Home » 2011 » July » 15

Daily Archives: July 15, 2011

आस्ते 3As-लँट्

Today we will look at the form आस्ते 3As-लँट् from श्रीमद्भागवतम् Sb5-13-11.

क्वचिच्च शीतातपवातवर्षप्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन्यच्च किञ्चिद्विद्वेषमृच्छत्युत वित्तशाठ्यात् ।। ५-१३-११ ।।

Gita Press translation “And at some places they are unable to ward off (provide against) cold, the sun, storm and rain and sit down (helpless); while elsewhere they sell between themselves whatever commodity they have with them, and make enemies of one another, on the contrary because of their greed.”

आस्ते is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √आस् has one इत् letter – the अकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So आस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) आस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) आस् + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) आस् + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) आस्ते ।

Questions:

1. Where is आस्ते used in the गीता?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verse?

3. By which सूत्रम् does कर्तुम् get the अव्यय-सञ्ज्ञा?

4. Which अव्ययम् in the verse translates to “on the contrary”?

5. How would you say this in Sanskrit?
“All the students should sit on the ground.” Use √आस् (आसँ उपवेशने, धातु-पाठः २. ११) for “to sit” and the feminine प्रातिपदिकम् “भूमि” for “ground.”

6. How would you say this in Sanskrit?
“A student should act with humility towards his teacher.” Use √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२) for “to act”, use “विनयेन” as an adverb meaning “with humility” and use सप्तमी विभक्ति: (to express the meaning of “towards”) with the प्रातिपदिकम् “गुरु” (teacher.)

Easy questions:

1. Where has 6-1-107 अमि पूर्वः been used in the verse?

2. Can you spot a ङसिँ-प्रत्यय: in the verse?

Recent Posts

Topics