Home » 2012 » May (Page 2)

Monthly Archives: May 2012

अनीनशत् 3As-लुँङ्

Today we will look at the form अनीनशत् 3As-लुँङ् from श्रीमद्भागवतम् 9.15.15.

यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुतः ।। ९-१५-१३ ।।
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ।। ९-१५-१४ ।।
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन्फल्गुन्यपि कृतेऽंहसि ।। ९-१५-१५ ।।

श्रीधर-स्वामि-टीका
अनीनशन्नाशयामास तदेवाह रजस्तमोवृतमिति । पाठान्तरे सुगमम् ।। १५ ।।

Gita Press translation – The youngest of these became widely celebrated under the name of Rāma (Paraśurāma), whom the learned speak of as a part manifestation of Lord Vāsudeva (Viṣṇu) and the destroyer of the race of the Haihayas, (nay) who divested this earth of the Kṣatriya race thrice seven (twenty-one) times and struck and exterminated the wicked Kṣatriyas, that had turned hostile to the Brāhmaṇas and constituted a (veritable) burden on the earth – enveloped (overcome) as they were by the (element of) Rajas (passion) and Tamas (ignorance) – even though they committed the slightest offence.

अनीनशत् is a causative form derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१).

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकार: at the end of “नशँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

नश् + णिच् । By 3-1-26 हेतुमति च।
= नश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= नाश् + इ । By 7-2-116 अत उपधायाः।
= नाशि । “नाशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

“नाशि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) नाशि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) नाशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नाशि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) नाशि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) नाशि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) नाशि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) नाशि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) नाशि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) नशि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”।

(10) नश् नशि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) न नशि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “नशि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(12) नि नशि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(13) नी नशि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “नि”) of the अभ्यासः (reduplicate) is elongated.

(14) नी नश् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(15) अट् नी नश् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अनीनशत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In the first five verses of Chapter 3 of the गीता, where has the सूत्रम् 6-4-51 णेरनिटि (used in step 14) been used?

2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे the काशिका says परग्रहणं किम्? चङ्येव केवले मा भूत् – अचकमत।

3. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः the काशिका says लघोः किम्? अबिभ्रजत्।

4. Where has the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. In the verses can you spot a तिङन्तं पदम् wherein the affix शप् has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Terrorists destroyed our beautiful temple.” Use the adjective प्रातिपदिकम् “आततायिन्” for “terrorist” and “शोभन” for “beautiful”.

Easy Questions:

1. Where has the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् been used in the verses?

2. Which सूत्रम् is used to get यवीयान् + जज्ञे = यवीयाञ्जज्ञे?

अजीजनत् 3As-लुँङ्

Today we will look at the form अजीजनत् 3As-लुँङ् from श्रीमद्भागवतम् 9.21.25.

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । स योगी गवि भार्यायां विष्वक्सेनमधात्सुतम् ।। ९-२१-२५ ।।
जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्स्वनस्ततस्तस्माद्भल्लादो बार्हदीषवाः ।। ९-२१-२६ ।।

श्रीधर-स्वामि-टीका
एव कृत्व्यां कृत्वीसंज्ञायां शुककन्यायां ब्रह्मदत्तं च जनयामास । तदुक्तं हरिवंशादिषु – ‘पराशरकुलोत्पन्नः शुको नाम महायशाः ।। व्यासादरण्यां संभूतो विधूमोऽग्निरिवोज्ज्वलन् ।। स तस्यां पितृकन्यायां वीरिण्यां जनयिष्यति ।। कृष्णं गौरप्रभं शंभुं तथा भूरिश्रुतं जयम् ।। कन्यां कीर्तिमतीं षष्ठीं योगिनीं योगमातरम् ।। ब्रह्मदत्तस्य जननीं महिषीमणुहस्य च ।।’ इति । यद्यपि शुक उत्पत्त्यैव विमुक्तसङ्गो निर्गतस्तथापि विरहातुरं व्यासमनुयान्तं दृष्ट्वा छायाशुकं निर्माय गतवांस्तदभिप्रायेणैव गार्हस्थ्यादिव्यवहार इत्यविरोधः । ब्रह्मदत्तो योगीगवि वाचि सरस्वत्याम् ।। २५ ।। स एव योगतन्त्रं चकारबार्हदीषवा बृहदिषोर्वंश्या इमे, दीर्घत्वमार्षम् ।। २६ ।।

Gita Press translation – Through Kṛtvī, the daughter of Śuka, Nīpa begot (another son) Brahmadatta. The latter, (who was) a Yogī, begot through his wife Gau (Saraswatī), (a son named) Viṣwaksena (25). Inspired by the teachings of Jaigīṣavya, it is said, he produced a work on Yoga. From (the loins of) Viṣwaksena sprang up Udakswana and from him followed Bhallāda. These are the descendants of Bṛhadiṣu (26).

अजीजनत् is a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४).

The letter ‘ई’ at the end of ‘जनीँ’ is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

जन् + णिच् । By 3-1-26 हेतुमति च
= जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= जान् + इ । By 7-2-116 अत उपधायाः
By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” are considered to be “मित्” (having मकार: as an इत्)।
= जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।

“जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

“जनि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) जनि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जनि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जनि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) जनि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) जनि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) जनि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) जन् जनि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) ज जनि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “जनि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(11) जि जनि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(12) जी जनि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “जि”) of the अभ्यासः (reduplicate) is elongated.

(13) जी जन् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् जी जन् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अजीजनत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Has the affix “चङ्” been used in the गीता?

2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, the तत्त्वबोधिनी says “अनग्लोपे किम्? अचकथत्।” Please explain.

3. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, the काशिका says “लुघुनि इति किम्? अररक्षत्।” Please explain.

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु used in the verses?

5. What would be the final form in this example if लिँट् had been used (instead of लुँङ्)? Hint: The form is in the commentary.

6. How would you say this in Sanskrit?
“There was no response to my question.” Paraphrase to “My question did not generate a single (even one) response.” Use the neuter प्रातिपदिकम् “प्रत्युत्तर” for “response”.

Easy Questions:

1. Which सूत्रम् is used for the उपधा-दीर्घः in the form महायशाः (प्रातिपदिकम् “महायशस्”, पुंलिङ्गे प्रथमा-एकवचनम्)?

2. Which प्रातिपदिकम् has been used in the form गवि?

अस्प्राक्ष्म 1Ap-लुँङ्

Today we will look at the form अस्प्राक्ष्म 1Ap-लुँङ् from श्रीमद्भागवतम् 10.29.36.

सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ।। १०-२९-३५ ।।
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः ।। १०-२९-३६ ।।

श्रीधर-स्वामि-टीका
अतोऽङ्ग हे कृष्ण, नोऽस्माकं तवाधरामृतपूरकेण तवैव हाससहितेनावलोकेन कलगीतेन च जातो यो हृच्छयाग्निः कामाग्निस्तं सिञ्चनो चेद्वयं तावदेकोऽग्निस्तथा विरहाज्जनिष्यते योऽग्निस्तेन चोपयुक्तदेहा दग्धशरीरा योगिन इव ते पदवीमन्तिकं ध्यानेन याम प्राप्नुयाम ।। ३५ ।। ननु स्वपतीनेवोपगच्छत त एनमग्निं सिञ्चेयुरिति चेत्तत्राहुः – यर्हीति । रमाया लक्ष्म्या दत्तक्षणं दत्तोत्सवं दत्तावसरं वा । तदपि क्वचिदेव न सर्वदा । अरण्यजनाः प्रिया यस्य तस्य तव । अरण्यजनप्रियत्वादरण्ये क्वचिद्यर्ह्यस्प्राक्ष्म स्पृष्टवत्यो वयं तत्र च त्वयाभिरमिता आनन्दिताः सत्यस्तदारभ्यान्यसमक्षं स्थातुमपि न पारयामः । तुच्छास्ते न रोचन्त इत्यर्थः ।। ३६ ।।

Gita Press translation – Quench with the flood of nectar flowing from Your lips the fire of passion kindled (in our breast) by Your (bewitching) smiles, (loving) glances and melodious music. If not, on our bodies being consumed by the fire of separation we shall (like Yogis) attain to the presence of Your (lotus) feet by force of meditation, O beloved Friend! (35) From the time, O lotus-eyed One, we touched at some unknown spot (in the forest) the soles of Your (lotus) feet – that concede the privilege of touching them (even) to Goddess Ramā (only) now and then – alas! we are not able (even) to stand before anyone else, now that we have been blessed by You, to whom we (the denizens of the forest) are so dear, O Darling!(36)

अस्प्राक्ष्म is derived from the धातुः √स्पृश् (तुदादि-गणः, स्पृशँ संस्पर्शने, धातु-पाठः #६. १५८).

The ending अकार: (which is a इत्) of “स्पृशँ” has a उदात्त-स्वरः। Thus √स्पृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्पृश् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) स्पृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्पृश् + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा।

(4) स्पृश् + म । By 3-4-99 नित्यं ङितः – A उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य only the ending सकारः takes लोपः ।

(5) स्पृश् + च्लि + म । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) स्पृश् + सिँच् + म । By the वार्तिकम् (under 3-1-44 च्लेः सिच्) – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः – The affix “च्लि” optionally takes the substitute “सिँच्” when following the verbal root √स्पृश् (स्पृशँ संस्पर्शने ६. १५८) or √मृश् (मृशँ आमर्शणे ६. १६१) or √कृष् (कृषँ विलेखने ६. ६) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३).

Note: In the case of the verbal roots √स्पृश्, √मृश् and √कृष्, the affix “च्लि” would have taken the substitute “क्स” necessarily by 3-1-45 शल इगुपधादनिटः क्सः। Similarly in the case of the verbal roots √तृप् and √दृप्, the affix “च्लि” would have taken the substitute “अङ्” necessarily by 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु। Now this वार्तिकम् prescribes an optional substitution “सिँच्” in place of “च्लि”।

See question 1.

(7) स्पृश् + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) स्पृ अम् श् + स् + म । By 6-1-59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् – When followed by an affix which is अकित् (does not have ककार: as a इत्) and which begins with a झल् letter, a verbal root which is अनुदात्तोपदेशः and has a penultimate ऋकारः optionally takes the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “स्पृश्”।

See question 2.

(9) स्पृ अ श् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) स्प्रश् + स् + म । By 6-1-77 इको यणचि

(11) स्प्राश् + स् + म । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(12) अट् स्प्राश् + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(13) अ स्प्राश् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(14) अ स्प्रा ष् + स् + म । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(15) अस्प्राक् + स् + म । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(16) अस्प्राक्ष्म । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. What would be the alternate final form in this example when the affix “च्लि” does not take the optional substitute “सिँच्” (in step 6)?

2. What would be the alternate final form in this example when the optional augment “अम्” is not used (in step 8)?

3. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the verses?

4. In the verses can you spot a word which has an augment “आट्”?

5. Why doesn’t the सूत्रम् 7-3-79 ज्ञाजनोर्जा apply in the form जनिष्यते used in the commentary?

6. How would you say this in Sanskrit?
“Don’t touch the fire.”

Easy Questions:

1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the commentary?

2. Which सूत्रम् is used for the एकारादेशः in the form पदयोः?

निरभिदत् 3As-लुँङ्

Today we will look at the form निरभिदत् 3As-लुँङ् from श्रीमद्भागवतम् 11.9.8.

सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकशः शङ्खान्द्वौ द्वौ पाण्योरशेषयत् ।। ११-९-७ ।।
उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्म शङ्खयोः । तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ।। ११-९-८ ।।

श्रीधर-स्वामि-टीका
सा महती बुद्धिमती । तत्स्वयं शाल्यवहननम् । जुगुप्सितं दरिद्रताद्योतकम् । एकैकशः क्रमेणैकमेकं बभञ्ज स्वकरादपसारितवती ।। ७ ।। निरभिदत् पृथक्कृतवती ।। ८ ।।

Gita Press translation – The (wise) girl, feeling much ashamed of doing the humiliating task herself, broke the bangles one by one, and retained only two each on her wrists (7). Even the two bangles produced sound as she pounded (the paddy,) she again broke one each (so that) the remaining one each did not produce any sound (8).

अभिदत् is derived from the धातुः √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “भिदिँर्” gets the इत्-सञ्ज्ञा । The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √भिद् takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√भिद् takes परस्मैपद-प्रत्ययाः। In short, √भिद् is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भिद् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) भिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भिद् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भिद् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) भिद् + अङ् + त् । By 3-1-57 इरितो वा – When a परस्मैपदम् affix follows, the affix “च्लि” optionally takes the substitute “अङ्” when following a verbal root which is इरित् (which has “इर्” as a इत्।)

Note: Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) भिद् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) अट् भिद् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अभिदत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
निर्/निस् + अभिदत्
= निर् + अभिदत् । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
= निरभिदत् ।

Questions:

1. Where has a इरित् धातुः (like “भिदिँर्” used in the present example) been used in a तिङन्तं पदम् for the first time in the गीता?

2. What would be the alternate final form in this example?

3. Commenting on the सूत्रम् 3-1-57 इरितो वा, the काशिका says “परस्मैपदेषु इत्येव, अभित्त।” Please explain.

4. Where else (besides in निरभिदत्) has लुँङ् been used in the verses?

5. In the verses can you spot the affix णिच् in a तङन्तं पदम्?

6. How would you say this in Sanskrit?
“Do not disclose this secret.” Use the neuter प्रातिपदिकम् “रहस्य” for “secret” and the verbal root √भिद् (भिदिँर् विदारणे ७. २) with the उपसर्गः “निर्/निस्” for “to disclose”.

Easy Questions:

1. Which सूत्रम् is used to replace the affix “ङसिँ” (पञ्चमी-एकवचनम्) by स्मात् in the form एकस्मात्?

2. In the verses can you spot two pronouns that are used only in the dual number (द्विवचनम्)?

मा कृढ्वम् 2Ap-लुँङ्

Today we will look at the form मा कृढ्वम् 2Ap-लुँङ् from श्रीमद्भागवम् 6.11.19.

रजन्येषा घोररूपा घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ।। १०-२९-१९ ।।
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः । विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ।। १०-२९-२० ।।

श्रीधर-स्वामि-टीका
लज्जया मन्दहसितमालक्ष्याह – रजन्येषेति ।। १९ ।। किंच मातर इति । विचिन्वन्ति मृगयन्ते । बन्धूनां साध्वसं कृच्छ्रं मा कृढ्वं मा कुरुतेत्यर्थः ।। २० ।।

Gita Press translation – Frightful in aspect is this night and characterized by the presence of hideous creatures (too.) (Therefore) return to Vraja (forthwith); you should not tarry here, O slender-waisted ones! (19) Not finding you (at home), mothers and fathers, sons, brothers and husbands must be looking for you. (Pray,) do not cause anxiety to your near and dear ones (20).

मा कृढ्वम् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The धातुः “डुकृञ्” is a ञित् (has ञकारः as इत् by 1-3-3 हलन्त्यम्) and therefore it is उभयपदी। The “डु” and ञकारः take लोप: by 1-3-9 तस्य लोपः। By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √कृ can take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it can take परस्मैपद-प्रत्ययाः। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) माङ् कृ + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा कृ + ध्वम् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “ध्वम्” as the substitute for the लकारः।

(4) मा कृ + च्लि + ध्वम् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मा कृ + सिँच् + ध्वम् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मा कृ + स् + ध्वम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(7) मा कृ + ध्वम् । By 8-2-25 धि च – A सकारः is elided when followed by a प्रत्ययः beginning with a धकारः।

(8) मा कृढ्वम् । By 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ – Following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term “षीध्वम्” or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute.

Questions:

1. In the गीता, can you find a तिङन्तं पदम् (which is a आर्ष-प्रयोगः) in which “ध्वम्” has been used as the substitute for the लकारः?

2. Commenting on the सूत्रम् 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ (used in step 8), the तत्त्वबोधिनी says ‘इण्कोः’ इत्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम्। तेनेह न । पक्षीध्वम् ।। Please explain.

3. Which सूत्रम् is used for the यणादेशः in the form विचिन्वन्ति?

4. Where has लोँट् been used in the verses? Where has it been used in the commentary?

5. How would you say this in Sanskrit?
“Do not be proud.” Paraphrase to “Do not make pride.” Use the masculine प्रातिपदिकम् “गर्व” for “pride”.

Advanced Question:

1. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have not discussed in the class) by which only आत्मनेपदम् may be used in the form मृगयन्ते (used in the commentary)?

Easy Questions:

1. In the verses, in which word has the युष्मद्-प्रातिपदिकम् been used?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?

अमंस्त 3As-लुँङ्

Today we will look at the form अमंस्त 3As-लुँङ् from श्रीमद्भागवतम् 1.15.11.

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद्दुर्वाससोऽरिरचितादयुताग्रभुग्यः ।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः ।। १-१५-११ ।।

श्रीधर-स्वामि-टीका
शिष्याणामयुतस्याग्रे तत्पङ्क्तौ भुङ्क्ते यस्तस्माद्दुर्वाससो हेतोररिणा दुर्योधनेन रचितं यद्दुरन्तं कृच्छ्रं शापलक्षणं तस्मात्सकाशान्नोऽस्मान्वनमेत्य जुगोप । किं कृत्वा । शाकमेवान्नं तस्मिन्नेव पात्रेऽवशिष्टमुपयुज्य जग्ध्वा । यत उपयोगात्सलिले विनिमग्नो मुनीनां सङ्घस्त्रिलोकीं तृप्ताममंस्त । एवं हि भारते कथा – ‘कदाचिद्दुर्वाससो दुर्योधनेनातिथ्यं कृतम् । तेन च परितुष्टेन वरं वृणीष्वेत्युक्ते दुर्वाससः शापात्पाण्डवा नश्येयुरिति मनसि विधाय दुर्योधनेनोक्तम् । युधिष्ठिरोऽस्मत्कुलमुख्यः, अतस्तस्यापि भवतैवमेव शिष्यायुतसहितेनातिथिना भवितव्यं, किंतु द्रौपदी यथा क्षुधा न सीदेत्तथा तस्यां भुक्तवत्यां तद्गृहं गन्तवयमिति । ततश्च तथैव दुर्वाससि प्राप्ते परमादरेण युधिष्ठिरेण माध्याह्निकं कृत्वा आगम्यतामिति विज्ञापितो मुनिसङ्घोऽघमर्षणाय जले निममज्ज । तत्र चिन्तातुरया द्रौपद्या स्मृतमात्रः श्रीकृष्णोऽङ्कस्थां रुक्मिणीं हित्वा तत्क्षणमेव भक्तवत्सलतया चागतः । तया चावेदिते वृत्तान्ते भगवतोक्तं – हे द्रौपदि, अहं च बुभुक्षितोऽस्मि प्रथमं मां भोजयेति । तया चातिलज्जयोक्तं – स्वामिन्, मद्भोजनपर्यन्तमक्षयमप्यन्नं सूर्यदत्तस्थाल्यां मया च सर्वान्संभोज्य भुक्तमतो नास्त्यन्नमिति । तथाप्यतिनिर्बन्धेन स्थालीमानाय्य तत्कण्ठलग्नं किंचिच्छाकान्नं प्राश्योक्तमनेन विश्वात्मा भगवान्प्रीयताम् । अथ भोक्तुं मुनिसङ्घमाह्वयेति भीमं प्रहितवान् । स च तावतातितृप्तो वृथापाकभयेन पलायितः’ इति ।। ११ ।।

Gita Press translation – Nay, it was He who saved us from a terrible pitfall contrived by our enemy (Duryodhana) through the sage Durvāsā – who took his meals ahead (in the company) of not less than ten thousand pupils (wherever he went) – by going to the forest and accepting a stray remnant of some vegetable stuff (left in Draupadī’s kettle.) By His doing so the whole host of students (that had accompanied Durvāsā,) while yet immersed in water (for ablutions and prayers,) felt as if all the three worlds had been surfeited (11).

अमंस्त is derived from is derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ )

In the धातु-पाठः, the √मन्-धातुः has one इत् letter which is the अकार: following the नकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन्-धातुः takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) मन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) मन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मन् + सिँच् + त । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मन् + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

See advanced question.

(7) अट् मन् + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(8) अ मन् + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) अमंस्त । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

Questions:

1. In the गीता, can you spot a तिङन्त्ं पदम् in which the verbal root √मन् (मनँ ज्ञाने ४. ७३ ) has been used and the लकारः is not लँट्?

2. What would be an optional form for जुगोप?

3. Which सूत्रम् is used for the ईकारादेशः in the form वृणीष्व (used in the commentary)?

4. The form निममज्ज (used in the commentary) is derived from which verbal root?

5. Where has the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः been used in the commentary?

6. How would you say this in Sanskrit?
“Even the teacher felt that this is a complicated question.” Use the अव्ययम् “इति” (end quote) to express the meaning of “that” and use the adjective प्रातिपदिकम् “जटिल” for “complicated”.

Advanced Question:

1. After step 6, why doesn’t the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति apply?

Easy Questions:

1. In the commentary, can you spot two words in which the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used?

2. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) द्रौपदि (used in the commentary)?

मा संशयिष्ठाः 2As-लुँङ्

Today we will look at the form मा संशयिष्ठाः 2As-लुँङ् from श्रीमद्भागवम् 6.11.19.

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ।। ६-११-१८ ।।
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् । मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा ।। ६-११-१९ ।।

श्रीधर-स्वामि-टीका
अथो अथवा । हरे भो इन्द्र, यदि भवानेव मम शिरो हर्ता हरिष्यति तत्र तथा सत्यनृणो विमुक्तकर्मबन्धः सन्भूतेभ्यो बलिं देहेन विधाय मनस्विनां पादरजः प्रपत्स्ये धीराणां पदं प्राप्स्यामि ।। १८ ।। जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह – सुरेशेति । न हिनोषि नहि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्ञा यथा निष्फला तथा न स्यात् ।। १९ ।।

Gita Press translation – If, on the other hand, O valiant Indra, you actually succeed in crushing my army and severing my (own) head with your thunderbolt in this encounter, I shall in that case offer my body as a (propitiatory) oblation to birds and beasts (such as vultures and jackals) and (thus) freed from all debts (of Karma), attain to the dust of feet (destiny or abode) of enlightened souls (Nārada and others) (18). O ruler of gods, wherefore do you not hurl your unfailing thunderbolt at me, your enemy, stationed before you? (Pray) do not entertain any misgiving (in your mind.) (Rest assured that) the thunderbolt will not prove ineffectual as your mace or as an entreaty seeking its fulfillment from a miser (19).

मा संशयिष्ठाः is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) माङ् शी + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा शी + थास् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “थास्” from getting the इत्-सञ्ज्ञा।

(4) मा शी + च्लि + थास् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मा शी + सिँच् + थास् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मा शी + स् + थास् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) मा शी + इट् स् + थास् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।

(8) मा शी + इ स् + थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) मा शे + इ स् + थास् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) मा शयिस्थास् । By 6-1-78 एचोऽयवायावः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(11) मा शयिस्थाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(12) मा शयिष्थाः । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(13) मा शयिष्ठाः । By 8-4-41 ष्टुना ष्टुः

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
मा सम् + शयिष्ठाः = मा संशयिष्ठाः । By 8-3-23 मोऽनुस्वारः

Questions:

1. Where in the गीता has the affix “थास्” been used in connection with the अव्ययम् “माङ्”?

2. In the धातु-पाठः, among the mono-syllabic verbal roots ending in a ईकारः only three are not अनुदात्तोपदेशा:। One of them is √शी (शीङ् स्वप्ने २. २६) used in the present example. Which are the other two?

3. Where has लुँट् been used in the verses? Where has लृँट् been used?

4. Which सूत्रम् is used for the “इट्”-आगमः in the form हरिष्यति?

5. Where has the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु been used in the commentary?

6. How would you say this in Sanskrit?
“Don’t sleep during the day.” Use the अव्ययम् “दिवा” for “during the day.”

Easy Questions:

1. Why has the सूत्रम् 6-1-78 एचोऽयवायावः not applied between भो इन्द्र?

2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in the verses?

अवोचत 3As-लुँङ्

Today we will look at the form अवोचत 3As-लुँङ् from श्रीमद्भागवतम् 9.18.38.

ययातिरुवाच
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन्दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ।। ९-१८-३७ ।।
इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ।। ९-१८-३८ ।।

श्रीधर-स्वामि-टीका
ते दुहितरि कामैरद्याप्यतृप्तोऽस्मि, कामानां भोगैरिति वा । शुक्र आह – तर्हि योऽभिधास्यत्यभितो धारयिष्यति तस्य वयसा यथाकामं व्यत्यस्यतां यथेच्छं जरा व्यत्ययं यातु । व्यत्ययं नीयतामिति वा । यद्वा व्यत्यस्येति छेदः । तां जरां व्यत्यस्य व्यत्यासं गमयेत्यर्थः ।। ३७ ।। इति लब्धं व्यवस्थानं जराया व्यवस्थितिर्येन सः ।। ३८ ।।

Gita Press transaltion – Yayāti submitted : “I am unsated till today with sensuous enjoyments in the company of your daughter, O holy Brāhmaṇa!” (Śukrācārya replied) “Old age may be exchanged (by you) at will with the youth of any other who may voluntarily accept it.” (37) Having obtained a solution (of his problem) in this form, Yayāti (returned to his capital and) said to his eldest son, “Yadu dear, take this old age (of mine) and part with your own youth.” (38)

अवोचत is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९). See question 2.

The धातुः “ब्रूञ्” is a ञित् (has ञकारः as इत् by 1-3-3 हलन्त्यम्) and therefore it is उभयपदी। The ञकारः takes लोप: by 1-3-9 तस्य लोपः। By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this verbal root may take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it may take परस्मैपद-प्रत्ययाः। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वच् + लुँङ् । As per 2-4-53 ब्रुवो वचिः, “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:। By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + त ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) वच् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) वच् + अङ् + त । By 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ् – In the active voice, the affix “च्लि” takes the substitute “अङ्” when following the verbal root √अस् (असुँ क्षेपणे ४. १०६), √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) ref: 2-4-53 ब्रुवो वचिः) or √ख्या (the substitute “ख्याञ्” which comes in place √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) ref: 2-4-54 चक्षिङः ख्याञ्‌).

(6) वच् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(7) व उम् च् + अ + त । By 7-4-20 वच उम् – A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment “उम्” when followed by the affix “अङ्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “उम्” joins after the last vowel (अकार:) of the अङ्गम् “वच्”।

(8) व उ च् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) वोच् + अ + त । By 6-1-87 आद्गुणः

(10) अट् वोच् + अ + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अवोचत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In Chapter 18 of the गीता can you spot a word in which the affix “च्लि” has taken the substitution “अङ्”?

2. Could the form अवोचत be derived from √वच् (वचँ परिभाषणे २. ५८)?

3. Which सूत्रम् is used for the एकारादेशः in the form देहि?

4. Can you spot a तिङन्तं पदम् in the verses where the यक्-प्रत्ययः may have been used?

5. Where is the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च been used in the commentary?

6. How would you say this in Sanskrit?
“What did the teacher say?”

Easy Questions:

1. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?

2. Which सूत्रम् has been used for the गुणादेशः in the form दुहितरि?

अन्वगमत् 3As-लुँङ्

Today we will look at the form अन्वगमत् 3As-लुँङ् from श्रीमद्भागवम् 10.54.18.

एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम् । हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ।। १०-५४-१७ ।।
रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः । पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली ।। १०-५४-१८ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Thus admonished by friends, Śiśupāla (the ruler of Cedi) returned to his capital along with his (surviving) followers. Those (other) kings too, such as were surviving, (accompanied Śiśupāla to Cedi and) then returned each to his own capital (17). Surrounded by an army (consisting of one Akṣauhiṇī) the mighty Rukmī, for his part, who hated Śrī Kṛṣṇa and did not brook his sister’s being married (by Him) after the manner of the Rākṣasas, followed (close) upon the heels of Śrī Kṛṣṇa (18).

अगमत् is derived from the धातुः √गम् (भ्वादि-गणः, गमॢँ गतौ, धातु-पाठः #१. ११३७)

In the धातु-पाठः, “गमॢँ” has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) गम् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) गम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गम् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) गम् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) गम् + अङ् + त् । By 3-1-55 पुषादिद्‍युताद्‍यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्‍युत् (द्‍युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

(8) गम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) अट् गम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अगमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अनु + अगमत् = अन्वगमत् । By 6-1-77 इको यणचि

Questions:

1. Where has √गम् (गमॢँ गतौ १. ११३७) been used in a तिङन्तं पदम् for the last time in the गीता?

2. How do we know that in the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, the verbal root √पुष् does not refer to पुषँ धारणे १०. २८०? The तत्त्वबोधिनी gives the answer as follows – “नापि चुरादिः । णिचा व्यवधानेन ततोऽनन्तरस्य च्लेरसंभवात्।” Please explain.

3. In the verses in which तिङन्तं पदम् has the verbal root √इ (इण् गतौ २. ४०) been used?

4. Can you recall three सूत्राणि (which we have studied) in which पाणिनिः specifically mentions the verbal root √गम् (गमॢँ गतौ १. ११३७)?

5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the verses?

6. How would you say this in Sanskrit?
“The dog followed the master like a shadow.” Use the प्रातिपदिकम् “स्वामिन्” for “master”.

Easy Questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?

2. In the verses can you spot a term which has the नदी-सञ्ज्ञा?

अग्रहीत् 3As-लुँङ्

Today we will look at the form अग्रहीत् 3As-लुँङ् from श्रीमद्भागवतम् 4.5.17.

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् । अपरे जगृहुर्देवान्प्रत्यासन्नान्पलायितान् ।। ४-५-१६ ।।
भृगुं बबन्ध मणिमान्वीरभद्रः प्रजापतिम् । चण्डीशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ।। ४-५-१७ ।।

श्रीधर-स्वामि-टीका
प्रत्यासन्नान्पलायितान्समीपस्थान्पलायितानपि जगृहुः ।। १६ ।। ।। १७ ।।

Gita Press translation – Some molested the hermits, while others threatened the wives (of the sacrificer and the priests) and still others seized the divinities who were sitting close to them, even though they tried to run away (16). Maṇimān bound the sage Bhṛgu; Vīrabhadra, Dakṣa (the lord of created beings) himself; Caṇḍīśa, the god Pūṣā (one of the twelve sons of Aditi who preside over the sun month by month) and Nandīśwara seized Bhaga (another god presiding over the sun) (17).

अग्रहीत् is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः #९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातुः is उभयपदी।  By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it can take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it can take परस्मैपद-प्रत्ययाः। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) ग्रह् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) ग्रह् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) ग्रह् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) ग्रह् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) ग्रह् + इट् स् + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।

(10) ग्रह् + इ स् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) ग्रह् + इ स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(12) ग्रह् + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: At this stage 7-2-3 वदव्रजहलन्तस्याचः would ordain a वृद्धिः substitute in place of the अकारः of the अङ्गम् “ग्रह्”, but it is prohibited by 7-2-4 नेटि
Now 7-2-7 अतो हलादेर्लघोः would prescribe an optional वृद्धिः, but it is prohibited by 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् – When the affix “सिँच्” (which begins with the augment “इट्” and is followed by a परस्मैपदम् affix) follows, the वृद्धिः substitution is prohibited for a अङ्गम् which either – i) ends in the letter “ह्”, “म्” or “य्” or ii) consists of the verbal root √क्षण् (क्षणुँ हिंसायाम् ८. ३), √श्वस् (श्वसँ प्राणने २. ६४), √जागृ (जागृ निद्राक्षये २. ६७) or √श्वि (ट्वोश्वि गतिवृद्ध्योः १. ११६५) or iii) ends in the affix “णि” or iv) has “ए” as a इत्।

(13) ग्रह् + ई स् + ईत् । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

(14) अट् ग्रह् + ई स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अ ग्रह् + ई स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ ग्रह् + ई + ईत् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.

See advanced question.

(17) अग्रहीत् । By the वार्त्तिकम् (under 8-2-3सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.

Questions:

1. Where has the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) been used in a तिङन्तं पदम् in Chapter 2 of the गीता?

2. What would have been the final form in this example if लँङ् were used (instead of लुँङ्)? What would be the form if लिँट् were used?

3. Which सूत्रम् is used for the सम्प्रसारणम् in the form जगृहुः?

4. In the verses can you spot a तिङन्तं पदम् where the affix णिच् has been used?

5. How would you say this in Sanskrit?
“The disciple grasped the teacher’s feet.”

Advanced Questionः

1. The सूत्रम् 8-2-28 इट ईटि says that – A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided. But in the present example (in step 16), we have a ईकारः preceding the सकारः। Then how can the application of 8-2-28 इट ईटि be justified? It is justified by the परिभाषा – “एकदेशविकृतमनन्यवत्।” Please explain.

Easy Questions:

1. The form पूषणम् (द्वितीया-एकवचनम्) is derived from the प्रातिपदिकम् “पूषन्”। Can you recall a सूत्रम् (that we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्”?

2. In the verses can you spot a place where the सन्धि-कार्यम् has not been done?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics