Home » Example for the day » अधात् 3As-लुँङ्

अधात् 3As-लुँङ्

Today we will look at the form अधात् 3As-लुँङ् from श्रीमद्भागवतम् 10.32.5.

काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा । काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ।। १०-३२-४ ।।
काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ।। १०-३२-५ ।।

श्रीधर-स्वामि-टीका
अञ्जलिना संहतहस्तद्वयेन ।। ५ ।।१

Gita Press translation – One (of them) clasped the lotus-like hands of Śauri with her joined palms with delight, while another placed on her shoulder His arm smeared with sandal paste (4). A certain Gopī of delicate limbs took in the hollow of her palms the betel chewed by Him, while another set His lotus-feet on her bosom, burning as she was (with the fire of passion) (5).

अधात् is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

√धा has ञकारः as इत् in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √धा takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√धा takes परस्मैपद-प्रत्ययाः। In short, √धा is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) धा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) धा + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) धा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) धा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) धा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १). Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

(9) अट् धा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अधात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) been used in a तिङन्तं पदम् for the last time in the गीता?

2. What would be the final form in this example if a आत्मनेपदम् affix had been used?

3. In the verses can you spot the affix “णल्”?

4. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form अगृह्णात्?

6. How would you say this in Sanskrit?
“The teacher placed his hand on the disciple’s head.”

Easy Questions:

1. Which सूत्रम् is used for the substitution “ना” in the form अञ्जलिना?

2. Which term used in the verses has the नदी-सञ्ज्ञा?


1 Comment

  1. 1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) been used in a तिङन्तं पदम् for the last time in the गीता?
    Answer: In verse 68 of Chapter 18 the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has been used in the form अभिधास्यति
    य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति
    भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 18-68 ॥

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धा + लृँट् । By 3-3-13 लृट् शेषे च।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = धास्यति ।

    “अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + धास्यति = अभिधास्यति ।

    2. What would be the final form in this example if a आत्मनेपदम् affix had been used?
    Answer: The final form in this example if a आत्मनेपदम् affix had been used would be अधित

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।
    धा + लुँङ् । By 3-2-110 लुङ्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = धा + च्लि + त । By 3-1-43 च्लि लुङि।
    = धा + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = धा + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = धि + स् + त । By 1-2-17 स्थाघ्वोरिच्च – When a आत्मनेपदम् affix follows, the affix सिँच् is considered to be कित् when it follows the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or a verbal root which has the घु-सञ्ज्ञा (ref: 1-1-20 दाधा घ्वदाप्); and there is a substitution of a इकारः in place of the ending letter of the verbal root. As per 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of “धा” is replaced by a इकारः।
    Note: By 1-2-17, सिँच् is considered to be कित् here. Therefore, 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् धि + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ धि + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अधित । By 8-2-27 ह्रस्वादङ्गात्‌ – When following a अङ्गम् ending in a short vowel, the affix सिँच् takes लोपः when a झल् letter follows.

    3. In the verses can you spot the affix “णल्”?
    Answer: The affix “णल्” has been used in the form दधार derived from √धृ (भ्वादि-गणः, धृञ् धारणे, धातु-पाठः #१. १०४७).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = धृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
    = धृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = धृ धृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः।
    = धर् धृ + अ । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = ध धृ + अ । By 7-4-60 हलादिः शेषः।
    = ध धर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = धधार । By 7-2-116 अत उपधायाः।
    = दधार । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    4. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?
    Answer: The सूत्रम् 7-4-62 कुहोश्चुः has been used in the form जगृहे derived from √ग्रह् (ग्रहँ उपादाने ९.७१).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = ग्रह् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य।
    = ग्रह् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + ए । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित् here. This allows 6-1-16 to apply.
    = गृह् + ए । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् गृह् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = गर्ह् गृह् + ए । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = ग गृह् + ए । By 7-4-60 हलादिः शेषः। Note: Since the “ए”-प्रत्यय: is कित् here, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = जगृहे । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्ग। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।

    5. Which सूत्रम् is used for the सम्प्रसारणम् in the form अगृह्णात्?
    Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च is used for the सम्प्रसारणम् in the form अगृह्णात् derived from √ग्रह् (ग्रहँ उपादाने ९.७१).
    अगृह्णात् – The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    ग्रह् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + त् । By 3-4-100 इतश्च।
    = ग्रह् + श्ना + त् । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + ना + त् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित् or a ङित्।।
    Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = गृह् + ना + त् । By 6-1-108 सम्प्रसारणाच्च।
    = अट् गृह् + ना + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ गृह् + ना + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अगृह्णात् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    6. How would you say this in Sanskrit?
    “The teacher placed his hand on the disciple’s head.”
    Answer: गुरुः स्वकीयम्/स्वम् हस्तम्/पाणिम् शिष्यस्य मस्तके/शिरसि अधात् = गुरुः स्वकीयं/स्वं हस्तं/पाणिं शिष्यस्य मस्तकेऽधात्/शिरस्यधात्।

    Easy Questions:

    1. Which सूत्रम् is used for the substitution “ना” in the form अञ्जलिना?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used in अञ्जलिना (पुंलिङ्ग-प्रातिदिकम् “अञ्जलि”, तृतीया-एकवचनम्।)

    अञ्जलि + टा । By 4-1-2 स्वौजसमौट्छष्टा………। “अञ्जलि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = अञ्जलि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अञ्जलिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”

    2. Which term used in the verses has the नदी-सञ्ज्ञा?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “तन्वी” of the form तन्वी (प्रथमा-एकवचनम्) has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – A term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.

    तन्वी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = तन्वी + स् । By अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = तन्वी । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

Leave a comment

Your email address will not be published.

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics