Home » Example for the day » नश्वरम् nAs

नश्वरम् nAs

Today we will look at the form नश्वरम् nAs from श्रीमद्भागवतम् 11.7.7.

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः सम्यक्समदृग्विचरस्व गाम् ।। ११-७-६ ।।
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ।। ११-७-७ ।।

श्रीधर-स्वामि-टीका
ननु गुणदोषाभ्यां विषमे लोके कुतः समदृष्टिः स्यामत आह – यदिदमिति । मनआदिभिर्गृह्यमाणं मनोमयत्वान्मायेति विद्धि । तदपि न स्थिरं, किंतु नश्वरं विद्धि ।। ७ ।।

Gita Press translation – Completely shaking off all attachment for your own people and kinsmen and fully concentrating your mind on Me, for your part, go you about the earth looking upon all with an equal eye (6). Whatever is being apprehended with the mind, speech, eyes, ears etc., know it to be a creation of the mind and therefore (merely) illusory and transient (7).

नश्यति तच्छीलम् = नश्वरम् ।

The प्रातिपदिकम् ‘नश्वर’ is derived from the verbal root √नश् (णशँ अदर्शने ४. ९१). The beginning णकार: of this verbal root is replaced by a नकार: as per 6-1-65 णो नः। The ending अकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) नश् + क्वरप्‌ । By 3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्‌ – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्वरप्‌’ may be used following any one of the verbal roots listed below –
(i) √इ (इण् गतौ २. ४०)
(ii) √नश् (णशँ अदर्शने ४. ९१)
(iii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
(iv) √सृ (सृ गतौ १. १०८५)

(2) नश् + वर । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: The affix ‘वर’ is prohibited from taking the augment ‘इट्’ by 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

= नश्वर ।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(3) नश्वर + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) नश्वर + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(5) नश्वरम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the verbal root √नश् (णशँ अदर्शने ४. ९१) been used for the last time in the गीता?

2. What would be the feminine equivalent of the प्रातिपदिकम् ‘नश्वर’?

3. Commenting on the सूत्रम् 7-2-8 नेड् वशि कृति (used in step 2) the काशिका says – कृतीति किम्? रुदिव:। Please explain.

4. Can you spot a आर्ष-प्रयोग: (irregular grammatical usage) in the verses?

5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?

6. How would you say this in Sanskrit?
“All that is seen is perishable.”

Easy questions:

1. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the verses?

2. Which सूत्रम् prescribes the अकार-लोप: (elision of ‘अ’) in the form स्याम् used in the commentary?


1 Comment

  1. 1. Where has the verbal root √नश् (णशँ अदर्शने ४. ९१) been used for the last time in the गीता?
    Answer: The verbal root √नश् (णशँ अदर्शने ४. ९१) has been used for the last time in the गीता in the following verse:
    अर्जुन उवाच |
    नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
    स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव || 18-73||

    The derivation of the प्रातिपदिकम् ‘नष्ट’ is shown in the following post – http://avg-sanskrit.org/2012/12/03/नष्टाः-mnp/

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।

    2. What would be the feminine equivalent of the प्रातिपदिकम् ‘नश्वर’?
    Answer: The feminine equivalent of the प्रातिपदिकम् ‘नश्वर’ is ‘नश्वरी’।

    नश्वर + ङीप् । By 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः – To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
    (i) the प्रातिपदिकम् ends in the letter ‘अ’
    (ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has the letter ‘ट्’ as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’
    = नश्वर + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। ‘नश्वर’ gets the भ-सञ्ज्ञा here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.
    = नश्वर् + ई । By 6-4-148 यस्येति च, 1-1-52 अलोऽन्त्यस्य।
    = नश्वरी ।

    3. Commenting on the सूत्रम् 7-2-8 नेड् वशि कृति (used in step 2) the काशिका says – कृतीति किम्? रुदिव:। Please explain.
    Answer: रुदिव: is derived from the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२). The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुष:, द्विवचनम्।

    रुद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुद् + वस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘वस्’ from getting the इत्-सञ्ज्ञा। ‘वस्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = रुद् + शप् + वस् । By 3-1-68 कर्तरि शप्।
    = रुद् + वस् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: Since the affix ‘वस्’ is a सार्वधातुकम् affix which is अपित्, it becomes ङित्-वत् (as if it has the letter ‘ङ्’ as an इत्) by 1-2-4 सार्वधातुकमपित्। This enables 1-1-5 क्क्ङिति च to prevent the गुणादेश: for the penultimate letter ‘उ’ of the अङ्गम् ‘रुद्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = रुद् + इट् वस् । By 7-2-76 रुदादिभ्यः सार्वधातुके – A सार्वधातुकम् affix beginning with a letter of the वल्-प्रत्याहारः gets the augment इट् when following the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √स्वप् (ञिष्वपँ शये २. ६३), श्वस् (श्वसँ प्राणने २. ६४), अन् (अनँ च [प्राणने] २. ६५) or जक्ष् (जक्षँ भक्ष्यहसनयोः २. ६६). As per 1-1-46 आद्यन्तौ टकितौ the augment इट् joins at the begin of the affix ‘वस्’।
    Note: The affix ‘वस्’ does begin with a letter (‘व्’) of the वश्-प्रत्याहारः। But since ‘वस्’ is a तिङ् affix it is not a कृत् affix (ref. 3-1-93 कृदतिङ्।) Hence 7-2-8 नेड् वशि कृति cannot prohibit the augment इट् in this case. This is what the काशिका means by कृतीति किम्? रुदिव:।
    = रुद् + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रुदिव: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot a आर्ष-प्रयोग: (irregular grammatical usage) in the verses?
    Answer: विचरस्व is a आर्ष-प्रयोग:।

    The form विचरस्व is derived from the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) preceded by the उपसर्ग: ‘वि’। The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्। In the active voice, the verbal root √चर् should take only a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम् – When used in the active voice, a verbal root takes a परस्मैपदम् affix provided it does not satisfy any of the conditions (listed in the rules from 1-3-12 to 1-3-77) required for taking a आत्मनेपदम् affix.

    In the form विचरस्व a आत्मनेपदम् affix has been irregularly used. The grammatically correct form is विचर।

    5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?
    Answer: The augment ‘मुँक्’ has been used in the derivation of the प्रातिपदिकम् ‘गृह्यमाण’ in the form गृह्यमाणम् (नपुंसकलिङ्गे, प्रथमा-एकवचनम्)।

    ‘गृह्यमाण’ is a passive form (कर्मणि प्रयोग:) derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१).
    ग्रह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-13 भावकर्मणोः।
    = ग्रह् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ग्रह् + यक् + आन । By 3-1-67 सार्वधातुके यक्।
    = ग्रह् + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + य + आन । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    = गृह् + य + आन । By 6-1-108 सम्प्रसारणाच्च।
    = गृह्य मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment ‘मुँक्’ joins after the letter ‘अ’।
    = गृह्य म् + आन = गृह्यमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गृह्यमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि with the help of the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    ‘गृह्यमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “All that is seen is perishable.”
    Answer: यद् दृष्टम् तद् सर्वम् नश्वरम् = यद् दृष्टं तत् सर्वं नश्वरम्।

    Easy questions:

    1. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the verses?
    Answer: The सूत्रम् 6-1-93 औतोऽम्शसोः has been used in the form गाम् (प्रातिपदिकम् ‘गो’, द्वितीया-एकवचनम्)।
    गो + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = गाम् । By 6-1-93 औतोऽम्शसोः, the letter ‘आ’ is the single substitute in the place of the letter ‘ओ’ and the following vowel (the letter ‘अ’) belonging to the affix ‘अम्’ or ‘शस्’

    2. Which सूत्रम् prescribes the अकार-लोप: (elision of ‘अ’) in the form स्याम् used in the commentary?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः is used for the elision of the letter ‘अ’ in the form स्याम् derived from the verbal root √अस् (असँ भुवि २. ६०)।

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = अस् + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = अस् + यास् अम् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = अस् + या अम् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = अस् + याम् । By 6-1-101 अकः सवर्णे दीर्घः।
    = अस् + शप् + याम् । By 3-1-68 कर्तरि शप्।
    = अस् + याम् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = स्याम् । By 6-4-111 श्नसोरल्लोपः – The letter ‘अ’ of ‘श्न’ (of the affix ‘श्नम्’) and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by a सार्वधातुकम् affix which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)।
    Note: The affix ‘याम्’ is a सार्वधातुकम् affix as per 3-4-113 तिङ्शित्सार्वधातुकम्। It is a ङित् due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 6-4-111 to apply.

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics