Home » 2012 » July » 19

Daily Archives: July 19, 2012

लेलिह्यसे 2As-लँट्

Today we will look at the form लेलिह्यसे 2As-लँट् from श्रीमद्भगवद्गीता 11.30

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 11-30 ॥
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्‌ ॥ 11-31 ॥

Gita Press translation – Devouring through Your blazing mouths, You are licking all those people on all sides. Lord, Your fiery rays fill the whole universe with their fierce radiance and scorch it (30). Tell me who You are with a form so terrible? My obeisance to You, O best of gods; be kind to me. I wish to know You, the Primal Being, in particular; for I know not Your purpose (31).

लेलिह्यसे is a frequentative/intensive form derived from the verbal root √लिह् (लिहँ आस्वादने, अदादि-गणः, धातु-पाठः #२. ६).

पुनः पुनर्भृशं वा लेक्षि = लेलिह्यसे।

In the धातु-पाठः, the ending अकारः of “लिहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The यङन्त-धातुः “लेलिह्य” is derived as follows:

(1) लिह् + यङ् । By 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् – The affix “यङ्” is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.

(2) लिह् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: The affix “यङ्” is a ङित्। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying. Since the affix “यङ्” does not begin with a वल् letter, 7-2-35 आर्धधातुकस्येड् वलादेः does not apply here.

(3) लिह्य् लिह्य । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) लि लिह्य । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) ले लिह्य । By 7-4-82 गुणो यङ्लुकोः – The (ending इक्) letter of a reduplicate (अभ्यासः) takes a गुणः substitute when followed by either the affix “यङ्” or a लुक् elided affix “यङ्”। Note: As per the परिभाषा-सूत्रम् 1-1-3 इको गुणवृद्धी, the गुणः substitute prescribed by 7-4-82 applies only to a इक् letter. As per परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending (इक्) letter (in this case इकारः) takes the गुणः substitute.

“लेलिह्य” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(1) लेलिह्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) लेलिह्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) लेलिह्य + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः।

(4) लेलिह्य + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) लेलिह्य + शप् + से । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) लेलिह्य + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) लेलिह्यसे । By 6-1-97 अतो गुणे

Questions:

1. What would be the equivalent सन्नन्त-प्रयोगः in place of विज्ञातुमिच्छामि?

2. Commenting on the term धातो: used in the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् the सिद्धान्त-कौमुदी says धातोः किम्? आर्धधातुकत्वं यथा स्यात् । तेन ‘2-4-53 ब्रुवो वचिः’ इत्यादि। Please explain.

3. Commenting on the term एकाचः used in the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् the सिद्धान्त-कौमुदी says एकाचः किम्। पुनः पुनर्जागर्ति। Please explain.

4. Commenting on the सूत्रम् 7-4-82 गुणो यङ्लुकोः the पदमञ्जरी (which is a scholarly commentary on the काशिका) says लुक्शब्देनात्र यङ्लुगेव गृह्यते – सन्निधानात्। किञ्च – अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति। Please explain.

5. How would you say this in Sanskrit?
“The thirsty deer (plural) repeatedly sipped the river’s water.” Use the adjective प्रातिपदिकम् “पिपासित” for “thirsty” and the verbal root √लिह् (लिहँ आस्वादने २. ६) for “to sip.”

6. How would you say this in Sanskrit?
“The Cakora (bird) repeatedly laps up the moon’s rays.” Use the verbal root √लिह् (लिहँ आस्वादने २. ६) for “to lap up.”

Easy Questions:

1. In the verses can you spot a सकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in the letter “स्”) other than the अव्ययम् “नमस्”?

2. In the verses can you spot a प्रातिपदिकम् ending in the affix “डवतुँ”?

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics