Home » 2014 » March » 20

Daily Archives: March 20, 2014

मन्दम् nAs

Today we will look at the form मन्दम् nAs from श्रीमद्भागवतम् 1.8.44.

सूत उवाच
पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया ।। १-८-४४ ।।
तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः ।। १-८-४५ ।।

श्रीधर-स्वामि-टीका
कलानि मधुराणि पदानि येषु तैर्वाक्यैः परिणूतः स्तुतोऽखिल उदयो महिमा यस्य सः । णु स्तुतावित्यस्मात् । परिणुतेति वक्तव्ये दीर्घश्छन्दोनुरोधेन । मन्दमीषत् । तस्य हास एव माया । वक्ष्यति हि ‘हासो जनोन्मादकरी च माया’ इति ।। ४४ ।। त्वयि मेऽनन्यविषया मतिरिति यत्प्रार्थितं तद्बाढमित्यङ्गीकृत्य रथस्थानाद्गजसाह्वयमागत्य पश्चात्तां चान्याश्च सुभद्राप्रमुखाः स्त्रिय उपामन्त्र्यानुज्ञाप्य स्वपुरं यास्यन् राज्ञा युधिष्ठिरेण प्रेम्णाऽत्रैव किंचित्कालं निवसेति संप्रार्थ्य निवारितः ।। ४५ ।।

Gita Press translation – Sūta went on: In this way when Pṛthā (Kuntī) extolled in sweet words the consummate glory of Lord Vaikuṇṭha (Śrī Kṛṣṇa,) He gently smiled as if bewitching her by His Māyā (deluding potency) (44). “So be it,” said Śrī Kṛṣṇa and, taking leave of her, entered the city of Hastināpura once again; then, after bidding adieu to the other ladies as well, He was about to leave for Dwārakā when king Yudhiṣṭhira detained Him out of love (45).

मन्दम् is नपुंसकलिङ्गे द्वितीया-एकवचनम् of the adjective प्रातिपदिकम् ‘मन्द’।

‘मन्द’ gets the designation कर्म by the वार्तिकम् (under 2-4-18 अव्ययीभावश्च in the काशिका) क्रियाविशेषणानां कर्मत्वं नपुंसकत्वमेकवचनान्तत्वं चेष्यते – Adverbs are treated as having the designation कर्म (object) and are used in the neuter singular.

(1) मन्द + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्, वार्तिकम् (under 2-4-18 अव्ययीभावश्च in the काशिका) क्रियाविशेषणानां कर्मत्वं नपुंसकत्वमेकवचनान्तत्वं चेष्यते, 2-3-2 कर्मणि द्वितीया

(2) मन्द + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting the इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(3) मन्दम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the वार्तिकम् (under 2-4-18 अव्ययीभावश्च in the काशिका) क्रियाविशेषणानां कर्मत्वं नपुंसकत्वमेकवचनान्तत्वं चेष्यते been used in verses 10-15 in Chapter Five of the गीता?

2. Why is the form ‘परिणूत’ (used as part of the compound परिणूताखिलोदयः) a आर्ष-प्रयोग: (irregular grammatical usage)?

3. Where has the सूत्रम् 3-3-14 लृटः सद् वा been used in the verses?

4. Can you spot the affix ‘ट’ in the commentary?

5. Is there an alternate form for आगत्य (used in the commentary)?

6. How would you say this in Sanskrit?
“My mother is a good cook.” Paraphrase to “My mother cooks well (in a good manner.)” Use the प्रातिपदिकम् ‘शोभन’ (meaning ‘good’) as an adverb.

Easy questions:

1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?

2. In the commentary, can you spot a word in which the affix ‘हि’ has taken the लुक् elision?

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics