Home » 2011 » July » 30

Daily Archives: July 30, 2011

उच्यते 3Ps-लँट्

Today we will look at the form उच्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb11-22-23.

तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते ।
भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ।। ११-२२-२३ ।।

Gita Press translation “Likewise, according to the view (also mentioned in verse 3) which enumerates sixteen categories, the Ātmā itself (in its thinking aspect) is spoken of as the mind. (Again, according to the view, finding mention in verse 3 above, which recognizes only thirteen categories) the five elements (including the five Tanmātrās) and the same number of senses (that reveal them), the mind and the twofold Spirit (viz., the individual soul and the Universal Spirit) constitute the thirteen principles.”

उच्यते is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)

In the धातु-पाठः, the √वच्-धातुः has one इत् letter which is the अकार: following the चकार:।

The अकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्and hence takes लोप: by 1-3-9 तस्य लोप:

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used.

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) वच् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) वच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) वच् + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) वच् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) व् अ च् + य + ते = उ अ च् + य + ते । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।

(8) उच्यते । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

Questions:

1. For which other (besides √वच्) धातु: has 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in Chapter 17 of the गीता?

2. Can you spot two places in the verse where 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used?

3. Please list the nine verbal roots यजादय: (beginning with यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) referred to in the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति।

4. Which अव्ययम् used in the verse has been translated to “likewise”?

5. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the तत्त्वबोधिनी commentary says:
“अमि पूर्वः” इत्यतः पूर्व इत्यनुवर्तते, “इको यणचि” इत्यतोऽचीति च, “एकः पूर्वपरयो:” इति चाधिक्रियते। Please explain.

Advanced question:

1. In commenting on the सूत्रम् 6-1-108 सम्प्रसारणाच्च, the काशिका says:
सम्प्रसारणविधानसामर्थ्यातद् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते।। Please explain.

Easy questions:

1. Which सूत्रम् was used to do the लुक् elision of the जस्-प्रत्यय: in the form पञ्च? (Similarly also in त्रयोदश)।

2. Why did 6-1-87 आद्गुणः not apply between मन उच्यते?

Recent Posts

Topics