Home » Example for the day » अनुकीर्तय 2AS-लोँट्

अनुकीर्तय 2AS-लोँट्

Today we will look at the form अनुकीर्तय 2AS-लोँट् from श्रीमद्भागवतम् Sb3.25.3

यद्यद्विधत्ते भगवान्स्वच्छन्दात्माऽऽत्ममायया ।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ।। ३-२५-३ ।।

Gita Press translation “Having assumed by His own Māyā a personality conforming to the will of His devotees, whatever the Lord does is all worth singing. Therefore, kindly narrate all those doings to me, full of reverence as I am.”

कीर्तय is derived from the धातुः √कॄत् (कॄतँ संशब्दने १०. १५५)

The ending अकार: of “कॄतँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= किर् त् + इ । By 7-1-101 उपधायाश्च, a ॠकार:, when it is the penultimate (उपधा) letter of a धातु:, takes the इकारादेश:। As per 1-1-51 उरण् रपरः, the रेफ: is added to the इकार:।
= कीर्ति । By 8-2-78 उपधायां च, a इक् letter is elongated if it is followed by a रेफ: or वकार:, provided the रेफ: or वकार: is the penultimate letter (उपधा) of a verbal root and is followed by a consonant.

“कीर्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) कीर्ति + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कीर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कीर्ति + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कीर्ति + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कीर्ति + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) कीर्ति + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) कीर्ति + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) कीर्ते + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) कीर्तय + हि । By 6-1-78 एचोऽयवायावः

(10) कीर्तय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + कीर्तय = अनुकीर्तय।

Questions:

1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् in the first five verses of Chapter 11 of the गीता?

2. Where has 8-2-38 दधस्तथोश्च been used in the verse?

3. Commenting on the सूत्रम् 8-2-78 उपधायां च (used in this example), the तत्त्वबोधिनी says – रेफवकारयोः किम्? (पुष्पँ विकसने ४. १६) पुष्प्यति। Please explain.

4. Commenting further on the same सूत्रम् 8-2-78, the तत्त्वबोधिनी says – हल्परयोः किम्? (चिरि हिंसायाम् ५. ३४) चिरिणोति। Please explain.

5. Commenting further on the same सूत्रम् 8-2-78, the तत्त्वबोधिनी says – इकः किम्? (नर्दँ शब्दे १. ५८) नर्दति। Please explain.

6. How would you say this in Sanskrit?
“Let us not mention the defects of others.” Use the masculine प्रातिपदिकम् “दोष” for “defect” and √कॄत् (कॄतँ संशब्दने १०. १५५) for “to mention.”

Easy questions:

1. A short (alternate) form for मह्यम् (प्रातिपदिकम् “अस्मद्”, चतुर्थी-एकवचनम्) has been used in the verse. Can you spot which one it is?

2. Can you spot two places in the verse where 7-1-72 नपुंसकस्य झलचः has been used?


1 Comment

  1. Questions:
    1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् in the first five verses of Chapter 11 of the गीता?
    Answer: The “णिच्”-प्रत्यय: has been used in a तिङन्तं पदम् in the first five verses of Chapter 11 of the गीता in the form दर्शय derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे, धातु-पाठः #१. ११४३).
    मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
    योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 11-4||

    The “इर्” in “दृशिँर्” gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः।

    दृश् + णिच् । By 3-1-26 हेतुमति च।
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्शि । 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    “दर्शि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।
    दर्शि + लोँट् । By 3-3-162 लोट् च।
    = दर्शि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दर्शि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि+ हि । By 3-4-87 सेर्ह्यपिच्च।
    = दर्शि + शप् + हि । 3-1-68 कर्तरि शप्‌।
    = दर्शि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = दर्शे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दर्शय + हि । By 6-1-78 एचोऽयवायावः।
    = दर्शय । By 6-4-105 अतो हेः।

    2. Where has 8-2-38 दधस्तथोश्च been used in the verse?
    Answer: 8-2-38 दधस्तथोश्च has been used in the verse in the form विधत्ते derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = धा + शप् + ते । By 3-1-68 कर्तरि शप्।
    = धा + ते । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + ते । By 6-1-10 श्लौ ।
    = ध + धा + ते । By 7-4-59 ह्रस्वः।
    = ध + ध् + ते । By 6-4-112 श्नाभ्यस्तयोरातः। (Note: Since the सार्वधातुक-प्रत्यय: ‘ते’ is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.)
    = द + ध् + ते । By 8-4-54 अभ्यासे चर्च ।
    = ध + ध् + ते । By 8-2-38 दधस्तथोश्च, a letter of the बश्-प्रत्याहारः of the reduplicated verbal root √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) ending in a letter of the झष्-प्रत्याहारः, is substituted by a letter of the भष्-प्रत्याहारः, when followed by an affix beginning with the letter ‘त्’, ‘थ्’, ‘स्’ or the term ‘ध्व’
    = ध + त् + ते = धत्ते। By 8-4-55 खरि च।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + धत्ते = विधत्ते।

    3. Commenting on the सूत्रम् 8-2-78 उपधायां च (used in this example), the तत्त्वबोधिनी says – रेफवकारयोः किम्? (पुष्पँ विकसने ४. १६) पुष्प्यति। Please explain.
    Answer: “रेफवकारयोः किम्” means – what is the reason for the condition रेफवकारयोः (रेफ: or वकार:) being essential in the सूत्रम् 8-2-78 उपधायां च? The answer is that if रेफवकारयोः isn’t stipulated, then we won’t get the desired forms such as पुष्प्यति। (8-2-78 would have caused an undesired elongation of the उकार:)।
    The form पुष्प्यति is derived from the धातुः √पुष्प् (पुष्पँ विकसने ४. १६). In √पुष्प् the षकारः is the penultimate letter (उपधा) of the धातु:। It is preceded by a इक् letter (उकार:) and is followed by a consonant (पकार:)। So all conditions for applying 8-2-78 are satisfied except that the penultimate letter (उपधा) of the धातु: is not a रेफ: or वकार। It is instead a षकार:। Hence 8-2-78 does not apply and we get the desired form पुष्प्यति। (8-2-78 would have caused an undesired elongation of the उकार:)।
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।
    पुष्प् + लँट् । By 3-2-123 वर्तमाने लट्।
    = पुष्प् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पुष्प् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पुष्प् + श्यन् + तिप् । By 3-1-69 दिवादिभ्यः श्यन्।
    = पुष्प् + य + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पुष्प्यति।

    4. Commenting further on the same सूत्रम् 8-2-78, the तत्त्वबोधिनी says – हल्परयोः किम्? (चिरि हिंसायाम् ५. ३४) चिरिणोति। Please explain.
    Answer: : “हल्परयोः किम्” means – what is the reason for the condition हल्परयोः (followed by a consonant) being essential in the सूत्रम् 8-2-78 उपधायां च? The answer is that if हल्परयोः isn’t stipulated, then we won’t get the desired forms such as चिरिणोति।
    The form चिरिणोति is derived from the धातुः √चिरि (चिरि हिंसायाम् ५. ३४). In √चिरि the रेफ: is the penultimate letter (उपधा) of the धातु:। It is preceded by a इक् letter (इकार:) and is followed by a इकार:। So all conditions for applying 8-2-78 are satisfied except that the रेफ: is followed by a इकार: and not a हल् (consonant.) Hence 8-2-78 does not apply and we get the desired form चिरिणोति। (8-2-78 would have caused an undesired elongation of the first इकार:)।
    Since the विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, the प्रत्यय: is “तिप्”।
    चिरि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चिरि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिरि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = चिरि + श्नु + तिप् । By 3-1-73 स्वादिभ्यः श्नुः।
    = चिरि + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिरि + नो + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चिरिणोति । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    5. Commenting further on the same सूत्रम् 8-2-78, the तत्त्वबोधिनी says – इकः किम्? (नर्दँ शब्दे १. ५८) नर्दति। Please explain.
    Answer: : “इकः किम्” means – what is the reason for the condition इकः (in place of a इक् letter) being essential in the सूत्रम् 8-2-78 उपधायां च? The answer is that if इकः isn’t stipulated, then we won’t get the desired forms such as नर्दति।
    The form नर्दति is derived from the धातुः √नर्द् (नर्दँ शब्दे १. ५८). In √नर्द् the रेफ: is the penultimate letter (उपधा) of the धातु:। It is preceded by a अकार: and is followed by a consonant (दकार:)। So all conditions for applying 8-2-78 are satisfied except that the रेफ: is preceded by a अकार: and not a इक् letter. Hence 8-2-78 does not apply and we get the desired form नर्दति। (8-2-78 would have caused an undesired elongation of the first अकार:)।
    Since the विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, the प्रत्यय: is “तिप्”।
    नर्द् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नर्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नर्द् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नर्द् + शप् + तिप् । By 3-1-68 कर्तरि शप्।
    = नर्द् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नर्दति।

    6. How would you say this in Sanskrit?
    “Let us not mention the defects of others.” Use the masculine प्रातिपदिकम् “दोष” for “defect” and √कॄत् (कॄतँ संशब्दने १०. १५५) for “to mention.”
    Answer: अन्येषाम् दोषान् न कीर्तयाम = अन्येषां दोषान्न कीर्तयाम।

    Easy questions:
    1. A short (alternate) form for मह्यम् (प्रातिपदिकम् “अस्मद्”, चतुर्थी-एकवचनम्) has been used in the verse. Can you spot which one it is?
    Answer: A short (alternate) form मे for मह्यम् (प्रातिपदिकम् “अस्मद्”, चतुर्थी-एकवचनम्) has been used in the verse.
    The short form can be used here as per 8-1-22 तेमयावेकवचनस्य because the following two conditions are satisfied:
    1. There is a पदम् (तानि) in the same sentence preceding युष्मद्/अस्मद् (मे)।
    2. युष्मद्/अस्मद् (मे) is not at the beginning of a metrical पाद:।

    2. Can you spot two places in the verse where 7-1-72 नपुंसकस्य झलचः has been used?
    Answer: Answer: 7-1-72 नपुंसकस्य झलचः has been used to form कीर्तन्यानि (प्रातिपदिकम् “कीर्तन्य”, नपुंसक-लिङ्गे द्वितीया-बहुवचनम्) and तानि (सर्वनाम-प्रातिपदिकम् “तद्”, नपुंसक-लिङ्गे द्वितीया-बहुवचनम्)।
    कीर्तन्य + शस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = कीर्तन्य + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = कीर्तन्य नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the ending अकार:) of the अङ्गम् “कीर्तन्य”।
    = कीर्तन्यन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कीर्तन्यानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    तद् + शस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = त अ + शस् । By 7-2-102 त्यदादीनाम:।
    = त + शस् । By 6-1-97 अतो गुणे।
    = त + शि । 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” get the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    The remaining steps are similar to above. Final form is तानि।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics