Home » Example for the day » द्वेष्टि 3As-लँट्

द्वेष्टि 3As-लँट्

Today we will look at the form द्वेष्टि 3As-लँट् from श्रीमद्भागवतम् Sb4-2-2.

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ।। ४-२-२ ।।

Gita Press translation “Who would bear enmity to Him, the Teacher of the whole animate and inanimate creation, who bears enmity to none, is possessed of a tranquil personality, delights in His own Self and is the highest object of veneration to the (whole) universe?”

द्वेष्टि is derived from the धातुः √द्विष् (द्विषँ अप्रीतौ, अदादि-गणः, धातु-पाठः #२. ३)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √द्विष्-धातुः has one इत् letter which is the अकार: following the षकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √द्विष्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √द्विष्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√द्विष्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √द्विष्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) द्विष् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) द्विष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) द्विष् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) द्विष् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) द्विष् + तिप् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) द्विष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) द्वेष् + ति । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(8) द्वेष्टि । टकारादेशः by 8-4-41 ष्टुना ष्टुः

Questions:

1. Where is the form द्वेष्टि used in the गीता?

2. In which सूत्रम् (that we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”? Why did that सूत्रम् not apply in the form “महत्” used in this verse? (Which condition was not satisfied?)

3. In which लकार: is the प्रथम-पुरुष-एकवचनम् form same as the मध्यम-पुरुष-एकवचनम् form of √द्विष् ?
i. लँट्
ii. लोँट्
iii. लङ्
iv. (विधि)लिँङ्

4. Where has 7-2-103 किमः कः been used in the verse? Is 7-2-103 किमः कः a अपवाद: for 7-2-102 त्यदादीनामः?

5. How did the इकार: in “द्विष्” get the लघु-सञ्ज्ञा (which is required to apply 7-3-86 पुगन्‍तलघूपधस्‍य च in step 7) even though there is a संयोग: prior to it?

6. How would you say this in Sanskrit?
“Peace comes to him who doesn’t hate anyone.” Use √गम् (गमॢँ – [गतौ] १. ११३७) with the उपसर्ग: “उप” for “to come to.” Use the appropriate forms of “यत्”/”तत्”।

Easy questions:

1. Can you spot a ङस्-प्रत्यय: in the verse?

2. Can you recall a सूत्रम् (that we have studied) which is a निषेध-सूत्रम् (negation rule) for 8-4-41 ष्टुना ष्टुः?


1 Comment

  1. 1. Where is the form द्वेष्टि used in the गीता?

    Answer: यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्‌ ।
    नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 2-57 ॥

    ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्‍क्षति ।
    निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ 5-3 ॥

    यो न हृष्यति न द्वेष्टि न शोचति न काङ्‍क्षति।
    शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥ 12-17 ॥

    प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
    द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ 14-22 ॥

    द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |
    त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः || 18-10||

    2. In which सूत्रम् (that we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”? Why did that सूत्रम् not apply in the form “महत्” used in this verse? (Which condition was not satisfied?)

    Answer: 6-4-10 सान्त महतः संयोगस्य – When a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.
    In the present verse, महत् is नपुंसकलिङ्गे, द्वितीया-एकवचनम् of प्रातिपदिकम् “महत्”।
    महत् + अम् । 4-1-2 स्वौजसमौट्छष्टा…।
    = महत् । by 7-1-23 स्वमोर्नपुंसकात् the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.
    6-4-10 सान्त महतः संयोगस्य does not apply because the affix अम् does not get सर्वनामस्थान-सञ्ज्ञा in the neuter. (ref 1-1-42 शि सर्वनामस्थानम्)। Even if it did, 6-4-10 सान्त महतः संयोगस्य could not apply, because once the अम्-प्रत्यय: takes the लुक् elision by 7-1-23 स्वमोर्नपुंसकात्, no अङ्ग-कार्यम् can be done based on that प्रत्यय: because of 1-1-63 न लुमताऽङ्गस्य।
    Besides, 6-4-10 can only apply after “महत्” has taken the नुँम्-आगम: by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Since 7-1-70 requires a सर्वनामस्थान-प्रत्यय: to follow, it cannot apply in the present case (as explained above.) Hence 6-4-10 cannot apply because there is no नकार: in the अङ्गम्।

    3. In which लकार: is the प्रथम-पुरुष-एकवचनम् form same as the मध्यम-पुरुष-एकवचनम् form of √द्विष्?
    i. लँट्
    ii. लोँट्
    iii. लङ्
    iv. (विधि)लिँङ्

    Answer: iii. लङ् – the form is “अद्वेट्”। Steps are as follows:
    द्विष् + लँङ् | 3-2-111 अनद्यतने लङ्
    = द्विष् + ल् | 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
    = द्विष् + सिप्/तिप् | 3-4-78 तिप्तस्झि……
    = द्विष् + स्/त् | 3-4-100 इतश्च
    = द्विष् + शप् + स्/त् | 3-1-68 कर्तरि शप्‌
    = द्विष् + स्/त् | 2-4-72 अदिप्रभृतिभ्यः शपः
    = द्वेष् + स्/त् | 7-3-86 पुगन्तलघूपधस्य च
    = द्वेष् | 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्
    = अद्वेष् | 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
    = अद्वेड् | 8-2-39 झलां जशोऽन्ते
    = अद्वेट्/अद्वेड् | 8-4-56 वाऽवसाने ।

    4. Where has 7-2-103 किमः कः been used in the verse? Is 7-2-103 किमः कः a अपवाद: for 7-2-102 त्यदादीनामः?

    Answer: कः (प्रातिपदिकम् “किम्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    किम् + सुँ | 4-1-2 स्वौजसमौट्छष्टा…। The सुँ-प्रत्यय: gets the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च।
    = किम् + स् | 1-3-2 उपदेशेऽजनुनासिक इत्
    = + स् | 7-2-103 किमः कः – when a विभक्तिः affix follows, किम् gets “क” as its replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “किम्” gets replaced.
    = कः | 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    7-2-103 किमः कः is not a अपवाद: for 7-2-102 त्यदादीनामः। The वृत्तिः of 7-2-102 त्यदादीनामः says “द्विपर्यन्तानामेवेष्टि:।”, the ending letter (see 1-1-52) of the pronouns starting with त्यद् up to द्वि is replaced by “अ” when followed by a विभक्ति: affix. Which means 7-2-102 is applicable only when a विभक्तिः follows the following 8 pronouns त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । किम् is not one of the pronouns listed, so 7-2-103 cannot be a अपवादः to 7-2-102.

    5. How did the इकार: in “द्विष्” get the लघु-सञ्ज्ञा (which is required to apply 7-3-86 पुगन्‍तलघूपधस्‍य च in step 7) even though there is a संयोग: prior to it?

    Answer: इकार: in “द्विष्” gets the लघु-सञ्ज्ञा by 1-4-10 ह्रस्‍वं लघु |
    1-4-11 संयोगे गुरु doesn’t apply here because according to it a short vowel gets the designation “गुरु” when followed by a conjunct consonant (संयोगः). Here “द्व्” is prior to इकार: and is not following.

    6. How would you say this in Sanskrit?
    “Peace comes to him who doesn’t hate anyone.” Use √गम् (गमॢँ – [गतौ] १. ११३७) with the उपसर्ग: “उप” for “to come to.” Use the appropriate forms of “यत्”/”तत्”।

    Answer: यः कम् अपि न द्वेष्टि तम् सुखम् उपगच्छति। = यः कमपि न द्वेष्टि तं सुखमुपगच्छति।

    Easy questions:

    1. Can you spot a ङस्-प्रत्यय: in the verse?

    Answer: जगतः (प्रातिपदिकम् “जगत्”, षष्ठी-एकवचनम्)।

    2. Can you recall a सूत्रम् (that we have studied) which is a निषेध-सूत्रम् (negation rule) for 8-4-41 ष्टुना ष्टुः?

    Answer: 8-4-42 न पदान्ताट् टोरनाम्। The rule 8-4-41 ष्टुना ष्टुः does not apply in the case where there is a letter of the ट-वर्ग: (ट्, ठ्, ड्, ढ्, ण्) that is at the end of a पदम्, followed by the letter स् or a letter of the त-वर्ग: (त्, थ्, द्, ध्, न्). This prohibition does not hold in the case where the नकारः of “नाम्” follows a letter of the ट-वर्ग: (ट्, ठ्, ड्, ढ्, ण्) that is at the end of a पदम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics