Home » Example for the day » हित्वा ind

हित्वा ind

Today we will look at the form हित्वा ind from श्रीमद्भागवतम् 10.25.4.

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ।। १०-२५-४ ।।
वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ।। १०-२५-५ ।।

श्रीधर-स्वामि-टीका
अदृढैरसमर्थैः कर्ममयैः क्रियानिर्वर्त्यैरत एव नामनौनिभैर्नाममात्रेण या नौरिति व्यवह्रियते तत्सदृशैः । अन्वीक्षिकीमात्मानुस्मृतिरूपाम् ।। ४ ।। तथा वाचालं बहुभाषिणं, बालिशं शिशुं, पण्डितमानिनं पण्डितंमन्यम्, अतः स्तब्धमविनीतमिति निन्दायां योजितापीन्द्रस्य भारती कृष्णं स्तौति । तथा हि – वाचालं शास्त्रयोनिम् । बालिशमेवमपि शिशुवन्निरभिमानिनम् । स्तब्धमन्यस्य वन्द्यस्याभावादनम्रम् । अज्ञं नास्ति ज्ञो यस्मात्तं । सर्वज्ञमित्यर्थः । पण्डितमानिनं ब्रह्मविदां बहुमाननीयम् । कृष्णं सदानन्दरूपं परं ब्रह्म । मर्त्यं तथापि भक्तवात्सल्येन मनुष्यतया प्रतीयमानमिति ।। ५ ।।

Gita Press translation – Even as those devoted to rituals seek to cross the ocean of mundane existence by recourse to sacrificial performances consisting of rituals passing for boats in name alone and (wholly) undependable, giving up the signs of self-realization, so having taken shelter under Kṛṣṇa – a garrulous, foolish, arrogant and ignorant mortal, though thinking himself to be a great scholar – the cowherds have given offense to me (4-5).

हित्वा is derived from the verbal root √हा (ओँहाक् त्यागे ३. ९) .

(1) हा + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of both the actions हित्वा (giving up) and तितीर्षन्ति (seek to cross) is ‘those devoted to rituals’. The earlier of the two actions is the action of giving up which is denoted by √हा and hence √हा takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्त्वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) हा + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) हित्वा । By 7-4-43 जहातेश्च क्त्वि – When followed by the affix ‘क्त्वा’ the verbal root √हा (ओँहाक् त्यागे ३. ९) takes the substitution ‘हि’। The entire term ‘हा’ is replaced by ‘हि’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।
‘हित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(4) हित्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) हित्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has हित्वा been used in Chapter Two of the गीता? Identify the common doer and the later action done by the common doer.

2. From which two other verbal roots (besides √हा (ओँहाक् त्यागे ३. ९)) can हित्वा be derived?

3. Commenting on the सूत्रम् 7-4-43 जहातेश्च क्त्वि (used in step 3), the काशिका says – जहातेर्निर्देशाद् जिहातेर्न भवति। हात्वा। Please explain.

4. Can you spot the affix ‘खश्’ in the commentary?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ज्ञ’ used in the commentary?

6. How would you say this in Sanskrit?
“Abandoning Ayodhyā, Lakṣmaṇa went to the forest to serve Śrī Rāma.”

Easy questions:

1. Can you spot the substitution ‘रिङ्’ in the commentary?

2. Where has the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि been used in the commentary?


1 Comment

  1. 1. Where has हित्वा been used in Chapter Two of the गीता? Identify the common doer and the later action done by the common doer.
    Answer: हित्वा has been used in the following verse:
    अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
    ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ।। 2-33 ।।

    Here the common agent of both the actions (renouncing and obtaining) is त्वम् (अर्जुनः)। The earlier of the two actions is the action of renouncing which is denoted by √हा (ओँहाक् त्यागे ३. ९) and hence √हा takes the affix ‘क्त्वा’। The latter action is अवाप्स्यसि (shall obtain).

    2. From which two other verbal roots (besides √हा (ओँहाक् त्यागे ३. ९)) can हित्वा be derived?
    Answer: हित्वा can also be derived from the verbal roots √हि (हि गतौ वृद्धौ च ५.१२) and √धा (डुधाञ् धारणपोषणयोः । दान इत्यप्येके ३.११).

    हि + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले ।
    = हि + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । ‘हित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    धा + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले ।
    = धा + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = हि + त्वा । By 7-4-42 दधातेर्हिः, 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । ‘हित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।

    3. Commenting on the सूत्रम् 7-4-43 जहातेश्च क्त्वि (used in step 3), the काशिका says – जहातेर्निर्देशाद् जिहातेर्न भवति। हात्वा। Please explain.
    Answer: In the धातु-पाठ: there are two verbal roots √हा – one is √हा (ओहाङ् गतौ #३.८) and the other is √हा (ओँहाक् त्यागे ३. ९). The सूत्रम् 7-4-43 जहातेश्च क्त्वि applies only to the latter verbal root and not the former. How do we know this? The term जहाते: used in the सूत्रम् 7-4-43 जहातेश्च क्त्वि is षष्ठी-एकवचनम् of जहाति। जहाति is derived by adding the affix श्तिप् to the verbal root √हा (ओँहाक् त्यागे ३. ९). The derivation is as follows –

    हा + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (under 3-3-108) – The affix इक् as also the affix श्तिप् may be used by पाणिनि: to make reference to a धातु: (verbal root.)
    = हा + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = हा + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = हा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा हा + ति । By 6-1-10 श्लौ।
    = झा हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ हा + ति । By 7-4-59 ह्रस्वः।
    = जहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    On the other hand, by adding the affix श्तिप् to the verbal root √हा (ओहाङ् गतौ #३.८) gives the form जिहाति (and not जहाति)। The derivation is as follows –

    हा + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (under 3-3-108) – The affix इक् as also the affix श्तिप् may be used by पाणिनि: to make reference to a धातु: (verbal root.)
    = हा + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = हा + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = हा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा हा + ति । By 6-1-10 श्लौ।
    = हि हा + ति । By 7-4-76 भृञामित्।
    = झि हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः
    = जिहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    The specific use of जहाति in the सूत्रम् 7-4-43 जहातेश्च क्त्वि restricts its application to the verbal root √हा (ओँहाक् त्यागे ३. ९).
    So when it comes to the verbal root √हा (ओहाङ् गतौ #३.८), the सूत्रम् 7-4-43 does not apply – there is no substitution ‘हि’। Thus adding the affix ‘त्वा’ to the verbal root √हा (ओहाङ् गतौ #३.८) gives हात्वा (and not हित्वा)।

    4. Can you spot the affix ‘खश्’ in the commentary?
    Answer: The affix ‘खश्’ is used in the form पण्डितंमन्यम्।

    The विग्रह: is पण्‍डितमात्‍मानं मन्‍यते = पण्‍डितंमन्‍यः – one who considers himself to be a scholar

    पण्डित + ङस् (ref: 2-3-65) + मन् + खश् । By 3-2-83 आत्ममाने खश्च – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix), the verbal root √मन् (मनँ ज्ञाने ४. ७३) may take the the affix ‘खश्’ – as well as the affix ‘णिनिँ’ – provided the agent of the verbal root is also its object. The affix खश् has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-83 from the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये) ends in the seventh (locative) case. Hence ‘पण्डित + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = पण्डित ङस् + मन् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    The affix खश् has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-69 दिवादिभ्यः श्यन् to apply in the next step.
    = पण्डित ङस् + मन् + श्यन् + अ । By 3-4-67 कर्तरि कृत्‌, 3-1-69 दिवादिभ्यः श्यन्।
    = पण्डित ङस् + मन् + य + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पण्डित ङस् + मन्‍य । By 6-1-97 अतो गुणे।

    Now we form the compound between ‘पण्डित ङस्’ (which is the उपपदम्) and ‘मन्य’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘पण्डित ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    In the compound, ‘पण्डित ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘पण्डित ङस् + मन्‍य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = पण्डित + मन्‍य । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = पण्डित मुँम् + मन्‍य । By 6-3-67 अरुर्द्विषदजन्तस्य मुम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = पण्डितम् + मन्‍य । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ‘पण्डितम्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-3-23 मोऽनुस्वारः to apply in the next step.
    = पण्डितंमन्‍य । By 8-3-23 मोऽनुस्वारः।
    = पण्डितंमन्य/पण्डितम्मन्य । By 8-4-59 वा पदान्तस्य।

    The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
    पण्डितंमन्य/पण्डितम्मन्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।
    = पण्डितंमन्यम्/पण्डितम्मन्यम्।

    5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ज्ञ’ used in the commentary?
    Answer: The affix ‘क’ is used to derive the प्रातिपदिकम् ‘ज्ञ’ – from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३).

    जानातीति ज्ञः।

    ज्ञा + । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix ‘क’ may be used following
    i) a verbal root which has a penultimate इक् letter
    ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
    Note: As per 3-4-67 कर्तरि कृत्‌, the affix ‘क’ is used here in the sense of the agent of the action.
    = ज्ञा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ज्ञ् + अ । By 6-4-64 आतो लोप इटि च।
    = ज्ञ । ‘ज्ञ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Abandoning Ayodhyā, Lakṣmaṇa went to the forest to serve Śrī Rāma.”
    Answer: अयोध्याम् हित्वा लक्ष्मणः रामम् सेवितुम् वनम् जगाम = अयोध्यां हित्वा लक्ष्मणो रामं सेवितुं वनं जगाम ।

    Easy questions:

    1. Can you spot the substitution ‘रिङ्’ in the commentary?
    Answer: The substitution ‘रिङ्’ is used in the form व्यवह्रियते – derived from the verbal root √हृ (हृञ् हरणे १. १०४६) along with the उपेसर्गौ ‘वि’ and ‘अव’।
    Please refer to answer to question 1 in the following comment for derivation of the form ह्रियते – http://avg-sanskrit.org/2012/02/24/हर्ता-3as-लुँट्/#comment-3362

    ‘वि’ and ‘अव’ are the उपसर्गौ (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + अव + ह्रियते = व्यवह्रियते । By 6-1-77 इको यणचि।

    2. Where has the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि been used in the commentary?
    Answer: The सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि has been used in the form स्तौति – derived from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्तु + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्तु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्तु + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्तु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = स्तु + शप् + ति । By 3-1-68 कर्तरि शप्‌, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = स्तु + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = स्तौति । By 7-3-89 उतो वृद्धिर्लुकि हलि – a root ending in the short vowel ‘उ’ whose विकरणः has taken लुक् (elision) gets वृद्धिः as the substitution when followed by a हलादि-सार्वधातुक-प्रत्ययः (a सार्वधातुक-प्रत्ययः beginning with a consonant) which is a पित् (has the letter ‘प्’ as a इत्), provided there is no reduplication (अभ्यासः)।

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics