Home » Example for the day » नृसिंहम् mAs

नृसिंहम् mAs

Today we will look at the form नृसिंहम् mAs from श्रीमद्भागवतम् 7.8.24

एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा ।। ७-८-२४ ।।

श्रीधर-स्वामि-टीका
तदा सोऽसुरो नृसिंहस्यौजसि दीप्तौ पतितःन्नलक्षितोऽदृष्टोऽभूत् ।। २४ ।।

Gita Press translation – Thus murmuring and arming himself with a mace, Hiraṇyakaśipu (who was a veritable elephant among the Daityas) rushed roaring towards Nṛsiṁha (the Lord appearing in the form of a man-lion.) Fallen into the nimbus of Lord Nṛsiṁha at that time, the said demon vanished like a moth fallen into a flame (24).

नृसिंहम् is द्वितीया-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘नृसिंह’।

In the current example ‘नृसिंह’ is associated with the term ‘प्रति’ । ‘प्रति’ gets the कर्मप्रवचनीय-सञ्ज्ञा here by 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः – The terms ‘प्रति’, ‘परि’ and ‘अनु’ get the designation कर्मप्रवचनीय: in the context where either लक्षणम् (mark/aim) or इत्थम्भूताख्यानम् (description of someone/something being thus) or भाग: (portion/share) or वीप्सा (pervasion/entirety) is denoted.

Note: कर्मप्रवचनीय: is a technical term used in connection with a preposition/prefix (ref. 1-4-58 प्रादयः) which showed a verbal activity formerly but at the present time it does not show it; the word is used as a technical term in grammar in connection with prefixes which are not used along with a verbal root.

See question 1.

(1) नृसिंह + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘नृसिंह’ is co-occurring with the कर्मप्रवचनीय: ‘प्रति’, it take a second case affix by 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with a कर्मप्रवचनीय: (ref. 1-4-83 to 1-4-98.)
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) नृसिंहम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. The designation कर्मप्रवचनीय: is a अपवाद: (exception) to which two designations?

2. Commenting on the सूत्रम् 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः the सिद्धान्तकौमुदी says – एषु किम्? परिषिञ्चति। Please explain.

3. In the verses can you spot two words in which the substitution ‘शतृँ’ (in place of ‘लँट्’) has been used?

4. Which सूत्रम् prescribes the लुक् elision of the affix सिँच् in अभूत्?

5. Can you spot the affix क्तिन् in the commentary?

6. How would you say this in Sanskrit?
“Yesterday I wrote a letter to my friend.”

Easy questions:

1. Can you spot the augment अट् in the verses?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary? Where has 6-1-109 एङः पदान्तादति been used?


1 Comment

  1. 1. The designation कर्मप्रवचनीय: is a अपवाद: (exception) to which two designations?
    Answer: गत्युपसर्गसञ्ज्ञापवाद: – The designation कर्मप्रवचनीय: is a अपवाद: (exception) to the designation गति: (ref. 1-4-60 गतिश्च) and उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)

    2. Commenting on the सूत्रम् 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः the सिद्धान्तकौमुदी says – एषु किम्? परिषिञ्चति। Please explain.
    Answer: Why does the सूत्रम् 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः specify the condition लक्षणेत्थम्भूताख्यानभागवीप्सासु? It is to prevent ‘प्रति’/‘परि’/‘अनु’ from getting the designation कर्मप्रवचनीय: when it does not denote either लक्षणम् (mark/aim) or इत्थम्भूताख्यानम् (description of someone/something being thus) or भाग: (portion/share) or वीप्सा (pervasion/entirety.)
    In order to understand the importance of this condition, consider the example परिषिञ्चति। Here ‘परि’ means सर्वत: (‘all around.’) It does not denote either लक्षणम् or इत्थम्भूताख्यानम् or भाग: or वीप्सा। Hence ‘परि’ does not get the designation कर्मप्रवचनीय: here. It instead has the designation उपसर्ग: which facilitates the substitution of the letter ‘ष्’ in place of the letter ‘स्’ as per the सूत्रम् 8-3-65 उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्। If the सूत्रम् 1-4-90 had not specified the condition लक्षणेत्थम्भूताख्यानभागवीप्सासु, ‘परि’ would get the designation कर्मप्रवचनीय: (a अपवाद: for the designation उपसर्ग:) in this example which would have been undesirable.

    3. In the verses can you spot two words in which the substitution ‘शतृँ’ (in place of ‘लँट्’) has been used?
    Answer: The substitution ‘शतृँ’ (in place of ‘लँट्’) has been used in the forms ब्रुवन् (प्रातिपदिकम् ‘ब्रुवत्’, पुंलिङ्गे प्रथमा-एकवचनम्) and नदन् (प्रातिपदिकम् ‘नदत्’, पुंलिङ्गे प्रथमा-एकवचनम्)

    The प्रातिपदिकम् ‘ब्रुवत्’ is derived from the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) as follows –
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (which in the present example is अभ्यपतत् – rushed.) Note: The verbal root √ब्रू is उभयपदी hence the substitution ‘शतृँ’ (which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्) or the substitution ‘शानच्’ (which has the designation आत्मनेपदम् as per 1-4-100 तङानावात्मनेपदम्) may be used. Here ‘शतृँ’ has been used.
    = ब्रू + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ब्रू + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = ब्रू + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Since the सार्वधातुकम् affix ‘शतृँ’ is अपित् (does not have the letter ‘प्’ as a इत्) by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = ब्र् उवँङ् + अत् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
    = ब्रुव् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रुवत् ।

    The derivation of ब्रुवन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘ब्रुवत्’ is as follows:
    ब्रुवत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply below.
    = ब्रुवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = ब्रुव नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘ब्रुवत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as as a इत्। This allows 7-1-70 to apply here.
    = ब्रुवन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ब्रुवन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘ब्रुवन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = ब्रुवन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    The प्रातिपदिकम् ‘नदत्’ is derived from the verbal root √नद् (णदँ अव्यक्ते शब्दे १. ५६) as follows –
    नद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नद् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (which in the present example is अभ्यपतत् – rushed.) Note: Since the verbal root √नद् is devoid of any indications for bringing in a आत्मनेपदम् affix, it takes a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √नद् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = नद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = नद् + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = नद् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = नदत् । By 6-1-97 अतो गुणे।
    ‘नदत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of नदन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘नदत्’ is similar to the derivation of ब्रुवन् from the प्रातिपदिकम् ‘ब्रुवत्’ shown above.

    4. Which सूत्रम् prescribes the लुक् elision of the affix सिँच् in अभूत्?
    Answer: The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु prescribes the लुक् elision of the affix सिँच् in the form अभूत् – derived from the verbal root √भू (भू सत्तायाम् १. १).

    Please see the following post for the derivation of the form अभूत् –
    http://avg-sanskrit.org/2012/04/16/अभूत्-3as-लुँङ्-2/

    5. Can you spot the affix क्तिन् in the commentary?
    Answer: The affix क्तिन् occurs in the form दीप्तौ (स्त्रीलिङ्ग-प्रातिपदिकम् ‘दीप्ति’, सप्तमी-एकवचनम्) in the commentary.

    दीप्यतेऽनयेति दीप्ति:। The प्रातिपदिकम् ‘दीप्ति’ is derived from the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५) as follows –

    दीप् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Note: As per 7-2-14 श्वीदितो निष्ठायाम्, the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५) does not allow a निष्ठा affix to take the augment इट्। Hence the वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम् prevents 3-3-103 गुरोश्च हलः (which is a अपवाद: (exception) to 3-3-94 स्त्रियां क्तिन्) from applying here.
    Note: The सूत्रम् 7-2-9 तितुत्रतथसिसुसरकसेषु च prevents the affix क्तिन् from taking the augment इट् which would have been done by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दीप् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दीप्ति । ‘दीप्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    दीप्ति + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘दीप्ति’ has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। This allows 7-3-119 to apply below.
    = दीप्त + औ । By 7-3-119 अच्च घे:।
    = दीप्तौ । By 6-1-88 वृद्धिरेचि।

    6. How would you say this in Sanskrit?
    “Yesterday I wrote a letter to my friend.”
    Answer: ह्यः मित्रम् प्रति पत्रम् अलिखम् = ह्यो मित्रं प्रति पत्रमलिखम्।

    Easy questions:

    1. Can you spot the augment अट् in the verses?
    Answer: The augment अट् is used in the form अभ्यपतत् – derived from the verbal root √पत् (पतॢँ गतौ #१.९७९) preceded by the उपसर्गः ‘अभि’।

    Please see answer to question 5 in the following comment for derivation of the form अपपत् – http://avg-sanskrit.org/2012/01/30/निष्पीडयामास-3as-लिँट्/#comment-3188

    ‘अभि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + अपतत् = अभ्यपतत् । By 6-1-77 इको यणचि ।

    2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary? Where has 6-1-109 एङः पदान्तादति been used?
    Answer: The सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been used in the commentary in the सन्धि-कार्यम् between सन् + अलक्षितः = सन्नलक्षितः ।

    सन् + अलक्षितः । As per 1-4-14 सुप्तिङन्तं पदम्, ‘सन्’ has the पद-सञ्ज्ञा। This allows 8-3-32 to apply in the next step.
    = सन् + नुँट् अलक्षितः । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case the letter ‘न्’) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case the letter ‘अ’), then the following vowel (long or short – in this case the letter ‘अ’ at the beginning of अलक्षितः) always gets the augment ङमुँट् (in this case नुँट्)। Note: ‘ङम्’ stands for the प्रत्याहार: ‘ङम्’ which includes the letters ‘ङ्’, ‘ण्’ and ‘न्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the letter ‘अ’।
    = सन् + न् अलक्षितः । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सन्नलक्षितः ।

    The सूत्रम् 6-1-109 एङः पदान्तादति has been used in the सन्धि-कार्यम् between सः + असुरः = सोऽसुरः and अलक्षितः + अदृष्टः + अभूत् = अलक्षितोऽदृष्टोऽभूत्।

    Derivations are as follows –

    सस् + असुरः
    = सरुँ + असुरः । By 8-2-66 ससजुषो रुः।
    = स उ + असुरः । By 6-1-113 अतो रोरप्लुतादप्लुते।
    = सो + असुरः । By 6-1-87 आद्‌गुणः।
    = सोऽसुरः । By 6-1-109 एङः पदान्तादति – When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by the letter ‘अ’, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the letter ‘अ’ is indicated by the symbol ‘ऽ’ called अवग्रहः।)

    अलक्षितस् + अदृष्टस् + अभूत्
    = अलक्षितरुँ + अदृष्टरुँ + अभूत् । By 8-2-66 ससजुषो रुः।
    = अलक्षित उ + अदृष्ट उ + अभूत् । By 6-1-113 अतो रोरप्लुतादप्लुते।
    = अलक्षितो + अदृष्टो + अभूत् । By 6-1-87 आद्‌गुणः।
    = अलक्षितोऽदृष्टोऽभूत् । By 6-1-109 एङः पदान्तादति – When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by the letter ‘अ’, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the letter ‘अ’ is indicated by the symbol ‘ऽ’ called अवग्रहः।)

Leave a comment

Your email address will not be published.

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics