Home » 2014 » March » 13

Daily Archives: March 13, 2014

महदनुग्रहम् mAs

Today we will look at the form महदनुग्रहम् mAs from श्रीमद्भागवतम् 3.31.15

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण ।
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ।। ३-३१-१५ ।।

श्रीधर-स्वामि-टीका
ननु ज्ञानेनायं बन्धो निवर्तिष्यते किं परमेश्वरवन्दनेन तत्राह । यस्य मायया नष्टस्मृतिः सन् संसारसंबन्धिनि पथि तदभिश्रमेण तत्कृतेन क्लेशेन चरन्नयं जीवो महतस्तस्यैवेश्वरस्यानुग्रहं विना पुनः कया युक्त्या लोकं निजस्वरूपं प्रवृणीत संभजेत । अभिश्रमहेतुत्वेन पन्थानं विशिनष्टि उरूणि गुणनिमित्तानि कर्माणि नितरां बन्धनानि यस्मिन् । ईश्वरस्य प्रसादं विना ज्ञानाभावात्स एव सेव्य इत्यर्थः ।। १५ ।।

Gita Press translation – Having forgotten his own self under the influence of the Lord’s Māyā, the embodied soul traverses the path of Saṁsāra (transmigration) – strewn with numerous shackles of Karma, having their source in the three Guṇas – undergoing hardships of many kinds. By what other expedient, then, than through the grace of that Supreme Being can he expect to realize his true nature? (15)

महदनुग्रहम् is द्वितीया-एकवचनम् of the compound पुंलिङ्ग-प्रातिपदिकम् ‘महदनुग्रह’।

(1) महदनुग्रह + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌, 2-3-4 अन्तरान्तरेण युक्ते – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अन्तरा’ or ‘अन्तरेण’। Note: As per the महाभाष्यम्, the terms ‘अन्तरा’ and ‘अन्तरेण’ used in the सूत्रम् 2-3-4 have the निपात-सञ्ज्ञा। They also have the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्। (Here अन्तरेण is not the instrumental singular of ‘अन्तर’)।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) महदनुग्रहम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In how many places has the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते been used in the गीता?
i) 0
ii) 1
iii) 2
iv) 3

2. Commenting on the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते the तत्त्वबोधिनी says – युक्तग्रहणान्नेह – ‘अन्तरा त्वां मां कृष्णस्य मूर्तिः’। इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनानन्वयात्। Please explain.

3. In which word in the verses has the substitution ‘शतृँ’ (in place of लँट्) been used?

4. Can you spot the affix क्तिन् in the verses?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘अनुग्रह’ (used as part of of the compound प्रातिपदिकम् ‘महदनुग्रह’)?

6. How would you say this in Sanskrit?
“Daśaratha did not want to live without Śrī Rāma.’

Easy questions:

1. Can you spot the affix श्नम् in the commentary?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics