Home » 2012 » July » 10

Daily Archives: July 10, 2012

सुषुप्सुः mNs

Today we will look at the form सुषुप्सुः mNs from श्रीमद्भागवतम् 3.13.30.

स वज्रकूटाङ्गनिपातवेगविशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति ॥ ३-१३-२९ ॥
खुरैः क्षुरप्रैर्दरयंस्तदाऽऽप उत्पारपारं त्रिपरू रसायाम् । ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३-१३-३० ॥

श्रीधर-स्वामि-टीका
तदानींतनसमुद्रध्वनिमुत्प्रेक्षते । स उदन्वान्समुद्र आर्त इव स्तनयन् शब्दं कुर्वन् भो यज्ञेश्वर, मा मां पाहि मामवेत्येवं चुक्रोश । आर्तसादृश्यमाह । उत्सृष्टाः प्रसारिता दीर्घा ऊर्मय एव भुजास्तैर्विशिष्टः । आर्तत्वे हेतुः – वज्रकूटो वज्रमयः पर्वतस्तद्वदङ्गं यद्भगवतस्तस्य निपातवेगेन विशीर्णा कुक्षिर्यस्य ॥ २९ ॥ तदा रसायां रसातले गां पृथ्वीं ददर्श । कः । त्रिपरुः त्रीणि परूंषि सवनात्मकानि पर्वाणि यस्य । यज्ञमूर्तिरित्यर्थः । किं कुर्वन् । क्षुरप्रा आयताग्राः शरास्तत्सदृशैः खुरैरपो दरयन् । कथम् । उत्पारपारं उत्पाराणां पारशून्यानामप्यपां पारमवसानं यथा भवति तथा विदारयन् । कथंभूतः । अग्रे प्रलयसमये तत्र तास्वप्सु सुषुप्सुः शिशयिषुः सन् जीवा धीयन्ते यस्यां सर्वजीवाधारभूतां यां स्वयमभ्यधत्त आभिमुख्येन दधार । जठरे धृतवानित्यर्थः । अनेन तदुद्धरणेऽनायासं द्योतयति ॥ ३० ॥

GitaPress translation – With its bowels torn open by the headlong plunge taken by His body, which resembled a mountain of adamant, the ocean thundered aloud and, tossing up its high waves like so many arms, cried as it were in distress: “Protect me, O Lord of sacrifices!” (29) Cleaving the waters with His hoofs, which were sharp as arrows, the Lord, who represents all the sacrifices in His person, then reached the other end of that fathomless ocean and discovered in the depths of it the terrestrial globe, which is the abode of all living beings, and which the Lord had absorbed into His body while about to retire at the end of the previous Kalpa (30).

The सन्नन्त-धातुः “सुषुप्स” is derived from √स्वप् (ञिष्वपँ शये २. ६३).

The beginning “ञि” as well as the ending अकार: of the धातु: “ञिष्वपँ” gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and 1-3-2 उपदेशेऽजनुनासिक इत् respectively. Both take लोप: by 1-3-9 तस्य लोपः। After अनुबन्ध-लोप:, only “ष्वप्” remains. The beginning षकार: is replaced by सकार: as per 6-1-64 धात्वादेः षः सः। So now we have “स्वप्”।

स्वप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= स्वप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

Note: The affix “स” is a कित् here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९). Hence 6-1-15 वचिस्वपियजादीनां किति applies in the next step.

= स् उ अ प् + स । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।

= सुप् + स । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

= सुप्स् सुप्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= सु सुप्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: In this case the सकारः (following the उकारः of the अभ्यासः) is a आदेशः which came in place of the षकारः of “ञिष्वपँ” by 6-1-64 धात्वादेः षः सः। Since it is a आदेशः, 8-3-59 applies in the next step.

= सुषुप्स । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“सुषुप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “सुषुप्सु” from the सन्नन्त-धातुः “सुषुप्स”।

सुषुप्स + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= सुषुप्स् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= सुषुप्सु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “सुषुप्सु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “सुषुप्सु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(1) सुषुप्सु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) सुषुप्सु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(3) सुषुप्सुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix सन् been used in the first five verses of the Chapter Six of the गीता?

2. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the तत्त्वबोधिनी says रुदसाहचर्याद्वेत्तेरेव ग्रहणम्। Please explain.

3. Commenting on the सूत्रम् 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च the काशिका says रुदविदमुषीणां ‘1-2-26 रलो व्युपधाद्धलादेः संश्च’ इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। Please explain.

4. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?

5. Why doesn’t the सूत्रम् 1-2-9 इको झल् apply in the form शिशयिषुः? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“Today the guests want to sleep (rest) in my house.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Where has the सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः been used in the verses?

 

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics