Home » 2014 » March » 03

Daily Archives: March 3, 2014

चमरान् mAp

Today we will look at the form चमरान् mAp from रघुवंशम् verse 9-66.

चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम् ॥ 9-66॥

टीका
क्वचिच्चमरान्परितः । ‘अभितःपरितःसमया-‘ (वा. 1-4-48) इत्यादिना द्वितीया । प्रवर्तिताश्वः । प्रधाविताश्वः [आकर्णविकृष्टभल्लवर्षी]  आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः । नृपतीनिव तान् चमरान् सितबालव्यजनैः शुभ्रचामरैः वियोज्य विरहय्य सद्यः शान्तिं जगाम । शूराणां परकीयमैश्वर्यमेवासह्यम् । न तु जीवितमिति भावः । औपच्छन्दसिकं वृत्तम् ।।

Translation – At times he turned his horse towards the Yaks, and showering arrows, drawn to his ears, he tore away from them, as from (rival) kings, the chowries of their white tails, and then felt at ease (66).

चमरान् is द्वितीया-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘चमर’।

(1) चमर + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘चमर’ takes a second case affix by the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अभितः’ or ‘परितः’ or ‘समया’ or ‘निकषा’ or ‘हा’ or ‘प्रति’।
Note: ‘अभितःपरितः’ इत्यत्राद्यस्योभयत इत्यर्थोऽन्त्यस्य सर्वत इत्यर्थ इति ‘५-३-९ पर्यभिभ्यां च’ इत्यत्र भाष्ये। In the भाष्यम् under the सूत्रम् 5-3-9 पर्यभिभ्यां च it is stated that here the meaning of अभितः is उभयतः (on both sides) and that of परितः is सर्वतः (on all sides.)

(2) चमर + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(3) चमरास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When a अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) चमरान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Questions:

1. Commenting on the वार्तिकम् ‘अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि’ the तत्त्वबोधिनी says – समयानिकषाशब्दौ सामीप्यवचनावव्ययौ। Please explain.

2. Can you spot the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the verses?

3. In which sense has the affix ‘क्त’ been used in the form जीवितम् in the commentary?
i) कर्तरि
ii) कर्मणि
iii) भावे
iv) करणे

4. Which सूत्रम् prescribes the substitution ‘अय्’ in विरहय्य (used in the commentary?)

5. How would you say this in Sanskrit?
“My house is near the temple.”

6. How would you say this in Sanskrit?
“Śrī Hanumān saw ogresses standing all around Sītā.”

Easy questions:

1. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

2. Can you spot the affix ‘शप्’ in the commentary?

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics