Home » Example for the day » चिकित्सेत 3As-विधिलिँङ्

चिकित्सेत 3As-विधिलिँङ्

Today we will look at the form चिकित्सेत 3As-विधिलिँङ् from श्रीमद्भागवतम् 6.1.8.

श्रीशुक उवाच
न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान्मनउक्तिपाणिभिः । ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ ६-१-७ ॥
तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यताऽऽत्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥ ६-१-८ ॥

श्रीधर-स्वामि-टीका
तत्र तावन्मन्वाद्युक्तं प्रायश्चित्तं विना नरका दुर्निवारा इत्याह – न चेदिति द्वाभ्याम् । मनउक्तिपाणिभिर्मनोवाक्कायैः कृतस्यांहसस्तैरेवेहैवापचितिं प्रायश्चित्तं न कुर्याच्चेत्तर्हि पुरुषः प्रेत्य मृत्वा नरकान्ध्रुवमुपैतिमे मया ये भवतः कीर्तिताः । तिग्मा दारुणा यातना येषु तान् ॥ ७ ॥ यस्मादेवं तस्मात्पापस्य प्रायश्चित्ते यतेत । कदा । मृत्योः पुरैव । तत्रापि अविपद्यता अक्षीयमाणेनात्मना देहेन । यद्वा अविपत् विपत्तिरहितो यावत् । यतात्मना संयतेन मनसा । तत्राप्याशु । अन्यथा ‘अतीव चिरकाले तु द्विगुणं व्रतमर्हति’ इति द्वैगुण्यापत्तेः । तत्र च पापस्य महत्त्वमल्पत्वं चावेक्ष्य तदनुरूपे प्रायश्चित्ते यतेतरुजां रोगाणां निदानवित् यथा वैद्यस्तदनुरूपं चिकित्सेत तद्वत् ॥ ८ ॥

Gita Press translation – Śrī Śuka replied: If a man does not atone during his very lifetime and in the proper way (as laid down in the scriptures such as Manusmṛti) for sins committed (by him) with his mind, speech and hands (body), he inevitably and actually goes after death to the infernal regions, that have already been described by me to you, and which are provided with means of severe torments (7). Therefore, with a body not (yet) incapacitated (for penance), one should take prompt measures here, even before death, for the atonement of one’s sins, after weighing the gravity and lightness of the crime, just as a physician who knows the cause of maladies would adopt prompt remedies before it is too late, duly considering the seriousness or mildness of a complaint (8).

“चिकित्स” is a सन्नन्त-धातुः derived from the verbal root √कित् (कितँ निवासे रोगापनयने च, भ्वादि-गणः, धातु-पाठः #१. ११४८)

The अकारः at the end of “कितँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) कित् + सन् । As per 3-1-5 गुप्तिज्किद्भ्यः सन् – The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).

As per the वार्तिकम् – कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च – The affix सन् is employed after the verbal root √कित् (कितँ निवासे रोगापनयने च १. ११४८) in the sense of “to cure (a disease)”, “to restrain”, “to remove”, “to destroy”, “to doubt/suspect.”

(2) कित् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore neither 7-2-35 आर्धधातुकस्येड् वलादेः nor 7-3-86 पुगन्तलघूपधस्य च applies here.

(3) कित्स् कित्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) चित्स् कित्स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(5) चिकित्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

“चिकित्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the ending अकारः (which has इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्) of “कितँ” has a उदात्त-स्वरः। Therefore as per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root √कित् takes परस्मैपद-प्रत्ययाः।
Hence the सन्नन्त-धातुः “चिकित्स” is also परस्मैपदी as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: But in this verse a आत्मनेपदम् affix has been used irregularly (आर्ष-प्रयोगः।)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

(6) चिकित्स + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(7) चिकित्स + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) चिकित्स + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(9) चिकित्स + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगम: attaches to the beginning of the प्रत्ययः “त”।

(10) चिकित्स + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।

(11) चिकित्स + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) चिकित्स + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(13) चिकित्स + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(14) चिकित्स + अ + ईत । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(15) चिकित्स + ईत । By 6-1-97 अतो गुणे

(16) चिकित्सेत । By 6-1-87 आद्गुणः

Questions:

1. Consider the following verse from the गीता –
इदं ते नातपस्काय नाभक्ताय कदाचन ।
चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 18-67 ॥
The प्रातिपदिकम् “शुश्रूषु” has been used as a part of the compound “अशुश्रूषु”। Which सूत्रम् is used for the दीर्घादेशः (ऊकारः) in the प्रातिपदिकम् “शुश्रूषु”?

2. Can you spot a place in the verses where four indeclinables (अव्यय-पदानि) have been used together?

3. Consider the सन्धि-कार्यम् between उप + एति = उपैति। This looks like a simple application of 6-1-88 वृद्धिरेचि, but it is not so. Please explain. (Consider the two rules 6-1-94 एङि पररूपम् and 6-1-89 एत्येधत्यूठ्सु। We have not studied these two in the class but we have used them in a prior post.)

4. Where else (besides in चिकित्सेत) has the augment “सीयुट्” been used in the verses?

5. How would you say this in Sanskrit?
“I know a doctor who may remedy your ailment.”

6. How would you say this in Sanskrit?
“Remedy the errors in this sentence.”

Easy Questions:

1. Which two प्रातिपदिके used in the verses end in a जकारः?

2. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?


1 Comment

  1. 1. Consider the following verse from the गीता –
    इदं ते नातपस्काय नाभक्ताय कदाचन ।
    न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 18-67 ॥
    The प्रातिपदिकम् “शुश्रूषु” has been used as a part of the compound “अशुश्रूषु”। Which सूत्रम् is used for the दीर्घादेशः (ऊकारः) in the प्रातिपदिकम् “शुश्रूषु”?
    Answer: The सूत्रम् 6-4-16 अज्झनगमां सनि is used for the दीर्घादेशः (ऊकारः) in the प्रातिपदिकम् “शुश्रूषु” derived from सन्नन्त-धातुः “शुश्रूष”।

    The सन्नन्त-धातुः “शुश्रूष” is derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२) as follows:
    श्रु + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = श्रु + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    By 1-2-9 इको झल् the affix सन् is considered to be a कित् here. This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
    = श्रू + स । By 6-4-16 अज्झनगमां सनि – When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च).
    = श्रूस् श्रूस । By 6-1-9 सन्यङोः।
    = शू श्रूस । By 7-4-60 हलादिः शेषः।
    = शु श्रूस । By 7-4-59 ह्रस्वः।
    = शुश्रूष । By 8-3-59 आदेशप्रत्यययो:।

    “शुश्रूष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “शुश्रूषु” from the सन्नन्त-धातुः “शुश्रूष”।

    शुश्रूष + उ । By 3-2-168 सनाशंसभिक्ष उः।
    Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = शुश्रूष् + उ । By 6-4-48 अतो लोपः।
    = शुश्रूषु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “शुश्रूषु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “शुश्रूषु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    2. Can you spot a place in the verses where four indeclinables (अव्यय-पदानि) have been used together?
    Answer: Four indeclinables have been used together in two places in the verses:
    i) न चेदिहैव = न, चेत्, इह, एव।
    ii) पुरैवाश्विह = पुरा, एव, आशु, इह।

    3. Consider the सन्धि-कार्यम् between उप + एति = उपैति। This looks like a simple application of 6-1-88 वृद्धिरेचि, but it is not so. Please explain. (Consider the two rules 6-1-94 एङि पररूपम् and 6-1-89 एत्येधत्यूठ्सु। We have not studied these two in the class but we have used them in a prior post.)
    Answer: 6-1-88 वृद्धिरेचि is over-ruled by 6-1-94 एङि पररूपम्। By 6-1-94 एङि पररूपम्, in place of the ending अकारः or आकारः of a उपसर्गः and the following एकारः or ओकारः belonging to a verbal root, there is an एकादेश: of the latter (पररूपम्।) So we would have got the undesired form उप + एति as उपेति। But 6-1-94 एङि पररूपम् is over-ruled by the specific rule 6-1-89 एत्येधत्यूठ्सु। The meaning of 6-1-89 एत्येधत्यूठ्सु is as follows (we’ll ignore the term “ऊठ्” because it is not relevant to the present discussion) – वृद्धिः is the एकादेशः in place of the ending अकारः or आकारः of a उपसर्गः and the following एच् letter belonging to the धातु: “इण् गतौ २. ४०” or “एधँ वृद्धौ १. २”।
    In the current example, एति (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्) is derived from the verbal root “इण् गतौ २. ४०”‘। So we get उप + एति = उपैति।

    4. Where else (besides in चिकित्सेत) has the augment “सीयुट्” been used in the verses?
    Answer: The augment “सीयुट्” has also been used in the form यतेत derived from √यत् (यतीँ प्रयत्ने १. ३०).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    यत् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = यत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यत् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = यत् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगम: attaches to the beginning of the प्रत्ययः “त”।
    = यत् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = यत् + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌।
    = यत् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = यत् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य।
    = यत् + अ + ईत । By 6-1-66 लोपो व्योर्वलि।
    = यतेत । By 6-1-87 आद्गुणः।

    5. How would you say this in Sanskrit?
    “I know a doctor who may remedy your ailment.”
    Answer: यः भिषक् तव रोगम् चिकित्सेत् तम् जानामि = यो भिषक् तव रोगं चिकित्सेत् तं जानामि।
    – अथवा –
    यः वैद्यः ते रोगम् चिकित्सेत् तम् जानामि = यो वैद्यस्ते रोगं चिकित्सेत् तं जानामि।

    6. How would you say this in Sanskrit?
    “Remedy the errors in this sentence.”
    Answer: अस्मिन् वाक्ये दोषान् चिकित्स = अस्मिन् वाक्ये दोषांश्चिकित्स।

    Easy Questions:

    1. Which two प्रातिपदिके used in the verses end in a जकारः?
    Answer: The प्रातिपदिकम् “रुज्” used in the form रुजाम् (विवक्षा is षष्ठी-बहुवचनम्) and the प्रातिपदिकम् “भिषज्” used in the form भिषक् (विवक्षा is प्रथमा-एकवचनम्) end in a जकारः।

    2. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?
    Answer: The सूत्रम् 7-3-119 अच्च घेः has been used in the form पापनिष्कृतौ (स्त्रीलिङ्ग-प्रातिपदिकम् “पापनिष्कृति”, सप्तमी-एकवचनम्)।
    पापनिष्कृति + ङि । By 4-1-2 स्वौजसमौट्छष्टा………..। The अङ्गम् “पापनिष्कृति” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = पापनिष्कृत + औ । By 7-3-119 अच्च घेः – Following a short “इ” or short “उ” ending अङ्गम्, the affix “ङि” is replaced by “औ” and the (ending letter “इ” or “उ” of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short “अ”।
    = पापनिष्कृतौ । By 6-1-88 वृद्धिरेचि।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics