Home » 2011 » July » 05

Daily Archives: July 5, 2011

विशङ्के 1As-लँट्

Today we will look at the form विशङ्के 1As-लँट् from श्रीमद्भागवतम् Sb5-10-17.

नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् ।। ५-१०-१७ ।।

Gita Press translation “I fear neither the thunderbolt of Indra (the lord of paradise) nor the trident of Lord Śiva (the three-eyed) nor (even) the rod (of punishment) of Yama (the god of retribution) nor (again) the weapons of the fire-god, the sun-god, the moon-god, the wind-god and Kubers (the lord of riches); but I am terribly afraid of showing disrespect to the Brāhmaṇa race.”

शङ्के is derived from the धातुः √शङ्क् (भ्वादि-गणः, शकिँ शङ्कायाम् , धातु-पाठः #१. ९१)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

The इकारः at the end of “शकिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

श नुँम् क् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “शक्”।

= श न् क् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
= शंक् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
= शङ्क् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

The इत् letter (इकार:) of “शकिँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शङ्क् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शङ्क् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “इट्”।

(1) शङ्क् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शङ्क् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शङ्क् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः। “इट्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शङ्क् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) शङ्क् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) शङ्क् + शप् + ए । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) शङ्क् + अ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) शङ्के । By 6-1-97 अतो गुणे

Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
वि + शङ्के = विशङ्के।

Questions:

1. Can you spot a verb in the Eleventh Chapter of the गीता where a आत्मनेपद-प्रत्यय: has been used for लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

2. In commenting on the सूत्रम् 3-4-78, the काशिका says – इटष्टकार “इटोऽत्” (३-४-१०६) इति विशेषणार्थः। Please explain.

3. Can you recall three other सूत्राणि (that we have studied) wherein पाणिनि: specifically mentions “नुम्”?

4. In commenting on the सुत्रम् 3-1-68 कर्तरि शप्‌, the तत्त्वबोधिनी says – “सार्वधातुके यक्” (३-१-६७) इत्यतः सार्वधातुक इत्यनुवर्तते, “धातोरेकाचः -” (३-१-२२) इति सूत्राद्धातोरिति च। Please explain.

5. Based on the construction used in this verse, compose the following sentence in Sanskrit:
“Who would not be terribly afraid of death?” Use the पुंलिङ्ग-प्रातिपदिकम् “मृत्यु” for “death.” (Use पञ्चमी विभक्ति: with “मृत्यु”)।

6. How would you say this in Sanskrit?
“I reached my friend’s house in the evening.” Use √ऋ (ऋ गतिप्रापणयोः १. १०८६) for “to reach” and use the अव्ययम् “सायम्” for “in the evening.”

Easy questions:

1. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the form यमस्य (पुंलिङ्ग-प्रातिपदिकम् “यम”, षष्ठी-एकवचनम्)।

2. Where has 8-4-63 शश्छोऽटि been used in the verse?

Recent Posts

Topics