Home » Example for the day » सम्पद्भ्यः f-Ab-p

सम्पद्भ्यः f-Ab-p

Today we will look at the form सम्पद्भ्यः f-Ab-p from श्रीमद्भागवतम् 10.27.16.

श्रीभगवानुवाच
मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ।। १०-२७-१५ ।।
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ।। १०-२७-१६ ।।

श्रीधर-स्वामि-टीका
इन्द्रेण स्वाभिप्राये निवेदिते भगवानपि तथैवाह – मयेति । इन्द्रश्रिया देवराज्येन ।। १५ ।। १६ ।।

Gita Press translation – The glorious Lord said: It was in order to shower My grace on you and to put you incessantly in mind of Me, highly intoxicated as you were with the fortune of Indra, that the interruption of your worship was brought about by Me, O god of rain (15). Blinded with the pride of power and wealth, one takes no notice of Me, who wield the rod of punishment. Him (alone) do I cast down from an affluent state, on whom I intend to shower My grace (16).

सम्पदनम्। सम्पद्यतेऽनयेति वा सम्पत्।

The compound प्रातिपदिकम् ‘सम्पद्’ is derived from the verbal root  √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’।

(1) सम् पद् + क्विँप् । By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् (क्तिन्नपीष्यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

(2) सम्पद् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) सम्पद् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter affix) takes लोपः।
Note: “वे:” in the सूत्रम् is षष्ठी विभक्ति: of the प्रातिपदिकम् “वि”। The इकार: in “वि” is only for the sake of pronunciation (उच्चारणार्थ:) – so only वकार: is implied by “वि”।

‘सम्पद्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पञ्चमी-बहुवचनम् ।

(4) सम्पद् + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(5) सम्पद्भ्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् been used in the first five verses of Chapter One of the गीता?

2. Commenting on the वार्तिकम् – क्तिन्नपीष्यते the तत्त्वबोधिनी says – अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरभावादिदमुक्तम्। Please explain. Hint: Refer to the सूत्रम् 3-1-94 वासरूपोऽस्त्रियाम्

3. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verses?

4. Which सूत्रम् prescribes the affix अप् in the form अनुग्रहम्?

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

6. How would you say this in Sanskrit?
“One should remember the Lord in prosperity as well as adversity.” Use the वार्तिकम् – सम्पदादिभ्यः क्विप् to form a प्रातिपदिकम् for ‘adversity.’

Easy questions:

1. Is there an alternate form for (हे) मघवन्?

2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छामि?


1 Comment

  1. 1. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् been used in the first five verses of Chapter One of the गीता?
    Answer: The वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् has been used in the form युधि (स्त्रीलिङ्ग-प्रातिपदिकम् ‘युध्’, सप्तमी-एकवचनम्) in the following verse of Chapter One of the गीता –
    अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
    युयुधानो विराटश्च द्रुपदश्च महारथः || 1-4||

    युध्यन्तेऽस्यामिति युत् derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९)।

    युध् + क्विँप् । By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप्।
    = युध् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = युध् । By 6-1-67 वेरपृक्तस्य।

    ‘युध्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    युध् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = युध् + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = युधि ।

    2. Commenting on the वार्तिकम् – क्तिन्नपीष्‍यते the तत्त्वबोधिनी says – अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरभावादिदमुक्तम्। Please explain. Hint: Refer to the सूत्रम् 3-1-94 वासरूपोऽस्त्रियाम्
    Answer: As per 3-1-94 वाऽसरूपोऽस्त्रियाम् – In this ‘धातोः’ अधिकारः (running from 3-1-91 up to the end of Chapter Three of the अष्टाध्यायी) a non-uniform affix prescribed by an exception (अपवादः) rule only optionally blocks the introduction of its general (उत्सर्गः) counterpart, as long as the affixes are not in the ‘स्त्रियाम्’ अधिकारः (running from 3-3-94 स्त्रियां क्तिन् up to 3-3-112 आक्रोशे नञ्यनिः।) Hence in the absence of the वार्तिकम् – क्तिन्नपीष्‍यते the affix क्विँप् prescribed by the वार्तिकम् – सम्पदादिभ्‍यः क्विप् would be seen as an exception completely over-ruling the affix क्तिन् prescribed by the general सूत्रम् 3-3-94 स्त्रियां क्तिन्। The affix क्तिन् would have had no chance to apply following the verbal roots which take the affix क्विँप्। But we do desire the affix क्तिन् to apply optionally following those verbal roots which take the affix क्विँप्। For example the forms सम्पद् as well as सम्पत्ति: are both desired. Hence the वार्तिकम् – क्तिन्नपीष्‍यते is necessary because the सूत्रम् 3-1-94 वासरूपोऽस्त्रियाम् cannot dictate optional forms in the ‘स्त्रियाम्’ अधिकारः।

    3. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verses?
    Answer: The substitution ‘चिण्’ (in place of ‘च्लि’) is seen in the form अकारि।

    Please refer to the following post for derivation of the form अकारि – http://avg-sanskrit.org/2012/05/30/अकारि-3ps-लुँङ्/

    4. Which सूत्रम् prescribes the affix अप् in the form अनुग्रहम्?
    Answer: The सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च prescribes the affix अप् in the form अनुग्रहम् (पुंलिङ्ग-प्रातिपदिकम् ‘अनुग्रह’, द्वितीया-एकवचनम्।)

    अनुग्रहणम् = अनुग्रह:।

    The प्रातिपदिकम् ‘अनुग्रह’ is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) preceded by the उपसर्गः ‘अनु’।

    अनु ग्रह् + अप् । By 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
    (i) √ग्रह् (ग्रहँ उपादाने ९.७१)
    (ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
    (iii) √दृ (दृङ् आदरे ६. १४७)
    (iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
    (v) √गम् (गमॢँ गतौ १. ११३७)
    = अनु ग्रह् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अनुग्रह । ‘अनुग्रह’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form अनुगृह्णता (प्रातिपदिकम् ‘अनुगृह्णत्’, पुंलिङ्गे तृतीया-एकवचनम्)।

    The प्रातिपदिकम् ‘अनुगृह्णत्’ is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) preceded by the उपसर्गः ‘अनु’।

    अनु ग्रह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अनु ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अनु ग्रह् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: The verbal root √ग्रह् is उभयपदी। It could take either the परस्मैपदम् affix ‘शतृँ’ or the आत्मनेपदम् affix ‘शानच्’। Here it has taken the परस्मैपदम् affix ‘शतृँ’।
    = अनु ग्रह् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अनु ग्रह् + श्ना + अत् । By 3-1-81 क्र्यादिभ्यः श्ना।
    = अनु ग्रह् + ना + अत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = अनु ग् ऋ अ ह् + ना + अत् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: Since the सार्वधातुकम् affix ‘श्ना’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-1-16 to apply.
    = अनु गृह् + ना + अत् । By 6-1-108 सम्प्रसारणाच्च।
    = अनु गृह् + न् + अत् । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुकम् affix ‘शतृँ’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.
    = अनुगृह्णत् । By the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्, 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    अनुग्रह्णत् + टा । By 4-1-2 स्वौजसमौट्छष्टा…।
    = अनुग्रह्णत् + आ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = अनुगृह्णता ।

    6. How would you say this in Sanskrit?
    “One should remember the Lord in prosperity as well as adversity.” Use the वार्तिकम् – सम्पदादिभ्‍यः क्विप् to form a प्रातिपदिकम् for ‘adversity.’
    Answer: सम्पदि आपदि च भगवन्तम् स्मरेत् = सम्पद्यापदि च भगवन्तं स्मरेत्।

    Easy questions:

    1. Is there an alternate form for (हे) मघवन्?
    Answer: There is no alternate form for (हे) मघवन्। By 6-4-128 मघवा बहुलम्, ‘मघवन्’ gets the substitution ‘तृँ’ optionally. But in either case, the सम्बुद्धिः form is the same.

    Please see answer to question 3 in the following comment for the derivations – http://avg-sanskrit.org/2011/07/17/विद्धि-2as-लोँट्/#comment-1154

    2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छामि?
    Answer: The substitution ‘छ्’ in the form इच्छामि is prescribed by the सूत्रम् 7-3-77 इषुगमियमां छः – When followed by an affix which begins with the letter ‘श्’ as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets the letter ‘छ्’ as replacement.

    Please refer to the answer to question 5 in the following comment for derivation of the form इच्छामि – http://avg-sanskrit.org/2012/02/14/भवितास्मि-1as-लुँट्/#comment-3293

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics