Home » Example for the day » उच्यते 3Ps-लँट्

उच्यते 3Ps-लँट्

Today we will look at the form उच्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb11-22-23.

तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते ।
भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ।। ११-२२-२३ ।।

Gita Press translation “Likewise, according to the view (also mentioned in verse 3) which enumerates sixteen categories, the Ātmā itself (in its thinking aspect) is spoken of as the mind. (Again, according to the view, finding mention in verse 3 above, which recognizes only thirteen categories) the five elements (including the five Tanmātrās) and the same number of senses (that reveal them), the mind and the twofold Spirit (viz., the individual soul and the Universal Spirit) constitute the thirteen principles.”

उच्यते is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)

In the धातु-पाठः, the √वच्-धातुः has one इत् letter which is the अकार: following the चकार:।

The अकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्and hence takes लोप: by 1-3-9 तस्य लोप:

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used.

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) वच् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) वच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) वच् + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) वच् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) व् अ च् + य + ते = उ अ च् + य + ते । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।

(8) उच्यते । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

Questions:

1. For which other (besides √वच्) धातु: has 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in Chapter 17 of the गीता?

2. Can you spot two places in the verse where 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used?

3. Please list the nine verbal roots यजादय: (beginning with यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) referred to in the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति।

4. Which अव्ययम् used in the verse has been translated to “likewise”?

5. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the तत्त्वबोधिनी commentary says:
“अमि पूर्वः” इत्यतः पूर्व इत्यनुवर्तते, “इको यणचि” इत्यतोऽचीति च, “एकः पूर्वपरयो:” इति चाधिक्रियते। Please explain.

Advanced question:

1. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the काशिका says:
सम्प्रसारणविधानसामर्थ्यातद् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते।। Please explain.

Easy questions:

1. Which सूत्रम् was used to do the लुक् elision of the जस्-प्रत्यय: in the form पञ्च? (Similarly also in त्रयोदश)।

2. Why did 6-1-87 आद्गुणः not apply between मन उच्यते?


1 Comment

  1. Questions:
    1. For which other (besides √वच्) धातु: has 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in Chapter 17 of the गीता?
    Answer: 6-1-15 वचिस्वपियजादीनां किति has been used in formation of:
    इज्यते – √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) लट्ँ लकारः, कर्मणि प्रयोग: प्रथम-पुरुषः, एकवचनम्।
    अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते
    यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 17-11 ॥
    अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्।
    इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 17-12 ॥

    2. Can you spot two places in the verse where 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used?
    Answer: 1) 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used in the सन्धि-कार्यम् between आत्मा and एव (= आत्मैव) आत्मा is प्रथमा-एकवचनम् of the प्रातिपदिकम् “आत्मन्” and the सन्धि-कार्यम् between पञ्च and एव (= पञ्चैव)। पञ्च is प्रथमा-बहुवचनम् of the प्रातिपदिकम् “पञ्चन्”।
    The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य has been used to do the नकार-लोप: and arrive at the form आत्मा and पञ्च ।
    Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) to arrive at the form आत्मा and पञ्च should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।

    Since 6-1-88 वृद्धिरेचि does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give आत्मा + एव (= आत्मैव) and पञ्च + एव (= पञ्चैव). । (This would not have been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

    3. Please list the nine verbal roots यजादय: (beginning with यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) referred to in the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति।
    Answer: 1) √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७),
    2) √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८),
    3) √वह् (वहँ प्रापणे १. ११५९),
    4) √वस् (वसँ निवासे १. ११६०),
    5) √वे (वेञ् तन्तुसन्ताने १. ११६१),
    6) √व्ये (व्येञ् संवरणे १. ११६२),
    7) √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३),
    8 ) √वद् (वदँ व्यक्तायां वाचि १. ११६४) and
    9 ) √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।
    Note: These are the last nine verbal roots of the भ्वादि-गण:।

    4. Which अव्ययम् used in the verse has been translated to “likewise”?
    Answer: अव्ययम् “तद्वत्” । “तद्वत्” is formed by adding the वतिँ-प्रत्ययः to the प्रातिपदिकम् “तद्”। (using the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः)। “तद्वत्” get अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

    5. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the तत्त्वबोधिनी commentary says:
    “अमि पूर्वः” इत्यतः पूर्व इत्यनुवर्तते, “इको यणचि” इत्यतोऽचीति च, “एकः पूर्वपरयो:” इति चाधिक्रियते। Please explain.
    Answer: In the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the अनुवॄत्ति: of “पूर्व:” comes from “6-1-107 अमि पूर्वः”। The अनुवॄत्ति: of “अचि” comes from 6-1-77 इको यणचि। The सूत्रम् 6-1-108 सम्प्रसारणाच्च comes under the अधिकारः “एकः पूर्वपरयो:”। “एकः पूर्वपरयोः” अधिकार: runs from 6-1-84 एकः पूर्वपरयोः up to 6-1-111 ऋत उत्।

    Advanced question:
    1. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the काशिका says:
    सम्प्रसारणविधानसामर्थ्याद् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते।। Please explain.

    Answer: What would have happened if we didn’t have the सूत्रम् 6-1-108 सम्प्रसारणाच्च available to us in step 8? Would we have just applied 6-1-77 इको यणचि? The काशिका says no, because that would make the prior operation of सम्प्रसारणम् useless. (The form would go back to वच्यते which it was at the end of step 6.) So due to सम्प्रसारणविधानसामर्थ्याद् we would set aside 6-1-77 इको यणचि।
    Then what would be the situation? काशिका says that we would have had विगृहीतस्य श्रवणम् – meaning that the two vowels (उकार: and the following अकार:) would have to be pronounced separately (individually.)
    इति प्राप्ते – faced with this situation, पूर्वत्वं विधीयते – पाणिनि: prescribes पूर्वरूपम् (उकार:) as the एकादेश: (in place of उकार: and the following अकार:) by the सूत्रम् 6-1-108 सम्प्रसारणाच्च।

    Easy questions:
    1. Which सूत्रम् was used to do the लुक् elision of the जस्-प्रत्यय: in the form पञ्च? (Similarly also in त्रयोदश)।
    Answer: 7-1-22 षड्भ्यो लुक् (the affixes जस् and शस् take the लुक् elision when they follow the words that are designated षट्) was used to do the लुक् elision of the जस्-प्रत्यय: in the form पञ्च।
    पञ्चन् + जस् । 4-1-2 स्वौजसमौट्छष्टा… , पञ्चन् has षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्।
    = पञ्चन् । 7-1-22 षड्भ्यो लुक् । पञ्चन् gets पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्।
    = पञ्च । 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Why did 6-1-87 आद्गुणः not apply between मन उच्यते?
    Answer: The details of the सन्धि: are as follows:
    मनस् + उच्यते
    = मनरुँ + उच्यते (8-2-66 ससजुषो रुँ)
    = मनय् + उच्यते (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    = मन + उच्यते (8-3-19 लोपः शाकलस्य)
    Due to 8-2-1 पूर्वत्रासिद्धम् , the rule 6-1-87 आद्गुणः cannot see any of the above operations that are performed by rules in the त्रिपादी section. 6-1-87 आद्गुणः still only sees “मनस्” and hence it cannot apply.

Leave a comment

Your email address will not be published.

Recent Posts

Topics