Home » Example for the day » त्यागे mLs

त्यागे mLs

Today we will look at the form त्यागे mLs from श्रीमद्-वाल्मीकि-रामायणम् 1.1.19.

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। १-१-१८ ।।
धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।। १-१-१९ ।।
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। १-१-२० ।।
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।। first half of verse १-१-२१ ।।

Gita Press translation – He is a replica of Lord Viṣṇu in prowess and is pleasing of aspect as the moon. In (show of) anger he resembles the destructive fire at the end of creation and is a counterpart of Mother Earth in forbearance (18). He equals Kubera (the god of riches, the bestower of wealth) in liberality and is another Dharma (the god of piety) as it were in point of truthfulness. With intent to gratify the people, the king (Emperor Daśaratha) lovingly sought to invest with the office of Regent, his beloved son, Śrī Rāma, who possessed unfailing prowess and was adorned with the aforesaid qualities, who was not only the eldest (of his four sons in point of age) but was also endowed with the highest virtues and devoted to the interests of the people (verses 19,20 and first half of verse 21).

त्यजनं त्यागः।

The प्रातिपदिकम् ‘त्याग’ is derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१).

The ending अकार: of ‘त्यजँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) त्यज् + घञ् । By 3-3-18 भावे – The affix घञ् may be used following a verbal root to denote the sense of the verbal root as having attained to a completed state.

(2) त्यज् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) त्यग् + अ । By 7-3-52 चजोः कु घिण्ण्यतोः – A चकारः or a जकारः is replaced by a letter of the क-वर्गः when followed by either –
i) an affix which has घकारः as a इत् or
ii) the affix ण्यत्।

(4) त्याग् + अ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

= त्याग ।

‘त्याग’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is सप्तमी-एकवचनम्

(5) त्याग + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) त्याग + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(7) त्यागे । By 6-1-87 आद्गुणः

Questions:

1. Where has the word त्यागे been used in the गीता?

2. Can you recall a वार्तिकम् in which कात्यायन: specifically mentions the verbal root √त्यज् (त्यजँ हानौ १. ११४१)?

3. Which सूत्रम् prescribes the affix काम्यच् in the form प्रकृतिप्रियकाम्यया?

4. In the verses can you spot two words in which the affix ‘क’ has been used?

5. The use of the affix तुमुँन् in the form संयोक्तुम् used in the verses is justified by which सूत्रम्?
(i) 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌
(ii) 3-3-158 समानकर्तृकेषु तुमुन्
(iii) 3-3-167 कालसमयवेलासु तुमुन्
(iv) 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्

6. How would you say this in Sanskrit?
“Man obtains peace only by renunciation.”

Easy questions:

1. Where has the सूत्रम् 6-4-72 आडजादीनाम् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘ना’ in the form विष्णुना?


1 Comment

  1. 1. Where has the word त्यागे been used in the गीता?
    Answer: The word त्यागे has been used in the following verse:
    निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |
    त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः || 18-4||

    2. Can you recall a वार्तिकम् in which कात्यायन: specifically mentions the verbal root √त्यज् (त्यजँ हानौ १. ११४१)?
    Answer: कात्यायन: specifically mentions the verbal root √त्यज् (त्यजँ हानौ १. ११४१) in the वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् – The verbal root √त्यज् (त्यजँ हानौ १. ११४१) should be included in the list of verbal roots whose letter ‘च्’/’ज्’ does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute) when followed by the affix ‘ण्यत्’।

    3. Which सूत्रम् prescribes the affix काम्यच् in the form प्रकृतिप्रियकाम्यया?
    Answer: The सूत्रम् 3-1-9 काम्यच्च prescribes the affix ‘काम्यच्’ in the word प्रकृतिप्रियकाम्यया (स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रकृतिप्रियकाम्या’, तृतीया-एकवचनम्)।
    आत्मन: प्रकृतिप्रियस्येच्छा = प्रकृतिप्रियकाम्या । तया प्रकृतिप्रियकाम्यया ।

    First we derive the नाम-धातुः ‘प्रकृतिप्रियकाम्य’ as follows:
    प्रकृतिप्रिय + अम् + काम्यच् । By 3-1-9 काम्यच्च – The affix काम्यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.
    = प्रकृतिप्रिय + अम् + काम्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘प्रकृतिप्रिय + अम् + काम्य’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    = प्रकृतिप्रियकाम्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Now we form the feminine प्रातिपदिकम् ‘प्रकृतिप्रियकाम्या’ from the नाम-धातुः ‘प्रकृतिप्रियकाम्य’।
    प्रकृतिप्रियकाम्य + अ । By 3-3-102 अ प्रत्ययात्‌। Note: The affix ‘अ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-48 to apply in the next step.
    = प्रकृतिप्रियकाम्य् + अ । By 6-4-48 अतो लोपः।
    = प्रकृतिप्रियकाम्य । Note: Since the affix ‘अ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘प्रकृतिप्रियकाम्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = प्रकृतिप्रियकाम्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = प्रकृतिप्रियकाम्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = प्रकृतिप्रियकाम्या । By 6-1-101 अकः सवर्णे दीर्घः।

    4. In the verses can you spot two words in which the affix ‘क’ has been used?
    Answer: The affix ‘क’ has been used in the derivation of the प्रातिपदिकम् ‘धनद’ (used in the form धनदेन) and प्रातिपदिकम् ‘प्रिय’ (used in the forms प्रियम्, प्रकृतिप्रियकाम्यया)।

    The derivation of the प्रातिपदिकम् ‘धनद’ is shown in the following post – http://avg-sanskrit.org/2012/10/08/धनदम्-mas/

    Please see the following post for the derivation of the प्रातिपदिकम् ‘प्रिय’ – http://avg-sanskrit.org/2012/10/02/प्रियः-mns/

    5. The use of the affix तुमुँन् in the form संयोक्तुम् used in the verses is justified by which सूत्रम्?
    (i) 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌
    (ii) 3-3-158 समानकर्तृकेषु तुमुन्
    (iii) 3-3-167 कालसमयवेलासु तुमुन्
    (iv) 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्
    Answer: It is justified by the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent. In the present example – ऐच्छत् (sought/desired) and संयोक्तुम् (to invest) have the same agent महीपतिः (the king – Emperor Daśaratha.)

    6. How would you say this in Sanskrit?
    “Man obtains peace only by renunciation.”
    Answer: मनुष्यः त्यागेन एव शान्तिम् आप्नोति = मनुष्यस्त्यागेनैव शान्तिमाप्नोति।

    Easy questions:

    1. Where has the सूत्रम् 6-4-72 आडजादीनाम् been used in the verses?
    Answer: The सूत्रम् 6-4-72 आडजादीनाम् has been used in the form ऐच्छत् derived from the verbal root √इष् (इषँ (इषुँ) इच्छायाम् ६. ७८).

    Please see answer to question 5 in the following comment for derivation of the form ऐच्छत् – http://avg-sanskrit.org/2012/06/11/अजनि-3as-लुङ्/#comment-3823

    2. Which सूत्रम् prescribes the substitution ‘ना’ in the form विष्णुना?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is used for the substitution ‘ना’ in the form विष्णुना (पुंलिङ्ग-प्रातिदिकम् ‘विष्णु’, तृतीया-एकवचनम्)।
    The derivation of विष्णुना is similar to that of पाणिना shown in answer to easy question 2 in the following comment –
    http://avg-sanskrit.org/2012/10/23/भास्करः-mns/#comment-5673

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics