Home » 2012 » July » 27

Daily Archives: July 27, 2012

बुभुत्सया fIs

Today we will look at the form बुभुत्सया fIs from श्रीमद्भागवतम् 10.84.30.

श्रीवसुदेव उवाच
नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ १०-८४-२९ ॥
श्रीनारद उवाच
नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ १०-८४-३० ॥

श्रीधर-स्वामि-टीका
सर्वे देवा येषु तेभ्यः – ‘यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति’ इति श्रुतेः । येन कर्मणा यथाकृतेन वा कर्मणां निर्हारो निरासो भवति तदुच्यताम् ॥ २९ ॥ श्रीकृष्णं हित्वास्मान् पृच्छतीति विस्मितान्प्रत्याह – नातीति । बुभुत्सया बोद्धुमिच्छया ॥ ३० ॥

Gita Press translation – Vasudeva submitted : Sages, in you reside all the gods, I offer my salutations to you. Kindly listen to me. (Pray) tell us by what sort of activity one may be able to rid oneself of all Karma and (the desire of Karma) (29). Devarṣi Nārada replied : O sages, it is no great wonder that regarding Śrī Kṛṣṇa as his child, Vasudeva should inquire of us with a view to his enlightenment, the road to his spiritual welfare (30).

“बुभुत्स” is a सन्नन्त-धातुः derived from the verbal root √बुध् (दिवादि-गणः, बुधँ अवगमने, धातु-पाठः # ४. ६८).

(1) बुध् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) बुध् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
Note: By 1-2-10 हलन्ताच्च – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a consonant adjoining a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च ।

(3) बुध्स् बुध्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) बु बुध्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) बुभुध्स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part (in this case “बुध्”) of a धातुः (in this case “बुबुध्स”,) which ends in a झष् letter (in this case धकारः) and has only one vowel (in this case उकारः,) gets its बश् letter (in this case बकारः) replaced by the corresponding भष् letter (in this case भकारः) when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।

(6) बुभुत्स । By 8-4-55 खरि च

“बुभुत्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “बुभुत्सा” from the सन्नन्त-धातुः “बुभुत्स”।

(7) बुभुत्स + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(8) बुभुत्स् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= बुभुत्स । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “बुभुत्स” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(9) बुभुत्स + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(10) बुभुत्स + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) बुभुत्सा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(12) बुभुत्सा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(13) बुभुत्सा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(14) बुभुत्से + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(15) बुभुत्सया । By 6-1-78 एचोऽयवायावः

Questions:

1. Consider the form निबोध used in the following verse in the गीता। From which verbal root is निबोध derived?
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्‌ ॥ 18-13 ॥

2. What would be the final form(s) in this example if the verbal root √बुध् (बुधँ अवगमने १. ९९४) were to be used (instead of बुधँ अवगमने ४. ६८)?

3. Which सूत्रम् is used for the सम्प्रसारणम् in the form पृच्छति? Which one is used in the form उच्यताम्?

4. How would you say this in Sanskrit?
“I want to wake up before sunrise.” Use the verbal root √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्गः “प्र” for “to wake up.”

5. Consider the following verse of the गीता –
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 1-35 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of हन्तुमिच्छामि?

6. Consider the following verse of the गीता –
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्‌ ॥ 18-60 ॥
What would be the equivalent सन्नन्त-प्रयोगः in place of कर्तुमिच्छसि?

Easy Questions:

1. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in the commentary?

2. What is the विवक्षा in the form अर्हथ?
i) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, द्विवचनम्
ii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, द्विवचनम्
iii) लँट्, कर्तरि-प्रयोग:, मध्यम-पुरुषः, बहुवचनम्
iv) लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics