Home » Example for the day » पादाः mNp

पादाः mNp

Today we will look at the form पादाः mNp from श्रीमद्भागवतम् 3.12.35.

स इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा प्रजापतीन् । प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा । तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः ।। ३-१२-३३ ।।
कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् । कथं स्रक्ष्याम्यहं लोकान्समवेतान्यथा पुरा ।। ३-१२-३४ ।।
चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह । धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः ।। ३-१२-३५ ।।

श्रीधर-स्वामि-टीका
तन्वं तनुम् ।। ३३ ।। कथं स्रक्ष्यामीत्यभिध्यायतः स्रष्टुर्ब्रह्मणश्चतुःसंख्यायुक्तान्मुखात्समवेतान्सुसङ्गतान् । यथापुरा प्राक्कल्पे ।। ३४ ।। चातुर्होत्रं होत्रादीनां चतुर्णां कर्म । कर्मतन्त्रं यज्ञविस्तारः । उपवेदैर्न्यायैश्च सह । आश्रमास्तद्वृत्तयश्चासन् ।। ३५ ।।

Gita Press translation – Brahmā (the lord of Prajāpatis) felt much ashamed to see his own sons, the lords of created beings, thus pleading with him before his very eyes, and immediately cast off his body. The four quarters picked up that fearful body, which continued in the form of fog, also known by the name of darkness (33). Once when Brahmā (the Creator) was pondering how should he be able to create the worlds as an organic whole as before, the four Vedas issued from his four mouths (one from each) (34). Even so the four supplementary Vedas, logic and other allied sciences (such as dialectics, Mīmāṁsā and so on), the functions of the four priests required to officiate at a sacrificial performance, the elaborate procedure of performing sacrifices, the four pillars of virtue, the four Āśramas (stages of life) and the duties assigned to each also appeared from his mouths (35).

पद्यतेऽसौ पाद:।

The प्रातिपदिकम् ‘पाद’ is derived from the verbal root √पद् (पदँ गतौ ४. ६५).

The अकारः at the end of “पदँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) पद् + घञ् । By 3-3-16 पदरुजविशस्पृशो घञ् – The affix घञ् may be used following any one of the verbal roots listed below –
(i) √पद् (पदँ गतौ ४. ६५)
(ii) √रुज् (रुजोँ भङ्गे ६. १५२)
(iii) √विश् (विशँ प्रवेशने ६. १६०)
(iv)√स्पृश् (स्पृशँ संस्पर्शने ६. १५८)

Note: The affix ‘घञ्’ is used कर्तरि (to denote the agent) here as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent.

See question 2.

(2) पद् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) पाद् + अ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

= पाद ।

“पाद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्

(4) पाद + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) पाद + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(6) पादास् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(7) पादाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘पाद’ been used (as part of a compound) in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-3-16 पदरुजविशस्पृशो घञ् (used in step 1), the सिद्धान्तकौमुदी says – भविष्यतीति निवृत्तम्। Please explain.

3. Down to which सूत्रम् in the अष्टाध्यायी does the अनुवृत्ति: of ‘घञ्’ go from the सूत्रम् 3-3-16 पदरुजविशस्पृशो घञ्?

4. Where has the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः been used in the verses?

5. Can you spot the affix ‘तृच्’ in the verses?

6. How would you say this in Sanskrit?
“Lord Vāmana placed one foot on Bali’s head.” Use the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) with the उपसर्ग: ‘आङ्’ for ‘to place.’

Easy questions:

1. Can you spot the augment ‘आम्’ in the verses?

2. Where has the सूत्रम् 6-4-22 असिद्धवदत्रा भात्‌ been used in the verses?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘पाद’ been used (as part of a compound) in Chapter Eleven of the गीता?
    Answer: The प्रातिपदिकम् ‘पाद’ has been used (as part of the compound ‘बहुबाहूरुपाद’) in the following verse:
    रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्‌ |
    बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्‌ || 11-23||

    2. Commenting on the सूत्रम् 3-3-16 पदरुजविशस्पृशो घञ् (used in step 1), the सिद्धान्तकौमुदी says – भविष्यतीति निवृत्तम्। Please explain.
    Answer: भविष्यतीति निवृत्तम् means that the अनुवृत्तिः of भविष्यति (from 3-3-3 भविष्यति गम्यादयः) does not come into the सूत्रम् 3-3-16 पदरुजविशस्पृशो घञ् ।

    3. Down to which सूत्रम् in the अष्टाध्यायी does the अनुवृत्ति: of ‘घञ्’ go from the सूत्रम् 3-3-16 पदरुजविशस्पृशो घञ्?
    Answer: The अनुवृत्ति: of ‘घञ्’ goes from the सूत्रम् 3-3-16 पदरुजविशस्पृशो घञ् down to the सूत्रम् 3-3-55 परौ भुवोऽवज्ञाने।

    4. Where has the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः been used in the verses?
    Answer: The सूत्रम् 7-3-80 प्वादीनां ह्रस्वः has been used in the form गृणतः (प्रातिपदिकम् ‘गृणत्’, पुंलिङ्गे द्वितीया-बहुवचनम्)।

    The प्रातिपदिकम् ‘गृणत्’ is derived from the verbal root √गॄ (गॄ शब्दे ९. ३३).
    गॄ + लँट् । By 3-2-123 वर्तमाने लट्।
    = गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गॄ + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गॄ + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गॄ + श्ना + अत् । By 3-1-81 क्र्यादिभ्यः श्ना।
    = गॄ + ना + अत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः। Note: Since the affix ‘श्ना’ is a सार्वधातुक-प्रत्यय: which is अपित् (does not have the letter ‘प्’ as a इत्), it becomes ङिद्वत् (as if it has the letter ‘ङ्’ as an इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = गृ + ना + अत् । By 7-3-80 प्वादीनां ह्रस्वः – A short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots पूञ् etc., when a ‘शित्’ affix (an affix having the letter ‘श्’ as a इत्) follows. Note: √गॄ (गॄ शब्दे ९. ३३) is one of the twenty-four verbal roots √पू (पूञ् पवने ९. १४) etc.
    = गृ + न् + अत् । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: ‘शतृँ’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.
    = गृणत् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।
    ‘गृणत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot the affix ‘तृच्’ in the verses?
    Answer: The affix ‘तृच्’ has been used in the form स्रष्टुः (प्रातिपदिकम् ‘स्रष्टृ’, पुंलिङ्गे षष्ठी-एकवचनम्।)

    The कृदन्त-प्रातिपदिकम् ‘स्रष्टृ’ is derived from the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as follows:
    सृज् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = सृज् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the augment ‘इट्’ (for ‘तृ’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = सृ अम् ज् + तृ । By 6-1-58 सृजिदृशोर्झल्यमकिति, 1-1-47 मिदचोऽन्त्यात्परः।
    = सृ अ ज् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्रज् + तृ । By 6-1-77 इको यणचि।
    = स्रष् + तृ । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = स्रष्टृ । By 8-4-41 ष्टुना ष्टुः।
    ‘स्रष्टृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Lord Vāmana placed one foot on Bali’s head.” Use the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) with the उपसर्ग: ‘आङ्’ for ‘to place.’
    Answer: भगवान् वामनः एकम् पादम् बलेः शिरसि आदधे = भगवान् वामन एकं पादं बलेः शिरस्यादधे।

    Easy questions:

    1. Can you spot the augment ‘आम्’ in the verses?
    Answer: The augment ‘आम्’ is used in the form चत्वारः (प्रतिपदिकम् ‘चतुर्’, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    Please see answer to easy question 1 in the following comment for the derivation of चत्वारः – http://avg-sanskrit.org/2012/04/16/अभूत्-3as-लुँङ्-2/#comment-3642

    2. Where has the सूत्रम् 6-4-22 असिद्धवदत्रा भात्‌ been used in the verses?
    Answer: The सूत्रम् 6-4-22 असिद्धवदत्राभात् has been used in the word आसन् derived from the the verbal root √अस् (असँ भुवि २. ६०). The meaning of the सूत्रम् 6-4-22 असिद्धवदत्राभात् is as follows:
    [A आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the ‘भस्य’-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter.] When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.

    Please see answer to question 2 in the following comment for derivation of the form आसन् – http://avg-sanskrit.org/2012/07/24/जुगुप्सया-fis/#comment-4076

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics