Home » 2012 » July » 03

Daily Archives: July 3, 2012

सिसृक्षया fIs

Today we will look at the form सिसृक्षया fIs from श्रीमद्भागवतम् 2.9.5.

स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत । तां नाध्यगच्छद् दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ २-९-५ ॥
स चिन्तयन् द्व्यक्षरमेकदाम्भस्युपाशृणोद् द्विर्गदितं वचो विभुः । स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ २-९-६ ॥

श्रीधर-स्वामि-टीका
भगवद्भजनादेव तत्त्वज्ञानमित्येतत्प्रपञ्चयिष्यन् ब्रह्मणोऽपि तत्त्वज्ञानं तत्प्रसादादेवेति दर्शयितुमितिहासमाह – इत्यादिना । परो गुरुर्भक्तिरहस्योपदेष्टा । स्वधिष्ण्यं पद्ममास्थायाधिष्ठाय । तस्याधिष्ठानान्वेषणाय पूर्वं जले निमग्नः परावृत्य, स्वधिष्ण्ये स्थित्वेत्यर्थः । ऐक्षत तत्कथं स्रष्टव्यमित्यालोचितवान् । तां दृशं प्रज्ञामत्र सृष्टिविषये संमतामव्यभिचारिणीम् । विधिः प्रकारः ॥ ५ ॥ सृष्टिं चिन्तयन् कदाचित् द्व्यक्षरं वचोऽम्भसि उपाशृणोत् उप समीपे श्रुतवान् । ते अक्षरे दर्शयति । ‘कादयो मावसानाः स्पर्शाः’ तेषु यत्षोडशं तकारो यच्चैकविंशं पकारः। वचसो निर्देशार्थं तदर्थमाह । हे नृप, निष्किंचनानां त्यक्तधनानां धनं यद्विदुः, येन तपोधना इति प्रसिद्धाः तच्च द्विर्गदितं तप तपेति । लोण्मध्यपुरुषैकवचनम् । तस्य वीप्सां सादरविधिरूपामशृणोदित्यर्थः ॥ ६ ॥

Gita Press translation – Sitting in his own abode (the lotus from which he has emanated), that primal deity, the supreme preceptor of all the three worlds, began to meditate with intent to proceed with the work of creation. But he failed to obtain the vision which is regarded as valuable for this purpose, and with the help of which the creation of the phenomenal world could be taken in hand (5). While he was yet absorbed in thought, Brahmā (the deity presiding over the entire creation) once heard near him in the causal waters a word of two syllables, viz., the sixteenth and the twenty-first letter-sounds among the twenty-five hard consonants (त and प = तप,) i.e., practice penance uttered twice (6).

The सन्नन्त-धातुः “सिसृक्ष” is derived from √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).

सृज् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= सृज् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter.
Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.

= सृज्स् सृज्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= सर् ज्स् सृज्स । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= स सृज्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= सि सृज्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= सि सृष्स । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

= सि सृक्स । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

= सिसृक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“सिसृक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “सिसृक्षा” from the सन्नन्त-धातुः “सिसृक्ष”।

सिसृक्ष + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= सिसृक्ष् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= सिसृक्ष । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “सिसृक्ष” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

= सिसृक्ष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

= सिसृक्ष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

= सिसृक्षा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(1) सिसृक्षा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) सिसृक्षा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) सिसृक्षे + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(4) सिसृक्षया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 1-2-10 हलन्ताच्च been used in Chapter 4 of the गीता?

2. Commenting on the सूत्रम् 1-2-10 हलन्ताच्च the कौमुदी says इकः किम्? यियक्षते। Please explain.

3. Can you recall a सूत्रम् (in Chapter Six of the अष्टाध्यायी) wherein पाणिनिः specifically mentions the verbal root √सृज् (सृजँ विसर्गे ६. १५०)?

4. Why didn’t this सूत्रम् (answer to question 3) apply in this example (which condition was not satisfied)?

5. Can you spot an augment “आट्” in the verses?

6. How would you say this in Sanskrit?
“The sage Viśwāmitra wanted to create a second heaven.” Use the adjective प्रातिपदिकम् “द्वितीय” for “second.”

Easy Questions:

1. Where has the सूत्रम् 6-1-125 प्लुतप्रगृह्या अचि नित्यम् been used in the commentary?

2. How would you say this in Sanskrit?
“This (is) not an error.” Use the masculine प्रातिपदिकम् “दोष” for “error.”

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics