Home » Example for the day » संस्तूयते 3Ps-लँट्

संस्तूयते 3Ps-लँट्

Today we will look at the form संस्तूयते 3Ps-लँट् from श्रीमद्भागवतम् Sb4-30-36.

यत्र नारायणः साक्षाद्भगवान्न्यासिनां गतिः ।
संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ।। ४-३०-३६ ।।

Gita Press translation “In their midst is glorified Bhagavān Nārāyaṇa Himself, the goal of the recluses, through beautiful stories again and again by men who are free from attachment.”

स्तूयते is derived from the धातुः √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८)
The धातुः “ष्टुञ्” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकार-आदेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the तकारः since the cause for the टकारादेश: no longer exists. So we now have “स्तुञ्”।

The  ञकार: gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) स्तु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्तु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्तु + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) स्तु + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्तु + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) स्तुयते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) स्तूयते । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

“सम्” has been used as a उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
सम् + स्तूयते = संस्तूयते । अनुस्वार-आदेशः by 8-3-23 मोऽनुस्वारः। When the letter म् occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः।

Questions:

1. In the last verse of which chapter of the गीता has the यक्-प्रत्यय: been used?

2. What would have been the final form in this example if the विवक्षा were कर्तरि rather than कर्मणि?

3. Which अव्ययम् used in the verse has been translated to “Himself”?

4. Why doesn’t the ending नकार: of “भगवान्” take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

5. How would you say this in Sanskrit?
“Even the gods praise one who is free from attachment.” Use a (compound) प्रातिपदिकम् from the verse for “free from attachment.” Use the appropriate forms of “यत्”/”तत्”।

6. How would you say this in Sanskrit?
“I don’t like your behavior.” Paraphrase this to “Your behavior is not pleasing unto me.” Use the masculine प्रातिपदिकम् “आचार” for “behavior” and use the धातु: “रुच्” (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with अस्मद्-प्रातिपदिकम् for “unto me.”

Easy questions:

1. Which term used in the verse has the घि-सञ्ज्ञा?

2. Where has 7-1-9 अतो भिस ऐस् been used?


1 Comment

  1. 1. In the last verse of which chapter of the गीता has the यक्-प्रत्यय: been used?

    Answer: In Chapter 17:
    अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌।
    असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥ 17-28 ॥
    उच्यते – धातुः √वच्, लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्। (Note: सम्प्रसारणम् has taken place by 6-1-15 वचिस्वपियजादीनां किति)।

    2. What would have been the final form in this example if the विवक्षा were कर्तरि rather than कर्मणि?

    Answer: संस्तौति or संस्तवीति। (Note: In the first form 7-3-89 उतो वृद्धिर्लुकि हलि has applied and in the second form 7-3-95 तुरुस्तुशम्यमः सार्वधातुके has been used. We have not yet studied 7-3-95 in the class.)

    3. Which अव्ययम् used in the verse has been translated to “Himself”?

    Answer: साक्षात्।

    4. Why doesn’t the ending नकार: of “भगवान्” take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

    Answer: भगवान् – प्रातिपदिकम् “भगवत्” पुंलिङ्गे प्रथमा-एकवचनम्।
    भगवत् + सुँ । 4-1-2
    = भगवात् + स्। 6-4-14 अत्वसन्तस्य च अधातोः, 1-3-2 उपदेशेऽजनुनासिक इत्
    = भगवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    = भगवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भगवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, भगवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भगवान्। By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “भगवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    5. How would you say this in Sanskrit?
    “Even the gods praise one who is free from attachment.” Use a (compound) प्रातिपदिकम् from the verse for “free from attachment.” Use the appropriate forms of “यत्”/”तत्”।

    Answer: यः मुक्तसङ्गः तम् देवाः अपि संस्तुवन्ति। = यो मुक्तसङ्गस्तं देवा अपि संस्तुवन्ति।

    6. How would you say this in Sanskrit?
    “I don’t like your behavior.” Paraphrase this to “Your behavior is not pleasing unto me.” Use the masculine प्रातिपदिकम् “आचार” for “behavior” and use the धातु: “रुच्” (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with अस्मद्-प्रातिपदिकम् for “unto me.”

    Answer: तव आचारः मे (मह्यम्) न रोचते। = तवाचारो मे (मह्यं) न रोचते।

    Easy questions:

    1. Which term used in the verse has the घि-सञ्ज्ञा?

    Answer: प्रातिपदिकम् “गति” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

    2. Where has 7-1-9 अतो भिस ऐस् been used?

    Answer: मुक्तसङ्गैः (प्रातिपदिकम् “मुक्तसङ्ग”, पुंलिङ्गे तृतीया-बहुवचनम्)।
    मुक्तसङ्ग + भिस् | 4-1-2 स्वौजसमौट्…|
    = मुक्तसङ्ग + ऐस् | 7-1-9 अतो भिस ऐस् – Following a प्रातिपदिकम् ending in a अकार:, the affix भिस् is replaced by ऐस् |
    = मुक्तसङ्गैस् (6-1-88 वृद्धिरेचि)
    = मुक्तसङ्गैः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics