Home » 2012 » July » 12

Daily Archives: July 12, 2012

जिघृक्षया fIs

Today we will look at the form जिघृक्षया fIs from श्रीमद्भागवतम् 10.62.34.

स तं प्रविष्टं वृतमाततायिभिर्भटैरनीकैरवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ १०-६२-३३ ॥
जिघृक्षया तान्परितः प्रसर्पतः शुनो यथा सूकरयूथपोऽहनत् । ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ १०-६२-३४ ॥

श्रीधर-स्वामि-टीका
आततायिभिरुद्यतशस्त्रैः । माधवोऽनिरुद्धः । मौर्वं मुरुर्लोहविशेषस्तन्निर्मितम् ॥ ३३ ॥

Gita Press translation – Perceiving Bāṇāsura to have have entered the room, surrounded by a detachment of armed soldiers, Aniruddha (a scion of Madhu) stood firmly taking up (in his hand) a steel bludgeon with intent to make short work of them (all) like Yama (the god of death) wielding his rod (of punishment) (33). Like the leader of a pack of boars killing (an army of) dogs, he made short work of the warriors even as they rushed on all sides with intent to seize him. Being struck by him, they issued out of the mansion and ran helter-skelter with their heads, thighs and arms smashed (34).

“जिघृक्ष” is a सन्नन्त-धातुः derived from the verbal root √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः #९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) ग्रह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) ग्रह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: By 7-2-12 सनि ग्रहगुहोश्च – The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter. 7-2-12 stops 7-2-35 आर्धधातुकस्येड् वलादेः।

Note: The affix “स” is a कित् here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.

(3) ग् ऋ अ ह् + स । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

(4) गृह् + स । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(5) गृह्स् गृह्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) गर् ह्स् गृह्स । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(7) ग गृह्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गृह्स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) जि गृह्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(10) जि गृढ् स । By 8-2-31 हो ढः – A हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम्।

(11) जि घृढ् स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्। See question 2.

(12) जि घृक् स । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(13) जिघृक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिघृक्ष” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “जिघृक्षा” from the सन्नन्त-धातुः “जिघृक्ष”।

(14) जिघृक्ष + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(15) जिघृक्ष् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= जिघृक्ष । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिघृक्ष” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(16) जिघृक्ष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(17) जिघृक्ष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(18) जिघृक्षा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(19) जिघृक्षा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(20) जिघृक्षा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(21) जिघृक्षे + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(22) जिघृक्षया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 3) been used in the first ten verses of Chapter 2 of the गीता?

2. Commenting on the application of the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (in step 11 of the example), the सिद्धान्त-कौमुदी clarifies सनः षत्वस्यासिद्धत्वाद्भष्भावः। Please explain. Note: This statement appears in the सिद्धान्त-कौमुदी under the सूत्रम् 7-2-12 सनि ग्रहगुहोश्च।

3. Commenting on the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 11) the सिद्धान्त-कौमुदी says झलीति निवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दोग्धा। Please explain.

4. Which सूत्रम् is used for the घकारादेशः in the form जिघांसया?

5. The form अहनत् is grammatically irregular (आर्षप्रयोग:)। What would be the grammatically correct form?

6. How would you say this in Sanskrit?
“I don’t want to accept any money.”

Easy Questions:

1. Which सूत्रम् has been used for the सम्प्रसारणम् in the form शुनः?

2. Where has this सूत्रम् (answer to question above) been used in Chapter Five of the गीता?

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics