Home » 2014 » March » 10

Daily Archives: March 10, 2014

सम्पदम् fAs

Today we will look at the form सम्पदम् fAs from श्रीमद्भागवद्गीता 16.3.

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्‌ | दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्‌ || 16-2||
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता | भवन्ति सम्पदं दैवीमभिजातस्य भारत || 16-3||

श्रीधर-स्वामि-टीका
किंच – अहिंसेति । अहिंसा परपीडावर्जनम्, सत्यं यथार्थभाषणम्, अक्रोधस्ताडितस्यापि चित्ते क्षोभानुत्पत्तिः, त्याग औदार्यम्, शान्तिश्चित्तोपरतिः, पैशुनं परोक्षे परदोषप्रकाशनम्, तद्वर्जनमपैशुनम्, भूतेषु दीनेषु दया, अलोलुप्त्वं लोभाभावः, अवर्णलोप आर्षः। मार्दवं मृदुत्वमक्रूरता, ह्रीः अकार्यप्रवृत्तौ लोकलज्जा, अचापलं व्यर्थक्रियाराहित्यम् ।। २ ।। किंच – तेज इति । तेजः प्रागल्भ्यं, क्षमा परिभवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धः, धृतिर्दुःखादिभिरवसीदतश्चित्तस्य स्थिरीकरणम्, शौचं बाह्याभ्यन्तरशुद्धिः, अद्रोहो जिघांसाराहित्यं, अतिमानिता आत्मन्यतिपूज्यत्वाभिमानस्तदभावो नातिमानिता, एतान्यभयादीनि षड्विंशतिप्रकाराणि दैवीं संपदमभिजातस्य भवन्ति । देवयोग्यां सात्विकीं संपदमभिलक्ष्य तदाभिमुख्येन जातस्य भाविकल्याणस्य पुंसो भवन्तीत्यर्थः ।। ३ ।।

Gita Press translation – Non-violence in thought, word and deed, truthfulness and geniality of speech, absence of anger even on provocation, disclaiming doer-ship in respect of actions, quietude or composure of mind, abstaining from slander, compassion towards all creatures, absence of attachment to the objects of senses even during their contact with the senses, mildness, a sense of shame in transgressing the scriptures or social conventions, and abstaining from frivolous pursuits; (2) Sublimity, forbearance, fortitude, external purity, bearing enmity to none and absence of self-esteem — these are the marks of him, who is born with the divine endowments, Arjuna. (3)

सम्पदम् is द्वितीया-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सम्पद्’।

In the current example ‘सम्पद्’ co-occurs with the term ‘अभि’ which has the कर्मप्रवचनीय-सञ्ज्ञा here by 1-4-91 अभिरभागे – The term ‘अभि’ gets the designation कर्मप्रवचनीय: in the context where either लक्षणम् (mark/aim) or इत्थम्भूताख्यानम् (description of someone/something being thus) or वीप्सा (pervasion/entirety) is denoted.

Note: 1-4-90 mentions लक्षणेत्थम्भूताख्यानभागवीप्सासु। After removing ‘भाग’ from the list, what remains is लक्षणेत्थम्भूताख्यानवीप्सासु। Hence अभागे means लक्षणेत्थम्भूताख्यानवीप्सासु।

Note: कर्मप्रवचनीय: is a technical term used in connection with a preposition/prefix (ref. 1-4-58 प्रादयः) which showed a verbal activity formerly but at the present time it does not show it; the word is used as a technical term in grammar in connection with prefixes which are not used along with a verbal root.
Note: गत्युपसर्गसञ्ज्ञापवाद: – The designation कर्मप्रवचनीय: is a अपवाद: (exception) to the designation गति: (ref. 1-4-60 गतिश्च) and उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)

(1) सम्पद् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘सम्पद्’ is co-occurring with the कर्मप्रवचनीय: ‘अभि’, it take a second case affix by 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with a कर्मप्रवचनीय: (ref. 1-4-83 to 1-4-98.)
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

= सम्पदम् ।

Questions:

1. Which वार्तिकम् is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सम्पद्’?

2. Which सूत्रम् prescribes the substitution ‘ग्’ in त्याग:?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘हिंसा'(used as a part of the compound अहिंसा in the verses)?

4. From which verbal root is the प्रातिपदिकम् ‘जिघांसा’ (used as a part of the compound जिघांसाराहित्यम् in the commentary) formed?

5. Can you spot the substitution ‘शानच्’ (in place of ‘लँट्’) in the commentary?

6. How would you say this in Sanskrit?
“I am nice/good to (towards) everyone.” Use the adjective प्रातिपदिकम् ‘साधु’ (feminine ‘साध्वी’) for ‘nice/good.’

Easy questions:

1. Can you spot the affix शप् in the verses?

2. Why doesn’t the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् apply in the form ह्री:?

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics