Home » 2014 » March » 31

Daily Archives: March 31, 2014

नाम्ना nIs

Today we will look at the form नाम्ना nIs from श्रीमद्भागवतम् 1.3.24.

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ।। १-३-२२ ।।
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ।। १-३-२३ ।।
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ।। १-३-२४ ।।

श्रीधर-स्वामि-टीका
रामावतारमाह – नरेति । नरदेवत्वं राघवरूपेण प्राप्तः सन् । अतः परमष्टादशे ।। २२ ।। रामकृष्णावतारमाह – एकोनेति विंशतितम इति वक्तव्ये तकारलोपश्छन्दोनुरोधेन । रामकृष्णावित्येवंनामनी जन्मनी प्राप्य ।। २३ ।। बुद्धावतारमाह – तत इति । अजनस्य सुतः । ‘जिनसुत’ इति पाठे जिनोऽपि स एव । कीकटेषु मध्ये गयाप्रदेशे ।। २४ ।।

Gita Press translation – Then again (in the eighteenth descent) He assumed the form of a ruler of men (Śrī Rāma) with a view to accomplishing the purpose of the gods and performed heroic feats like bridging the ocean and so on (22). In the nineteenth and the twentieth the Lord was born among the Vṛṣṇis as Balarāma and Śrī Kṛṣṇa and relieved the earth of its burden (23). When Kali sets in, He will be born in Magadha (North Bihar) as Buddha, son of Ajana, with a view to deluding the enemies of gods (24).

नाम्ना is तृतीया-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘नामन्’।

(1) नामन् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-18 कर्तृकरणयोस्तृतीया) प्रकृत्यादिभ्य उपसङ्ख्यानम् – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following the प्रातिपदिकानि (nominal stems) ‘प्रकृति’ etc. The list ‘प्रकृति’ etc is a आकृति-गण: – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. तेन ‘नाम्ना सुतीक्ष्णश्चरितेन दान्त:’ इत्यादि सिद्धम्। This explains usages such as ‘नाम्ना सुतीक्ष्ण: Sutīkṣṇa by name’ and ‘चरितेन दान्त: naturally restrained.’

(2) नामन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।

(3) नाम् न् + आ = नाम्ना । By 6-4-134 अल्लोपोऽनः – There is an elision of the letter ‘अ’ of ‘अन्’ when
i) the ‘अन्’ belongs to a अङ्गम् and
ii) the ‘अन्’ is (immediately) followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with the letter ‘य्’ or a vowel (अच्)।

Questions:

1. Where has the वार्तिकम् (under 2-3-18 कर्तृकरणयोस्तृतीया) प्रकृत्यादिभ्य उपसङ्ख्यानम् been used in verses 25-30 of Chapter Six of the गीता?

2. From which verbal root is the प्रातिपदिकम् ‘चिकीर्षा’ (used a part of the compound सुरकार्यचिकीर्षया) derived?

3. Can you spot the substitution ‘ल्यप्’ (in place of ‘क्त्वा’) in the verses?

4. Which सूत्रम् is used to form the प्रातिपदिकम् ‘अवतार’ (used as part of the compound रामावतारम् in the commentary)?

5. How would use say this in Sanskrit?
“My name is Satish.” Paraphrase to “I am Satish by name.”

6. How would use say this in Sanskrit?
“People living in India are vegetarian for the most part.”

Easy questions:

1. Which सूत्रम् prescribes the affix ‘स्य’ in भविष्यति?

2. Is there an alternate form for जन्मनी (नपुंसकलिङ्ग-प्रातिपदिकम् ‘जन्मन्’, द्वितीया-द्विवचनम्)?

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics