Home » 2011 » July » 11

Daily Archives: July 11, 2011

स्थीयताम् 3Ps-लोँट्

Today we will look at the form स्थीयताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb10-27-17.

गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् ।
स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ।। १०-२७-१७ ।।

Gita Press translation “You may go now, O Indra; may all be well with you! Let my injunctions be followed. Devoted to your duty and free from egotism, hold on to your offices (as before).”

स्थीयताम् is derived from the धातुः √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

The विवक्षा is लोँट्, भावे प्रयोग:।

Here the विवक्षा is भावे (impersonal passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। भावे प्रयोग: is always प्रथम-पुरुष:, एकवचनम् since it denotes an action. Hence the प्रत्यय: will be “त”।

(1) स्था + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्था + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) स्था + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्था + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम् ।

(6) स्था + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) स्था + य + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) स्थीयताम् । By 6-4-66 घुमास्थागापाजहातिसां हलि– The आकारः of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) (among others) gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

Questions:

1. Please find one application of 6-4-66 घुमास्थागापाजहातिसां हलि in Chapter 17 of the गीता।

2. Which three अधिकार-सूत्राणि exert their influence on the सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि?

3. Where is 7-4-28 रिङ् शयग्लिङ्क्षु used in the verse?

4. Which सूत्रम् (that we’ve studied) is an अपवाद: for 3-4-90 आमेतः?

5. How would you say this in Sanskrit?
“Let us stay here.” Paraphrase this to the passive – “Let (the action of) staying here be done by us.”

6. How would you say this in Sanskrit?
“Please come.” Paraphrase this to the passive – “Let (the action of) coming be done.” Use √गम् (गमॢ- [गतौ] १. ११३७) with the उपसर्ग: “आङ्” (the ending ङकार: is an इत्) for “to come.”

Easy questions:

1. Which सूत्रम् was used to replace the सकार: of the सुप्-प्रत्यय: by a षकार: in स्वाधिकारेषु?

2. Where has 7-1-9 अतो भिस ऐस् been used in the verse?

Recent Posts

Topics