Home » 2011 » July » 29

Daily Archives: July 29, 2011

करोतु 3As-लोँट्

Today we will look at the form करोतु 3As-लोँट् from श्रीमद्भागवतम् Sb6-11-24.

अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः।
मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ।। ६-११-२४ ।।

Gita Press translation “(Turning mentally toward the Lord), May I, O Hari, be born again (after death) as a servant of those devotees who have solely taken refuge in Your (lotus) feet. Let my mind ponder and tongue celebrate the excellences of the Lord of my life and let my body do Your service (alone).”

करोतु is derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

(1) कृ + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कृ + तु । By 3-4-86 एरुः , इकारः of a लोँट् affix is substituted by उकारः।

(5) कृ + उ + तु । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) कर् + ओ + तु । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(7) करोतु।

Questions:

1. Where has √कृ (डुकृञ् करणे, धातु-पाठः #८. १०) been used with लोँट् (कर्तरि प्रयोग:) in Chapter 12 of the गीता?

2. 3-1-79 तनादिकृञ्भ्य उः is a अपवाद: for which सूत्रम्?

3. In commenting on the सूत्रम् 1-3-9 तस्य लोपः, the काशिका says:
तस्य-ग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् – “1-3-5 आदिर्ञिटुडवः” इति। Please explain.

4. With regard to the form स्मरेत used in the verse, the commentator says तङार्ष:। Please explain.

5. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

6. How would you say this in Sanskrit?
“Do as told.” Use the (compound) अव्ययम् “यथोक्तम्” for “as told.”

Easy questions:

1. Where has 7-3-108 ह्रस्वस्य गुणः been used in the verse?

2. Can you spot a चकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in a चकार:) used in the verse?

Recent Posts

Topics