीयते तत्राह – संघातात्सुरादिदेहान्न विविच्यते न पृथक् प्रतीयते । तर्हि तान्भजतीति कुतो ज्ञायते तत्राह – विदन्तीति । आत्मस्थं परमात्मानं कवयो निपुणाः मथित्वा कार्यदर्शनलिङ्गेन विचार्य जानन्ति । अन्ततः स्वभावकालकर्मादिवादनिषेधेन । विन्दन्तीति पाठे लाभोऽपि ज्ञानमेव । अत्रापि ज्योतिरादिरिवेति द्रष्टव्यम् । यथा सूर्यकान्तादौ दाहदर्शनाज्ज्योतिर्ज्ञायते । यथा च गन्धदर्शनाद्वायुरित्यादि ॥ ९ ॥ तदेवं मायागुणवशेनैतद्वैषम्यं न स्वाभाविकमित्युक्तम्, तर्हि गुणपारतन्त्र्यादनीश्वरत्वमाशङ्क्याह – यदा आत्मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुर्भवति तदा साम्येन स्थितं रजः पृथक् सृजतिविचित्रासु तासु पूर्षु रिरंसुः क्रीडितुमिच्छुर्यदा सत्वं तदा पृथक् सृजतिशयिष्यमाणः संहरिष्यन्यदा तदा तमः पृथगीरयति प्रेरयति, आधिक्यं नयतीत्यर्थः ॥ १० ॥

Gita Press translation – Like fire and other elements (which, though undifferentiated, appear as differentiated through diverse media), the Lord (though one) appears endowed with various forms (in the shape of the numberless Jīva); yet He is not distinguished from the psychophysical organism (occupied by Him.) It is only the discerning that are eventually able to realize the Self dwelling in their own heart after carefully investigating it (9). When intending to create bodies (as a means of enjoyment) for the Jīva (the individual soul), the aforesaid Supreme evolves (the element of) Rajas as a distinct entity (out of the chaos hitherto prevailing) by His own Māyā (creative energy). (Nay), keen to sport in the midst of (all) these heterogeneous bodies, the omnipotent Lord evolves the Sattvaguṇa and when about to retire (from His sportful activities), He fosters the element of Tamas (10).

The सन्नन्त-धातुः “रिरंस” is derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

रम् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= रम् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= रम्स् रम्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= र रम्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= रि रम्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= रिरंस । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

“रिरंस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “रिरंसु” from the सन्नन्त-धातुः “रिरंस”।

रिरंस + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= रिरंस् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= रिरंसु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रिरंसु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “रिरंसु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(1) रिरंसु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) रिरंसु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(3) रिरंसुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) been used in Chapter Five of the गीता?

2. Where else (besides in रिरंसुः) has the affix सन् been used in the verses?

3. What would be an alternate form for विदन्ति?

4. Can you spot an affix “णिच्” in a तिङन्तं पदम् in the verses?

5. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the commentary?

6. How would you say this in Sanskrit?
“These boys want to sport in the water.”

Easy Questions:

1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?

2. The सुबन्त-पदम् “पूर्षु” seen in the commentary is derived from which प्रातिपदिकम्?

लिप्सवः mNp

Today we will look at the form लिप्सवः mNp from श्रीमद्भागवतम् 8.16.12.

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ ८-१६-१२ ॥
को नु मे भगवन्कामो न सम्पद्येत मानसः । यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ ८-१६-१३ ॥

श्रीधर-स्वामि-टीका
भगवतस्तवानुध्यानं यन्मया क्रियते तस्मादग्नयोऽतिथय इत्यादि सर्वं न रिष्यति न हीयते ॥ १२ ॥ प्रस्तुतं विज्ञापयितुमाह – को न्विति ॥ १३ ॥

Translation – The sacred fires, guests, servants, mendicants and others who expect anything (from us) have (all) been (properly) fed by me. (In fact,) nothing is (found) lacking by virtue of my incessant thought of your worshipful self, O holy Brāhmaṇa! (12) Indeed what desire of my mind, O holy one, would not be fulfilled, to whom you, O lord of created beings, teach my duties in this way? (13)

The सन्नन्त-धातुः “लिप्स” is derived from √लभ् (डुलभँष् प्राप्तौ, भ्वादि-गणः, धातु-पाठः #१. ११३०).

लभ् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= लभ् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= लिस्भ् + स । By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् – “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16), ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45), iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20), iv) √रभ् (रभँ राभस्ये १. ११२९), v) √लभ् (डुलभँष् प्राप्तौ १. ११३०), vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७), vii) √पत् (पतॢँ गतौ १. ९७९) and viii) √पद् (पदँ गतौ ४. ६५).

= लिस्भ्स् लिस्भ्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= लिस्भ्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

= लिभ्स । By 8-2-29 स्कोः संयोगाद्योरन्ते च – The सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

= लिप्स । By 8-4-55 खरि च – A झल् letter is replaced by a चर् letter when a खर् letter follows.

“लिप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “लिप्सु” from the सन्नन्त-धातुः “लिप्स”।

लिप्स + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= लिप्स् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= लिप्सु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “लिप्सु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “लिप्सु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।

(1) लिप्सु + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) लिप्सु + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(3) लिप्सो + अस् । 7-3-109 जसि च – When the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

(4) लिप्सवस् । By 6-1-78 एचोऽयवायावः ।

(5) लिप्सवः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) been used in a तिङन्तं पदम् for the last time in the गीता?

2. Commenting on the सूत्रम् 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् the कौमुदी says कृतदीर्घस्य मिनोतेरपि मीरूपत्वाविशेषादिस्। Please explain.

3. Commenting on the सूत्रम् 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् the काशिका says सनीति किम्? दास्यति। Please explain.

4. Where has the सूत्रम् 7-4-28 रिङ् शयग्लिङ्‌क्षु been used in the commentary?

5. Which सूत्रम् is used for the ईकारादेशः in the form हीयते?

6. How would you say this in Sanskrit?
“I want to get your blessing.” Use the masculine प्रातिपदिकम् “आशीर्वाद” for “blessing.”

Easy Questions:

1. Can you spot the affix शप् in a तिङन्तं पदम् in the verses?

2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics