Home » Example for the day » सम्पदम् fAs

सम्पदम् fAs

Today we will look at the form सम्पदम् fAs from श्रीमद्भागवद्गीता 16.3.

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्‌ | दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्‌ || 16-2||
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता | भवन्ति सम्पदं दैवीमभिजातस्य भारत || 16-3||

श्रीधर-स्वामि-टीका
किंच – अहिंसेति । अहिंसा परपीडावर्जनम्, सत्यं यथार्थभाषणम्, अक्रोधस्ताडितस्यापि चित्ते क्षोभानुत्पत्तिः, त्याग औदार्यम्, शान्तिश्चित्तोपरतिः, पैशुनं परोक्षे परदोषप्रकाशनम्, तद्वर्जनमपैशुनम्, भूतेषु दीनेषु दया, अलोलुप्त्वं लोभाभावः, अवर्णलोप आर्षः। मार्दवं मृदुत्वमक्रूरता, ह्रीः अकार्यप्रवृत्तौ लोकलज्जा, अचापलं व्यर्थक्रियाराहित्यम् ।। २ ।। किंच – तेज इति । तेजः प्रागल्भ्यं, क्षमा परिभवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धः, धृतिर्दुःखादिभिरवसीदतश्चित्तस्य स्थिरीकरणम्, शौचं बाह्याभ्यन्तरशुद्धिः, अद्रोहो जिघांसाराहित्यं, अतिमानिता आत्मन्यतिपूज्यत्वाभिमानस्तदभावो नातिमानिता, एतान्यभयादीनि षड्विंशतिप्रकाराणि दैवीं संपदमभिजातस्य भवन्ति । देवयोग्यां सात्विकीं संपदमभिलक्ष्य तदाभिमुख्येन जातस्य भाविकल्याणस्य पुंसो भवन्तीत्यर्थः ।। ३ ।।

Gita Press translation – Non-violence in thought, word and deed, truthfulness and geniality of speech, absence of anger even on provocation, disclaiming doer-ship in respect of actions, quietude or composure of mind, abstaining from slander, compassion towards all creatures, absence of attachment to the objects of senses even during their contact with the senses, mildness, a sense of shame in transgressing the scriptures or social conventions, and abstaining from frivolous pursuits; (2) Sublimity, forbearance, fortitude, external purity, bearing enmity to none and absence of self-esteem — these are the marks of him, who is born with the divine endowments, Arjuna. (3)

सम्पदम् is द्वितीया-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सम्पद्’।

In the current example ‘सम्पद्’ co-occurs with the term ‘अभि’ which has the कर्मप्रवचनीय-सञ्ज्ञा here by 1-4-91 अभिरभागे – The term ‘अभि’ gets the designation कर्मप्रवचनीय: in the context where either लक्षणम् (mark/aim) or इत्थम्भूताख्यानम् (description of someone/something being thus) or वीप्सा (pervasion/entirety) is denoted.

Note: 1-4-90 mentions लक्षणेत्थम्भूताख्यानभागवीप्सासु। After removing ‘भाग’ from the list, what remains is लक्षणेत्थम्भूताख्यानवीप्सासु। Hence अभागे means लक्षणेत्थम्भूताख्यानवीप्सासु।

Note: कर्मप्रवचनीय: is a technical term used in connection with a preposition/prefix (ref. 1-4-58 प्रादयः) which showed a verbal activity formerly but at the present time it does not show it; the word is used as a technical term in grammar in connection with prefixes which are not used along with a verbal root.
Note: गत्युपसर्गसञ्ज्ञापवाद: – The designation कर्मप्रवचनीय: is a अपवाद: (exception) to the designation गति: (ref. 1-4-60 गतिश्च) and उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)

(1) सम्पद् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘सम्पद्’ is co-occurring with the कर्मप्रवचनीय: ‘अभि’, it take a second case affix by 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with a कर्मप्रवचनीय: (ref. 1-4-83 to 1-4-98.)
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

= सम्पदम् ।

Questions:

1. Which वार्तिकम् is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सम्पद्’?

2. Which सूत्रम् prescribes the substitution ‘ग्’ in त्याग:?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘हिंसा'(used as a part of the compound अहिंसा in the verses)?

4. From which verbal root is the प्रातिपदिकम् ‘जिघांसा’ (used as a part of the compound जिघांसाराहित्यम् in the commentary) formed?

5. Can you spot the substitution ‘शानच्’ (in place of ‘लँट्’) in the commentary?

6. How would you say this in Sanskrit?
“I am nice/good to (towards) everyone.” Use the adjective प्रातिपदिकम् ‘साधु’ (feminine ‘साध्वी’) for ‘nice/good.’

Easy questions:

1. Can you spot the affix शप् in the verses?

2. Why doesn’t the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् apply in the form ह्री:?


1 Comment

  1. 1. Which वार्तिकम् is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सम्पद्’?
    Answer: The वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सम्पद्’।
    Please refer to the following post for derivation – http://avg-sanskrit.org/2013/04/30/सम्पद्भ्यः-f-ab-p/

    2. Which सूत्रम् prescribes the substitution ‘ग्’ in त्याग:?
    Answer: The सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः prescribes the substitution ‘ग्’ in त्याग: (पुंलिङ्ग-प्रातिपदिकम् ‘त्याग’, प्रथमा-एकवचनम्)।
    Please refer to the following post for derivation – http://avg-sanskrit.org/2013/03/08/त्यागे-mls/

    3. Which कृत् affix is used to form the प्रातिपदिकम् ‘हिंसा’ (used as a part of the compound अहिंसा in the verses)?
    Answer: The कृत् affix ‘अ’ is used to form the स्त्रीलिङ्ग-प्रातिपदिकम् ‘हिंसा’।
    Please refer to the answer to question 1 in the following comment for derivation – http://avg-sanskrit.org/2013/05/14/क्रीडायाम्-fls/#comment-21424

    4. From which verbal root is the प्रातिपदिकम् ‘जिघांसा’ (used as a part of the compound जिघांसाराहित्यम् in the commentary) formed?
    Answer: The प्रातिपदिकम् ‘जिघांसा’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).
    Please refer to the answer to question 4 in the following comment for derivation – http://avg-sanskrit.org/2012/07/12/जिघृक्षया-fis/#comment-4009

    5. Can you spot the substitution ‘शानच्’ (in place of ‘लँट्’) in the commentary?
    Answer: In the commentary the substitution ‘शानच्’ (in place of ‘लँट्’) occurs in the form उत्पद्यमानेषु (प्रातिपदिकम् ‘उत्पद्यमान’, पुंलिङ्गे सप्तमी-बहवचनम्)।

    The प्रातिपदिकम् ‘उत्पद्यमान’ is derived from the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘उद्’ as follows –
    उद् पद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = उद् पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = उद् पद् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। As per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √पद् takes आत्मनेपदम् affixes (only.) As per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शानच्’ (and not ‘शतृँ’which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्) is used here.
    = उद् पद् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = उद् पद् + श्यन् + आन । By 3-1-69 दिवादिभ्यः श्यन्।
    = उद् पद् + य + आन । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = उद् पद्य मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
    = उद् पद्य म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = उत्पद्यमान । By 8-4-55 खरि च।
    ‘उत्पद्यमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “I am nice/good to (towards) everyone.” Use the adjective प्रातिपदिकम् ‘साधु’ (feminine ‘साध्वी’) for ‘nice/good.’
    Answer: सर्वम् प्रति साधुः/साध्वी अस्मि = सर्वं प्रति साधुरस्मि /साध्व्यस्मि।

    Easy questions:

    1. Can you spot the affix शप् in the verses?
    Answer: The affix शप् occurs in the form भवन्ति।
    Please refer to the answer to easy question 2 in the following comment for derivation – http://avg-sanskrit.org/2012/01/13/जघ्नुः-3ap-लिँट्/#comment-3115

    2. Why doesn’t the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् apply in the form ह्री:?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘ह्री’ used in the form ह्रीः does not allow लोपः of the letter ‘स्’ by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् because it doesn’t end in the feminine affix ‘ङी’।

    Note: There are nine such ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow लोपः of the letter ‘स्’ by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। They are given in the following verse –
    अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भियः।
    अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।।
    These nine स्त्रीलिङ्ग-प्रातिपदिकानि end in the letter ‘ई’ but for these there is no elision of ‘सुँ’ affix because they don’t end in the feminine affix ‘ङी’। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् does not apply to these nine.

    The विवक्षा is प्रथमा-एकवचनम्।
    ह्री + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = ह्री + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = ह्रीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics