Home » 2012 » July » 13

Daily Archives: July 13, 2012

व्यधित्सत 3As-लँङ्

Today we will look at the form व्यधित्सत 3As-लँङ् from श्रीमद्भागवतम् 7.3.1.

श्रीनारद उवाच
हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ ७-३-१ ॥
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ ७-३-२ ॥

श्रीधर-स्वामि-टीका
तदेवं साधूनां कदने दानवानादिश्य बन्धूनां शोकं तत्त्वनिरूपणेनापनीय यत्कृतवांस्तदाह । हिरण्यकशिपुरित्यादिना । अप्रतिद्वन्द्वं प्रतिपक्षहीनमेकराजमेकमेव राजानं व्यधित्सत कर्तुमैच्छत् ॥ १ ॥ ऊर्ध्वौ बाहू यस्य । नभसि दृष्टिर्यस्य । पादाङ्गुष्ठेनाश्रिताऽवनिर्येन ॥ २ ॥

Gita Press translation – Nārada resumed : Hiraṇyakaśipu, O king (Yudhiṣṭhira,) (now) wished to make himself invincible, free from old age and death and the sole monarch of the three worlds, having no rival (1). In the valley of Mount Mandara he practiced asceticism of the severest type, keeping (both) his arms lifted up and his gaze fixed on the sky, and touching the ground with his great toes (2).

The सन्नन्त-धातुः “धित्स” is derived from √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११).

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) धा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) धा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

(3) धिस् + स । By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् – “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16), ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45), iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20 दाधा घ्वदाप्), iv) √रभ् (रभँ राभस्ये १. ११२९), v) √लभ् (डुलभँष् प्राप्तौ १. ११३०), vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७), vii) √पत् (पतॢँ गतौ १. ९७९) and viii) √पद् (पदँ गतौ ४. ६५).
Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

(4) धित् + स । By 7-4-49 सः स्यार्धधातुके – A सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

(5) धित्स् धित्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) धित्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

“धित्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, √धा has ञकारः as a इत् letter. Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √धा takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√धा takes परस्मैपद-प्रत्ययाः। In short, √धा is उभयपदी।
Hence the सन्नन्त-धातुः “धित्स” is also उभयपदी as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।  In this verse, “धित्स” has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(7) धित्स + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(8) धित्स + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) धित्स + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) धित्स + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) धित्स + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(12) धित्सत । By 6-1-97 अतो गुणे

(13) अट् धित्सत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः before the अङ्गम् ।

(14) अधित्सत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + अधित्सत = व्यधित्सत । By 6-1-77 इको यणचि।

Questions:

1. Commenting on 7-4-58 अत्र लोपोऽभ्यासस्य (used in step 6) the काशिका says अभ्यासस्येत्येतच्चाधिकृतं वेदितव्यमाध्यायपरिसमाप्तेः। Please explain.

2. Commenting on 7-4-49 सः स्यार्धधातुके (used in step 4) the तत्त्वबोधिनी says ‘आर्धधातुके’ इति किम्। वस्से। Please explain.

3. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

4. How would you say this in Sanskrit?
“I want to make you a scholar.”

5. How would you say this in Sanskrit?
“I want to give you this book.” Use चतुर्थी-विभक्तिः with “you.”

6. How would you say this in Sanskrit?
“The teacher wanted to see you yesterday.”

Easy Questions:
1. In the verses can you spot where a रेफः has taken लोपः?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics