Home » 2011 » July » 01

Daily Archives: July 1, 2011

लभेत 3As-विधिलिँङ्

Today we will look at the form लभेत 3As-विधिलिँङ् from श्रीमद्भागवतम् SB 3-19-27.

क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् ।
अजादयो वीक्ष्य शशंसुरागता अहो इमां को नु लभेत संस्थितिम् ।। ३-१९-२७ ।।

Gita Press translation “Brahmā and others, who had now arrived (on the spot) saw the demon with fearful tusks lying on the ground, biting his lips, the glow on his face yet unfaded, and admiringly said, “Oh, who could meet such a (blessed) death!”

लभेत is derived from the धातुः √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The षकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्

The इत् vowel (अकार:) of “डुलभँष्” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √लभ् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” have the आत्मनेपद-सञ्ज्ञा। So √लभ् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “त”।

(1) लभ् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) लभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) लभ् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) लभ् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment सीयुट् joins at the begin of the affix “त”।

(5) लभ् + सीय् त। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ: (only for facilitating pronunciation.)

(6) लभ् + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) लभ् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) लभ् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(9) लभ् + अ + ई त । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(10) लभेत । गुणादेशः by 6-1-87 आद्गुणः

Questions:

1. Where in the गीता has √लभ् been used with a लोँट्-प्रत्यय:?

2. Why did 6-1-78 एचोऽयवायावः not apply between अहो and इमाम्?

3. Where has 7-3-119 अच्च घेः been used in the verse?

4. We have studied one सूत्रम् which is an अपवाद: (exception) to 3-4-102 लिङस्सीयुट्। Which one is it?

5. Use some words from the verse to construct the following sentence in Sanskrit:
“Oh, who would attain such scholarship?” Use the adjective प्रातिपदिकम् “ईदृश” for “such” and the neuter noun “पाण्डित्य” for “scholarship.”

6. How would you say this in Sanskrit?
“Let me understand what’s on your mind.” Use √गम् (गमॢँ – [गतौ]१. ११३७) with the उपसर्ग: “अव” for “to understand”. Use √वृत् (वृतुँ वर्तने १. ८६२) for “is” (to exist.) Use यत्/तत्।

Easy questions:

1. Derive the form क: (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।

2. Where has 8-3-19 लोपः शाकल्यस्य been used in the verse?

Recent Posts

Topics