Home » 2012 » July » 16

Daily Archives: July 16, 2012

मीमांसते 3As-लँट्

Today we will look at the form मीमांसते 3As-लँट् from श्रीमद्भागवतम् 6.1.48.

मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनु मीमांसतेऽपूर्वं मनसा भगवानजः ॥ ६-१-४८ ॥
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ६-१-४९ ॥

श्रीधर-स्वामि-टीका
अयं च धर्माधर्मज्ञानप्रकारोऽन्येषां, धर्मराजस्तु मनसैव सर्वं पश्यतीत्याहुः । पुरे संयमिन्यां स्थित एव देवो यमो देहे स्थितोऽन्तर्यामी वा जीवस्य पूर्वरूपं धर्माधर्मादियुक्तं विशेषेण पश्यति । अन्वनन्तरमपूर्वं रूपं मीमांसते । यद्यस्यानुरूपं तद्विचारयति, यतोऽसौ भगवानजः ॥ ४८ ॥ जीवस्त्वीश्वरेणोपस्थापितं वर्तमानं देहं पश्यति नतु पूर्वममरं चेत्याहुः – यथेति । अज्ञोऽविद्योपाधिर्जीवस्तु व्यक्तमेव प्राचीनकर्माभिव्यक्तं वर्तमानमेव देहाद्युपास्तेऽहमिति मन्यते, पूर्वमपरं वा न वेद । अत्र हेतुः – नष्टा जन्मनां स्मृतिर्यस्य । अत्र दृष्टान्तः – तमसा निद्रया युक्तो यथा स्वप्नेऽपि व्यक्तमेव देहाद्युपास्ते नतु जाग्रद्देहादि पूर्वस्वप्नादिगतं वा तद्वदित्यर्थः ॥ ४९ ॥

Gita Press translation – (Our master,) the omniscient Yama, who is (another) Brahmā (as it were,) clearly perceives (while) at his (own) capital (Saṁyamanī) by his very mind the former state of existence (including the record of virtuous and sinful deeds) of a departed soul and reflects with his mind on his future (destiny) too (48). (Even) as a man in sleep (the dream state) treats as his self the body revealed in the dream alone and not the one existing before the dream state nor that which will follow the dream state, so the ignorant Jīva (too) identifies itself with its existing psycho-physical organism (the one revealed by its past actions) alone and has no knowledge of the one preceding it nor of the succeeding one, having lost (all) memory of its past incarnation (49).

मीमांसते is a desiderative form derived from the धातुः √मान् (मानँ पूजायाम्, भ्वादि-गणः, धातु-पाठः #१. ११२७).

(1) मान् + सन् । As per 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्यThe affix सन् is employed after the verbal roots – √मान् (मानँ पूजायाम् १. ११२७), √बध् (बधँ बन्धने १. ११२८), √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) and √शान् (शानँ तेजने (अवतेजने)१. ११५०) – and the इकारः of the अभ्यासः is elongated.

Note: By the वार्तिकम् “मानेर्जिज्ञासायाम्” – The affix सन् is employed after the verbal root √मान् (मानँ पूजायाम् १. ११२७) in the sense of “to inquire/investigate.”

(2) मान् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore 7-2-35 आर्धधातुकस्येड् वलादेः does not apply here.

(3) मान्स् मान्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) मा मान्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) म मान्स । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(6) मि मान्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(7) मी मान् + स । By 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य – The affix सन् is employed after the verbal roots – √मान् (मानँ पूजायाम् १. ११२७), √बध् (बधँ बन्धने १. ११२८), √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) and √शान् (शानँ तेजने (अवतेजने)१. ११५०) – and the इकारः of the अभ्यासः is elongated.

(8) मीमांस । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

“मीमांस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the ending अकारः (which has इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्)  of “मानँ” has a अनुदात्त-स्वरः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √मान् takes आत्मनेपद-प्रत्ययाः। Hence the सन्नन्त-धातुः “मीमांस” also takes आत्मनेपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

(9) मीमांस + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(10) मीमांस + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) मीमांस + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(12) मीमांस + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(13) मीमांस + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(14) मीमांस + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(15) मीमांसते । By 6-1-97 अतो गुणे

Questions:

1. Consider the following verse from the गीता –
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम्‌ ॥ 18-24 ॥
The प्रातिपदिकम् “ईप्सु” has been used as a part of the compound “कामेप्सु”। From which verbal root is the प्रातिपदिकम् “ईप्सु” derived?

2. In which sense is the affix “सन्” employed after the verbal root √बध् (बधँ बन्धने १. ११२८) mentioned in the सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य?
i) क्षमायाम् – in the sense of “to endure/forbear”
ii) चित्तविकारे – in the sense of “to be disgusted”
iii) निशाने – in the sense of “to sharpen”
iv) व्याधिप्रतीकारे – in the sense of “to cure (a disease.)”

3. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

4. Where has the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?

5. What would be an alternate form for वेद?

6. How would you say this in Sanskrit?
“Reflect on the meaning of this verse.”

Easy Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the commentary?

2. Where has the augment सुँट् been used in the commentary?

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics