Home » Example for the day » लेलिह्यसे 2As-लँट्

लेलिह्यसे 2As-लँट्

Today we will look at the form लेलिह्यसे 2As-लँट् from श्रीमद्भगवद्गीता 11.30

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 11-30 ॥
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्‌ ॥ 11-31 ॥

Gita Press translation – Devouring through Your blazing mouths, You are licking all those people on all sides. Lord, Your fiery rays fill the whole universe with their fierce radiance and scorch it (30). Tell me who You are with a form so terrible? My obeisance to You, O best of gods; be kind to me. I wish to know You, the Primal Being, in particular; for I know not Your purpose (31).

लेलिह्यसे is a frequentative/intensive form derived from the verbal root √लिह् (लिहँ आस्वादने, अदादि-गणः, धातु-पाठः #२. ६).

पुनः पुनर्भृशं वा लेक्षि = लेलिह्यसे।

In the धातु-पाठः, the ending अकारः of “लिहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The यङन्त-धातुः “लेलिह्य” is derived as follows:

(1) लिह् + यङ् । By 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् – The affix “यङ्” is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.

(2) लिह् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: The affix “यङ्” is a ङित्। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying. Since the affix “यङ्” does not begin with a वल् letter, 7-2-35 आर्धधातुकस्येड् वलादेः does not apply here.

(3) लिह्य् लिह्य । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) लि लिह्य । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) ले लिह्य । By 7-4-82 गुणो यङ्लुकोः – The (ending इक्) letter of a reduplicate (अभ्यासः) takes a गुणः substitute when followed by either the affix “यङ्” or a लुक् elided affix “यङ्”। Note: As per the परिभाषा-सूत्रम् 1-1-3 इको गुणवृद्धी, the गुणः substitute prescribed by 7-4-82 applies only to a इक् letter. As per परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending (इक्) letter (in this case इकारः) takes the गुणः substitute.

“लेलिह्य” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(1) लेलिह्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) लेलिह्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) लेलिह्य + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः।

(4) लेलिह्य + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) लेलिह्य + शप् + से । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) लेलिह्य + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) लेलिह्यसे । By 6-1-97 अतो गुणे

Questions:

1. What would be the equivalent सन्नन्त-प्रयोगः in place of विज्ञातुमिच्छामि?

2. Commenting on the term धातो: used in the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् the सिद्धान्त-कौमुदी says धातोः किम्? आर्धधातुकत्वं यथा स्यात् । तेन ‘2-4-53 ब्रुवो वचिः’ इत्यादि। Please explain.

3. Commenting on the term एकाचः used in the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् the सिद्धान्त-कौमुदी says एकाचः किम्। पुनः पुनर्जागर्ति। Please explain.

4. Commenting on the सूत्रम् 7-4-82 गुणो यङ्लुकोः the पदमञ्जरी (which is a scholarly commentary on the काशिका) says लुक्शब्देनात्र यङ्लुगेव गृह्यते – सन्निधानात्। किञ्च – अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति। Please explain.

5. How would you say this in Sanskrit?
“The thirsty deer (plural) repeatedly sipped the river’s water.” Use the adjective प्रातिपदिकम् “पिपासित” for “thirsty” and the verbal root √लिह् (लिहँ आस्वादने २. ६) for “to sip.”

6. How would you say this in Sanskrit?
“The Cakora (bird) repeatedly laps up the moon’s rays.” Use the verbal root √लिह् (लिहँ आस्वादने २. ६) for “to lap up.”

Easy Questions:

1. In the verses can you spot a सकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in the letter “स्”) other than the अव्ययम् “नमस्”?

2. In the verses can you spot a प्रातिपदिकम् ending in the affix “डवतुँ”?


1 Comment

  1. 1. What would be the equivalent सन्नन्त-प्रयोगः in place of विज्ञातुमिच्छामि?
    Answer: The equivalent सन्नन्त-प्रयोगः in place of विज्ञातुमिच्छामि would be विजिज्ञासे derived from the सन्नन्त-धातुः “जिज्ञास”।

    The सन्नन्त-धातुः “जिज्ञास” is derived from √ज्ञा (ज्ञा अवबोधने ९. ४३).
    ज्ञा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = ज्ञा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ज्ञास् ज्ञास । By 6-1-9 सन्यङोः।
    = जा ज्ञास । By 7-4-60 हलादिः शेषः।
    = ज ज्ञास । By 7-4-59 ह्रस्वः।
    = जिज्ञास । By 7-4-79 सन्यतः।
    “जिज्ञास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    जिज्ञास + लँट् । By 3-2-123 वर्तमाने लट्।
    = जिज्ञास + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जिज्ञास + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-57 ज्ञाश्रुस्मृदृशां सनः।
    = जिज्ञास + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जिज्ञास + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = जिज्ञास + शप् + ए । By 3-1-68 कर्तरि शप्।
    = जिज्ञास + अ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जिज्ञासे । By 6-1-97 अतो गुणे (applied twice.)

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + जिज्ञासे = विजिज्ञासे।

    2. Commenting on the term धातो: used in the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् the सिद्धान्त-कौमुदी says धातोः किम्? आर्धधातुकत्वं यथा स्यात् । तेन ‘2-4-53 ब्रुवो वचिः’ इत्यादि। Please explain.
    Answer: धातोः किम्? Why is the term धातोः used in 3-1-22?
    आर्धधातुकत्वं यथा स्यात् । It is to enable the affix यङ् to get the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः – An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्धधातुकम् if it is prescribed in the “धातो:” अधिकार:
    तेन ‘2-4-53 ब्रुवो वचिः’ इत्यादि। This आर्धधातुक-सञ्ज्ञा allows rules such as 2-4-53 ब्रुवो वचिः to apply.

    Consider the यङन्त-धातुः “वावच्य” derived from √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९).
    वच् + यङ् । By 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ्। As per 2-4-53 ब्रुवो वचिः – “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:।
    Note: If the term धातोः had not been used in 3-1-22, the affix यङ् would not get the आर्धधातुक-सञ्ज्ञा। This would have prevented 2-4-53 from applying here, resulting in an undesirable form.
    = वच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच्य् वच्य । By 6-1-9 सन्यङोः।
    = व वच्य । By 7-4-60 हलादिः शेषः।
    = वावच्य । By 7-4-83 दीर्घोऽकितः। “वावच्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    3. Commenting on the term एकाचः used in the सूत्रम् 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् the सिद्धान्त-कौमुदी says एकाचः किम्। पुनः पुनर्जागर्ति। Please explain.
    Answer: The form जागर्ति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्) is derived from the verbal root √जागृ (जागृ निद्राक्षये २. ६७) which is अनेकाच् (has more than one vowel.) Since the condition एकाचः is not satisfied, 3-1-22 cannot be used here. No यङन्त-प्रयोगः is possible to express the meaning of the sentence ‘पुनः पुनर्जागर्ति।’

    4. Commenting on the सूत्रम् 7-4-82 गुणो यङ्लुकोः the पदमञ्जरी (which is a scholarly commentary on the काशिका) says लुक्शब्देनात्र यङ्लुगेव गृह्यते – सन्निधानात्। किञ्च – अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति। Please explain.
    Answer: लुक्शब्देनात्र यङ्लुगेव गृह्यते – The term लुक् in the सूत्रम् 7-4-82 गुणो यङ्लुकोः refers to यङ्-लुक् only (and लुक् of no other affix.) How do we know that? सन्निधानात् – By the close proximity of the term लुक् to the affix यङ् in the सूत्रम् 7-4-82.
    किञ्च – Moreover, अभ्यासस्यायं गुणो विधीयते – the सूत्रम् 7-4-82 prescribes a गुणादेशः for the अभ्यासः। And न च लुगन्तरेऽभ्यासः सम्भवति – अभ्यासः is not possible in the case of any other लुक् except यङ्लुक्। Hence the term लुक् in 7-4-82 must refer to यङ्लुक् only.

    5. How would you say this in Sanskrit?
    “The thirsty deer (plural) repeatedly sipped the river’s water.” Use the adjective प्रातिपदिकम् “पिपासित” for “thirsty” and the verbal root √लिह् (लिहँ आस्वादने २. ६) for “to sip.”
    Answer: पिपासिताः मृगाः नद्याः जलम् अलेलिह्यन्त = पिपासिता मृगा नद्या जलमलेलिह्यन्त।

    6. How would you say this in Sanskrit?
    “The Cakora (bird) repeatedly laps up the moon’s rays.” Use the verbal root √लिह् (लिहँ आस्वादने २. ६) for “to lap up.”
    Answer: चकोरः चन्द्रस्य किरणान् लेलिह्यते = चकोरश्चन्द्रस्य किरणालँ्लेलिह्यते ।
    – अथवा –
    चकोरः इन्दोः अंशून् लेलिह्यते = चकोर इन्दोरंशूलँ्लेलिह्यते ।

    Easy Questions:

    1. In the verses can you spot a सकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in the letter “स्”) other than the अव्ययम् “नमस्”?
    Answer: The नपुंसकलिङ्ग-प्रातिपदिकम् “तेजस्” used in the form तेजोभिः (विवक्षा is तृतीया-बहुवचनम्) and the स्त्रीलिङ्ग-प्रातिपदिकम् “भास्” used in the form भासः (विवक्षा is प्रथमा-बहुवचनम्) end in a सकारः।

    2. In the verses can you spot a प्रातिपदिकम् ending in the affix “डवतुँ”?
    Answer: The सर्वनाम-प्रातिपदिकम् “भवत्” used in the form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) ends in the प्रत्यय: “डवतुँ”।

    भवत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = भवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भवात् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in “अस्” which is not of a verbal root, has its penultimate letter elongated.
    Note: 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 would become useless – it would never find application because then the उपधा would always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
    = भवा नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = भवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भवान्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = भवान् । By 8-2-23 संयोगान्तस्य लोपः।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics