Home » Example for the day » धनदम् mAs

धनदम् mAs

Today we will look at the form धनदम् mAs from श्रीमद्भागवतम् 9.2.32.

तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् । वराप्सरा यतः पुत्राः कन्या चेडविडाभवत् ।। ९-२-३१ ।।
तस्यामुत्पादयामास विश्रवा धनदं सुतम् । प्रादाय विद्यां परमामृषिर्योगेश्वरात् पितुः ।। ९-२-३२ ।।

श्रीधर-स्वामि-टीका
यतो यस्यां तृणबिन्दोः पुत्रा अभवन् ।। ३१ ।। ३२ ।।

Gita Press translation – A heavenly damsel, Alambuṣā, the foremost of the celestial nymphs, chose for her husband Tṛṇabindu, who was a repository of qualities worth acquiring. From their union were born a number of sons as well as a girl Iḍaviḍā (by name) (31). Through her the sage Viśravā begot a son in the person of the god Kubera (the lord and bestower of riches) after receiving the highest knowledge (of the Self or of Brahma) from his father, the sage Pulastya (a mind-born son of Brahmā and a master of Yoga) (32).

धनं ददातीति धनदः।

“द” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०).

The (compound) प्रातिपदिकम् “धनद” is derived as follows:

(1) धन + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + दा + क । By 3-2-3 आतोऽनुपसर्गे कः – When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in a आकारः may take the affix “क” as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root. Note: The affix “क” (prescribed by this सूत्रम्) is an exception to the affix “अण्” prescribed by 3-2-1 कर्मण्यण्

Note: In the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः, the term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “धन + ङस्” (which is the object (कर्म-पदम्) of ददाति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) धन + ङस् + दा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) धन + ङस् + द् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्।

(4) धन + ङस् + द । We form a compound between “धन + ङस्” (which is the उपपदम्) and “द” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “धन + ङस्”) invariably compounds with a syntactically related term (in this case “द”) as long as the compound does not end in a तिङ् affix.

In the compound, “धन + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “धन + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।

“धन + ङस् + द” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

(5) धनद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्

(6) धनद + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।

(7) धनदम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः (used in step 1) been used in Chapter Nine of the गीता?

2. Commenting on the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः, the सिद्धान्तकौमुदी says अनुपसर्गे किम्? गोसंदाय:। Please explain.

3. Which सूत्रम् is used for the अभ्यासलोप: in भेजे?

4. In the verses, in which प्रातिपदिकम् (used as part of a compound) has a कृत्य-प्रत्यय: been used?

5. Can you spot the affix णिच् in a तिङन्तं पदम् in the verses?

6. How would you say this in Sanskrit?
“May Kubera make you rich.” In this sentence “May” has been used in the sense of a blessing. So use a आशीर्लिँङ् form of √कृ (डुकृञ् करणे, # ८. १०) to express the meaning of “May make.” Use the adjective प्रातिपदिकम् “धनवत्” for “rich.”

Easy Questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?

2. In the verses, can you spot two प्रातिपदिके which end in a सकार:?

 


1 Comment

  1. 1. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः (used in step 1) been used in Chapter Nine of the गीता?
    Answer: The सूत्रम् 3-2-3 आतोऽनुपसर्गे कः has been used in Chapter Nine of the गीता in the following verse:
    त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |
    ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्‌ || 9-20||

    सोमं पिबतीति सोमपः।

    “प” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √पा (पा पाने १. १०७४).

    The (compound) प्रातिपदिकम् “सोमप” is derived as follows:

    सोम + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + पा + क । By 3-2-3 आतोऽनुपसर्गे कः – When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in a आकारः may take the affix “क” as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root. Note: The affix “क” (prescribed by this सूत्रम्) is an exception to the affix “अण्” prescribed by 3-2-1 कर्मण्यण्।

    Note: In the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः, the term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “सोम + ङस्” (which is the object (कर्म-पदम्) of  पिबति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌
    Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति।

    = सोम + ङस् + पा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = सोम + ङस् + प् + अ । By 6-4-64 आतो लोप इटि च।
    = सोम + ङस् + प ।

    Now we form a compound between “सोम + ङस्” (which is the उपपदम्) and “प” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “सोम ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “सोम ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।

    “सोम + ङस् + प” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = सोमप । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।
    सोमप + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = सोमप + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।
    = सोमपास् । By 6-1-102 प्रथमयो: पूर्वसवर्ण:।
    = सोमपाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Note: The प्रातिपदिकम् in सोमपाः could also be “सोमपा” which is derived by using the affix “क्विँप्” by 3-2-76 क्विप् च।

    2. Commenting on the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः, the सिद्धान्तकौमुदी says अनुपसर्गे किम्? गोसंदाय:। Please explain.
    Answer: Why does पाणिनि: specify अनुपसर्गे in the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः? It is to prevent the undesirable application of 3-2-3 in forms such as गोसंदाय:।

    The (compound) प्रातिपदिकम् “गोसंदाय” is derived as follows:

    गो + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + सम् दा + अण् । By 3-2-1 कर्मण्यण् – The affix “अण्” may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)
    The affix “क” (by 3-2-3) cannot be used here, because the verbal root √दा (डुदाञ् दाने ३. १०) has taken the उपसर्गः “सम्”। The सूत्रम् 3-2-3 आतोऽनुपसर्गे कः may only be used following a verbal root which does not have a उपसर्ग: with it.

    Note: In the सूत्रम् 3-2-1 कर्मण्यण्, the term कर्मणि ends in the seventh (locative) case. Hence “गो ङस्” (which is the object (कर्म-पदम्) of  सम् √दा) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = गो + ङस् + सम् दा + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गो + ङस् + सम् दा युक् + अ । By 7-3-33 आतो युक् चिण्कृतोः, 1-1-46 आद्यन्तौ टकितौ।
    = गो + ङस् + सम् दा य् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। The उकारः in युक् is उच्चारणार्थः।
    = गो + ङस् + सम् दाय ।

    Now we form a compound between “गो + ङस्” (which is the उपपदम्) and “सम् दाय” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “गो + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “गो + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।

    “गो + ङस् + सम् दाय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    गो + सम् दाय । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = गोसंदाय । By 8-3-23 मोऽनुस्वारः।
    = गोसंदाय/गोसन्दाय । By 8-4-59 वा पदान्तस्य।

    3. Which सूत्रम् is used for the अभ्यासलोप: in भेजे?
    Answer: The सूत्रम् 6-4-122 तॄफलभजत्रपश्च is used for the अभ्यास-लोपः in the form भेजे derived from √भज् (भजँ सेवायाम् १.११५३).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भज् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = भज् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल् शित् सर्वस्य।
    = भज् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् भज् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = भ भज् + ए । By 7-4-60 हलादिः शेषः।
    = ब भज् + ए । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    = भेजे । By 6-4-122 तॄफलभजत्रपश्च, the अकार: of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a –
    (i) लिँट् affix which is कित्, or
    (ii) “थल्” (मध्यम-पुरुष-एकवचनम्) affix which has a “इट्”-आगम:।

    Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – is considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “एश्” is a कित्-प्रत्यय: here. This allows 6-4-122 to apply.

    4. In the verses, in which प्रातिपदिकम् (used as part of a compound) has a कृत्य-प्रत्यय: been used?
    Answer: A कृत्य-प्रत्यय: has been used in the प्रातिपदिकम् “भजनीय” used as part of a compound भजनीयगुणालयम्।

    “भजनीय” is a कृदन्त-प्रातिपदिकम् derived from भज् (भजँ सेवायाम् १.११५३).

    भज् + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).
    = भज् + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = भजनीय ।

    “भजनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot the affix णिच् in a तिङन्तं पदम् in the verses?
    Answer: The affix णिच् in a तिङन्तं पदम् is used in the causative form उत्पादयामास derived from √पद् (पदँ गतौ ४. ६५).

    पद् + णिच् । By 3-1-26 हेतुमति – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = पद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पाद् + इ । By 7-2-116 अत उपधायाः।
    “पादि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    पादि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = पादि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = पादय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = पादयाम् । By 2-4-81 आमः।
    = पादयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = पादयाम् । By 2-4-81 आमः।
    = पादयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्।
    Here we consider the case where √अस् is annexed.
    Note: As per 2-4-52 अस्तेर्भूः – When the intention is to add a आर्धधातुक-प्रत्यय:, √अस् (असँ भुवि २. ६०) is replaced by “भू”। Here the conditions for 2-4-52 are satisfied since the affix लिँट् is a आर्धधातुक-प्रत्ययः by 3-4-115 लिट् च। If √अस् were to be replaced by “भू”, then specifying √अस् (as part of the प्रत्याहारः “कृञ्”) in 3-1-40 कृञ् चानुप्रयुज्यते लिटि would serve no purpose. That’s why √अस् when subjoined as an auxiliary (अनुप्रयुज्यमान:) does not take the “भू”-आदेशः।
    = पादयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पादयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पादयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = पादयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पादयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = पादयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = पादयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = पादयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = पादयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    “उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + पादयामास = उत्पादयामास । By 8-4-55 खरि च।

    6. How would you say this in Sanskrit?
    “May Kubera make you rich.” In this sentence “May” has been used in the sense of a blessing. So use a आशीर्लिँङ् form of √कृ (डुकृञ् करणे, # ८. १०) to express the meaning of “May make.” Use the adjective प्रातिपदिकम् “धनवत्” for “rich.”
    Answer: धनदः त्वाम् धनवन्तम् क्रियात् = धनदस्त्वां धनवन्तं क्रियात्।

    Easy Questions:

    1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?
    Answer: The सूत्रम् 6-1-111 ऋत उत्‌ has been used in the form पितु: (पुंलिङ्ग-प्रातिपदिकम् “पितृ”, पञ्चमी-एकवचनम्।)
    पितृ + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टा…………..।
    = पित् ऋ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पित् उर् + स् । By 6-1-111 ऋत उत्‌ – The short उकारः is the single substitute in the place of the short ऋकारः and the following short अकारः of the affix “ङसिँ” or “ङस्”। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = पित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = पितुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the verses, can you spot two प्रातिपदिके which end in a सकार:?
    Answer: The two प्रातिपदिके which end in a सकार: are the feminine प्रातिपदिकम् ‘अप्सरस्’ (used in the form अप्सराः, प्रथमा-एकवचनम्) and the masculine प्रातिपदिकम् ‘विश्रवस्’ (used in the form विश्रवाः, प्रथमा-एकवचनम्)।

    अप्सरस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…………..।
    = अप्सरस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अप्सरास् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः।
    = अप्सरास् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् “अप्सरास्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = अप्सराः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Similarly, विश्रवाः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics