Home » Example for the day » जिघृक्षया fIs

जिघृक्षया fIs

Today we will look at the form जिघृक्षया fIs from श्रीमद्भागवतम् 10.62.34.

स तं प्रविष्टं वृतमाततायिभिर्भटैरनीकैरवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ १०-६२-३३ ॥
जिघृक्षया तान्परितः प्रसर्पतः शुनो यथा सूकरयूथपोऽहनत् । ते हन्यमाना भवनाद्विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ १०-६२-३४ ॥

श्रीधर-स्वामि-टीका
आततायिभिरुद्यतशस्त्रैः । माधवोऽनिरुद्धः । मौर्वं मुरुर्लोहविशेषस्तन्निर्मितम् ॥ ३३ ॥

Gita Press translation – Perceiving Bāṇāsura to have have entered the room, surrounded by a detachment of armed soldiers, Aniruddha (a scion of Madhu) stood firmly taking up (in his hand) a steel bludgeon with intent to make short work of them (all) like Yama (the god of death) wielding his rod (of punishment) (33). Like the leader of a pack of boars killing (an army of) dogs, he made short work of the warriors even as they rushed on all sides with intent to seize him. Being struck by him, they issued out of the mansion and ran helter-skelter with their heads, thighs and arms smashed (34).

“जिघृक्ष” is a सन्नन्त-धातुः derived from the verbal root √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः #९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) ग्रह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) ग्रह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: By 7-2-12 सनि ग्रहगुहोश्च – The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter. 7-2-12 stops 7-2-35 आर्धधातुकस्येड् वलादेः।

Note: The affix “स” is a कित् here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.

(3) ग् ऋ अ ह् + स । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

(4) गृह् + स । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(5) गृह्स् गृह्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) गर् ह्स् गृह्स । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(7) ग गृह्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गृह्स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) जि गृह्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(10) जि गृढ् स । By 8-2-31 हो ढः – A हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम्।

(11) जि घृढ् स । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्। See question 2.

(12) जि घृक् स । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(13) जिघृक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिघृक्ष” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we form the feminine प्रातिपदिकम् “जिघृक्षा” from the सन्नन्त-धातुः “जिघृक्ष”।

(14) जिघृक्ष + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(15) जिघृक्ष् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= जिघृक्ष । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिघृक्ष” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(16) जिघृक्ष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(17) जिघृक्ष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(18) जिघृक्षा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(19) जिघृक्षा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(20) जिघृक्षा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(21) जिघृक्षे + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(22) जिघृक्षया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 3) been used in the first ten verses of Chapter 2 of the गीता?

2. Commenting on the application of the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (in step 11 of the example), the सिद्धान्त-कौमुदी clarifies सनः षत्वस्यासिद्धत्वाद्भष्भावः। Please explain. Note: This statement appears in the सिद्धान्त-कौमुदी under the सूत्रम् 7-2-12 सनि ग्रहगुहोश्च।

3. Commenting on the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 11) the सिद्धान्त-कौमुदी says झलीति निवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दोग्धा। Please explain.

4. Which सूत्रम् is used for the घकारादेशः in the form जिघांसया?

5. The form अहनत् is grammatically irregular (आर्षप्रयोग:)। What would be the grammatically correct form?

6. How would you say this in Sanskrit?
“I don’t want to accept any money.”

Easy Questions:

1. Which सूत्रम् has been used for the सम्प्रसारणम् in the form शुनः?

2. Where has this सूत्रम् (answer to question above) been used in Chapter Five of the गीता?


1 Comment

  1. 1. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (used in step 3) been used in the first ten verses of Chapter 2 of the गीता?
    Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च has been used in the form पृच्छामि derived from √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९) in the following verse:
    कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
    यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ 2-7 ॥

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = प्रच्छ् + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = प्रच्छ् + श + मि । By 3-1-77 तुदादिभ्यः शः।
    = प् र् अच्छ् + अ + मि = प् ऋ अच्छ् + अ + मि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
    Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = पृच्छ + मि । By 6-1-108 सम्प्रसारणाच्च।
    = पृच्छामि । By 7-3-101 अतो दीर्घो यञि ।

    2. Commenting on the application of the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (in step 11 of the example), the सिद्धान्त-कौमुदी clarifies सनः षत्वस्यासिद्धत्वाद्भष्भावः। Please explain. Note: This statement appears in the सिद्धान्त-कौमुदी under the सूत्रम् 7-2-12 सनि ग्रहगुहोश्च।
    Answer: As per the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।
    Let us consider the following step from the example:
    (10) जि गृढ् स । By 8-2-31 हो ढः।
    At this point as per 8-2-1 पूर्वत्रासिद्धम्, the षकारादेशः (in place of the सकारः of the affix “सन्”) to be done by 8-3-59 आदेशप्रत्यययोः (after applying 8-2-41 षढोः कः सि) is असिद्धः in the eyes of 8-2-37 which is an earlier rule in the त्रिपादी section. Hence 8-2-37 sees a सकारः (and not a षकारः) following and therefore it applies to do the “भष्”-आदेशः (घकारः।) This is what is explained by the statement सनः षत्वस्यासिद्धत्वाद्भष्भावः।

    3. Commenting on the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 11) the सिद्धान्त-कौमुदी says झलीति निवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दोग्धा। Please explain.
    Answer: The form दोग्धा is derived from the verbal root √दुह् (दुहँ प्रपूरणे २. ४).

    The विवक्षा here is लुँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    दुह् + लुँट् । By 3-3-15 अनद्यतने लुट्।
    = दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दुह् + तिप्/त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्/1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = दुह् + ति/त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दुह् + तासिँ + ति/त । By 3-1-33 स्यतासी लृलुटोः।
    = दुह् + तास् + ति/त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दुह् + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।
    = दुह् + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दोह् + तास् + आ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = दोह् + त् + आ । By 6-4-143 टेः।
    Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = दोघ् + ता । By 8-2-32 दादेर्धातोर्घः, the हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्।
    Note: As per 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः – The part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व्” or at the end of a पदम्।
    The अनुवृत्तिः of झलि from 8-2-26 झलो झलि does not come into 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः। We deduce this from the fact that पाणिनिः has specifically mentioned स्ध्वोः in 8-2-37. If the अनुवृत्तिः of झलि were to come into this सूत्रम्, the mention of स्ध्वोः would become useless. (Both सकारः and धकारः (of “ध्व्”) are झल् letters and hence स्ध्वोः would have been automatically included in झलि।) Here, the धातुः (“दोघ्”) ends in a झष् letter (घकारः) and has only one vowel (which is ओकारः) but it is followed by तकारः which is a झल् letter but is not a सकारः or the term “ध्व्”। Therefore 8-2-37 cannot apply here. This is what is explained by झलीति निवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न ।
    = दोघ् + धा । By 8-2-40 झषस्तथोर्धोऽधः।
    = दोग्धा । By 8-4-53 झलां जश् झशि।

    Note: दोग्धा may also be पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “दोग्धृ” which is derived by adding the affix “तृच्/तृन्” to √दुह् (दुहँ प्रपूरणे २. ४).

    4. Which सूत्रम् is used for the घकारादेशः in the form जिघांसया?
    Answer: The सूत्रम् 7-3-55 अभ्यासाच्च is used for the घकारादेशः in the form जिघांसया (स्त्रीलिङ्ग-प्रातिपदिकम् “जिघांसा”, तृतीया-एकवचनम्।)

    The सन्नन्त-धातुः “जिघांस” is derived from √हन् (हनँ हिंसागत्योः २. २). The derivation is as follows:
    हन् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = हन् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = हान् + स । By 6-4-16 अज्झनगमां सनि।
    = हान् स् हान् + स । By 6-1-9 सन्यङोः।
    = झान् स् हान् + स । By 7-4-62 कुहोश्चुः।
    = झा हान् + स । By 7-4-60 हलादिः शेषः।
    = झ हान् + स । By 7-4-59 ह्रस्वः।
    = झि हान् + स । By 7-4-79 सन्यतः।
    = झि घान् + स । By 7-3-55 अभ्यासाच्च – The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।
    = झि घांस । By 8-3-24 नश्चापदान्तस्य झलि।
    = जिघांस । By 8-4-54 अभ्यासे चर्च।

    “जिघांस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we form the feminine प्रातिपदिकम् “जिघांसा” from the सन्नन्त-धातुः “जिघांस”।
    जिघांस + अ । By 3-3-102 अ प्रत्ययात्‌।
    Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = जिघांस् + अ । By 6-4-48 अतो लोपः।
    = जिघांस । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिघांस” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = जिघांस + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = जिघांस + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जिघांसा । By 6-1-101 अकः सवर्णे दीर्घः।

    The विवक्षा is तृतीया-एकवचनम्।
    जिघांसा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = जिघांसा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जिघांसे + आ । By 7-3-105 आङि चापः।
    = जिघांसया । By 6-1-78 एचोऽयवायावः।

    5. The form अहनत् is grammatically irregular (आर्षप्रयोग:)। What would be the grammatically correct form?
    Answer: The grammatically correct form is अहन् – derived from √हन् (हनँ हिंसागत्योः २. २).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    हन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + त् । By 3-4-100 इतश्च।
    = हन् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हन् + त् । By 2-4-72 अदिप्रभृतिभ्यः शप: – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = अट् हन् + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अहन् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अहन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    Note: Due to the non-application of 2-4-72 अदिप्रभृतिभ्यः शपः, we end up with the irregular form अहनत्। For a justification for not applying 2-4-72, please see advanced question in the following comment – http://avg-sanskrit.org/2012/04/05/अहनत्-3as-लँङ्/#comment-3611

    6. How would you say this in Sanskrit?
    “I don’t want to accept any money.”
    Answer: न किम् चित् अपि धनम् जिघृक्षामि/जिघृक्षे = न किञ्चिदपि धनं जिघृक्षामि/जिघृक्षे।

    Easy Questions:

    1. Which सूत्रम् has been used for the सम्प्रसारणम् in the form शुनः?
    Answer: The सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is used for the सम्प्रसारणम् in the form शुनः (पुंलिङ्ग-प्रातिपदिकम् “श्वन्”, द्वितीया-बहुवचनम्)।

    श्वन् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = श्वन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा। Note: The अङ्गम् “श्वन्” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = श् उ अन् + अस् । By 6-4-133 श्वयुवमघोनामतद्धिते – The अन् ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः। As per 1-1-45 इग्यणः सम्प्रसारणम् the letter “व्” is replaced by “उ”।
    = श् उन् + अस् । By 6-1-108 सम्प्रसारणाच्च।
    = शुनः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has this सूत्रम् (answer to question above) been used in Chapter Five of the गीता?
    Answer: The सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is seen in the form शुनि (प्रातिपदिकम् “श्वन्”, सप्तमी-एकवचनम्।)
    विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 5-18 ॥

    Steps are as follows:
    श्वन् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = श्वन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् “श्वन्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = श् उ अन् + इ । By 6-4-133 श्वयुवमघोनामतद्धिते – The अन् ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः। As per 1-1-45 इग्यणः सम्प्रसारणम् the letter “व्” is replaced by “उ”।
    = श् उन् + इ । 6-1-108 सम्प्रसारणाच्च।
    = शुनि ।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics