Home » Example for the day » अद्राक्षीत् 3As-लुँङ्

अद्राक्षीत् 3As-लुँङ्

Today we will look at the form अद्राक्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 9.2.8.

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ।। ९-२-७ ।।
मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत्स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ।। ९-२-८ ।।

श्रीधर-स्वामि-टीका
गां कामतो न जघानेति ख्यापयितुं वृक्णश्रवण इत्याद्युक्तम् ।। ७ ।। व्युष्टायां प्रभातायाम् ।। ८ ।।

Gita Press translation “The tiger too, that had been struck with the end of the sword and had one of its ears severed, escaped from that place in extreme fear, dropping blood on the way. (7) Pṛṣadhra, the slayer of the hostile warriors, who believed the tiger to be dead, was filled with grief when he saw at the close of the night the cow killed by himself. (8)”

अद्राक्षीत् is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √दृश् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दृश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) दृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) दृश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दृश् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दृश् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) दृश् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) दृश् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) दृश् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(10) दृश् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) दृ अम् श् + स् + ईत् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(12) दृ अ श् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) द्रश् + स् + ईत् । By 6-1-77 इको यणचि

(14) द्राश् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

See questions 2 and 3.

(15) अट् द्राश् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ द्राश् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अ द्राष् + स् + ईत् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(18) अद्राक् + स् + ईत् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(19) अद्राक्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the last ten verses of chapter 4 of the गीता where has the सूत्रम् 8-2-41 षढोः कः सि (used in step 18) been used in a तिङन्तं पदम्?

2. In the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः, why does पाणिनिः specially include √वद् and √व्रज् (which end in a consonant) in addition to stipulating हलन्तस्य? The काशिका gives the answer as follows – विकल्पबाधनार्थं वदिव्रजिग्रहणम्। Please explain.

3. Commenting on the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः, the तत्त्वबोधिनी says – अच इति तु इक्परिभाषाया अनुपस्थानार्थम्। अन्यथा अभैत्सीदित्यत्र स्यान्न त्वपाक्षीदित्यादौ। Please explain.

4. Does the सूत्रम् 7-3-76 क्रमः परस्मैपदेषु apply in the form निश्चक्राम used in the verses?

5. Which सूत्रम् is used for the घकारादेशः in the form जघान (in the commentary)?

6. How would you say this in Sanskrit?
“My friend saw you in the temple in the morning.”

Easy Questions:

1. The form पथि (used in the verses) is derived from which प्रातिपदिकम् ?

2. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the commentary?


1 Comment

  1. 1. In the last ten verses of chapter 4 of the गीता where has the सूत्रम् 8-2-41 षढोः कः सि (used in step 18) been used in a तिङन्तं पदम्?

    Answer: The सूत्रम् 8-2-41 षढोः कः सि has been used in the forms उपदेक्ष्यन्ति in verse 34 of Chapter 4 and द्रक्ष्यसि in verse 35 of Chapter 4.
    तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
    उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।। 4-34 ।।

    यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
    येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।। 4-35 ।।

    उपदेक्ष्यन्ति is derived from √दिश् (दिशँ अतिसर्जने ६. ३) – The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    दिश् + लृँट् । 3-3-13 लृट् शेषे च।
    = दिश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दिश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दिश् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = देश् + स्य + झि । By 7-3-86 पुगन्तलघूपधस्य च।
    = देश् + स्य + अन्ति । By 7-1-3 झोऽन्तः।
    = देश्स्यन्ति । By 6-1-97 अतो गुणे।
    = देष्स्यन्ति । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = देक्स्यन्ति । By 8-2-41 षढोः कः सि – a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
    = देक्ष्यन्ति । By 8-3-59 आदेशप्रत्यययो:।

    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + देक्ष्यन्ति = उपदेक्ष्यन्ति।

    द्रक्ष्यसि is derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    दृश् + लृँट् । By 3-3-13 लृट् शेषे च।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दृश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दृ अम् श् + स्य + सि । By 6-1-58 सृजिदृशोर्झल्यमकिति, 1-1-47 मिदचोऽन्त्यात्परः।
    = दृ अ श् + स्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्र श् + स्य + सि । By 6-1-77 इको यणचि।
    = द्र ष् + स्य + सि । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = द्र क् + स्य + सि । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
    = द्रक्ष्यसि । By 8-3-59 आदेशप्रत्यययो:।

    2. In the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः, why does पाणिनिः specially include √वद् and √व्रज् (which end in a consonant) in addition to stipulating हलन्तस्य? The काशिका gives the answer as follows – विकल्पबाधनार्थं वदिव्रजिग्रहणम्। Please explain.
    Answer: विकल्पबाधनार्थं वदिव्रजिग्रहणम् means – ‘The roots √वद् and √व्रज् have been included in the सूत्रम् in order to stop the optionality (of वृद्धि: substitution.)’
    The verbal roots √वद् and √व्रज् end in a consonant too. There was no need to specially mention these roots here in 7-2-3 वदव्रजहलन्तस्याचः। But if these roots were not mentioned in 7-2-3, then by 7-2-4 नेटि, the वृद्धि: substitution would be prohibited and further by 7-2-7 अतो हलादेर्लघोः, the optionality of the वृद्धि: substitution would be introduced. Their special mention here in 7-2-3 tells us that the वृद्धि: substitution for the roots √वद् and √व्रज् is mandatory (नित्य-कार्यम्।)

    3. Commenting on the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः, the तत्त्वबोधिनी says – अच इति तु इक्परिभाषाया अनुपस्थानार्थम्। अन्यथा अभैत्सीदित्यत्र स्यान्न त्वपाक्षीदित्यादौ। Please explain.
    Answer: ‘अच इति’ means why has पाणिनिः mentioned the term अचः in the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः। It is for अनुपस्थानार्थम् (non-application) of the इक्परिभाषा 1-1-3 इको गुणवृद्धी – When गुण: or वृद्धि: is prescribed, using the specific term “गुण” or “वृद्धि”, then, (in the absence of a specified स्थानी or place of operation) the term “इक:” – which is षष्ठी-एकवचनम् of “इक्” – will be understood to be present (to denote the स्थानी)। In the सूत्रम् 7-2-3, the स्थानी (place of operation) “अच्” has been specifically mentioned. Hence the परिभाषा 1-1-3 इको गुणवृद्धी doesn’t apply.
    अन्यथा – otherwise 7-2-3 would have only applied in forms like अभैत्सीत् (where the वृद्धिः substitute comes in place of a इक् letter). 7-2-3 would not have been able to apply in forms like अपाक्षीत् (where the वृद्धिः substitute does not come in place of a इक् letter).

    अभैत्सीत् is derived from √भिद् (भिदिँर् विदारणे ७. २). The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्ययः।
    भिद् + लुँङ् । By 3-2-110 लुङ्।
    = भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भिद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भिद् + त् । By 3-4-100 इतश्च।
    = भिद् + च्लि + त् । By 3-1-43 च्लि लुङि।
    = भिद् + सिँच् + त् । By 3-1-44 च्लेः सिच् ।
    = भिद् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = भिद् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = भिद् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भैद् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः – A vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.
    = अट् भैद् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ भैद् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अभैत्सीत् । By 8-4-55 खरि च।

    अपाक्षीत् is derived from √पच् (डुपचष् पाके १. ११५१). The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्ययः।
    पच् + लुँङ् । By 3-2-110 लुङ्।
    = पच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + त् । By 3-4-100 इतश्च।
    = पच् + च्लि + त् । By 3-1-43 च्लि लुङि।
    = पच् + सिँच् + त् । By 3-1-44 च्लेः सिच् ।
    = पच् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = पच् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = पच् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पाच् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः – A vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.
    = अट् पाच् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ पाच् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अ पाक् + स् + ईत् । By 8-2-30 चोः कुः।
    = अपाक्षीत् । By 8-3-59 आदेशप्रत्यययोः।

    4. Does the सूत्रम् 7-3-76 क्रमः परस्मैपदेषु apply in the form निश्चक्राम used in the verses?
    Answer: No. 7-3-76 क्रमः परस्मैपदेषु does not apply in the form निश्चक्राम। By 7-3-76 क्रमः परस्मैपदेषु – The vowel (अकार:) of √क्रम् is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:। In the present example there is no शित्-प्रत्ययः following √क्रम् and hence 7-3-76 does not apply.

    The derivation is as follows:
    निश्चक्राम is derived from √क्रम् (क्रमुँ पादविक्षेपे १. ५४५). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    क्रम् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = क्रम् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = क्रम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = क्रम् क्रम् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = क क्रम् + अ । By 7-4-60 हलादिः शेषः।
    = च क्रम् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = चक्राम । By 7-2-116 अत उपधायाः।

    “निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    निर्/निस् + चक्राम ।
    = निः + चक्राम । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = निस् + चक्राम । By 8-3-34 विसर्जनीयस्य सः।
    = निश्चक्राम । By 8-4-40 स्तोः श्चुना श्चुः।

    5. Which सूत्रम् is used for the घकारादेशः in the form जघान (in the commentary)?
    Answer: 7-3-54 हो हन्तेर्ञ्णिन्नेषु is used for the घकारादेशः in the form जघान derived from √हन् (हनँ हिंसागत्योः २. २).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हन् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हन् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = हन् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = घन् + अ। By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the letter ‘ह्’ of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with the letter ‘ञ्’ or ‘ण्’ as an इत्, or when followed (immediately) by the letter ‘न्’ । Note: Of the five letters in the क-वर्गः (‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’), ‘घ्’ is the closest substitute (ref: 1-1-50 स्थानेऽन्तरतमः) because it is both voiced (घोषवान्) as well as aspirate (महाप्राण:) just like the letter ‘ह्’।
    = घन् घन् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = झन् घन् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ घन् + अ । By 7-4-60 हलादिः शेषः।
    = झघान । By 7-2-116 अत उपधायाः।
    = जघान। By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    6. How would you say this in Sanskrit?
    “My friend saw you in the temple in the morning.”
    Answer: मम मित्रम् त्वाम् मन्दिरे प्रातर् अद्राक्षीत् = मम मित्रं त्वां मन्दिरे प्रातरद्राक्षीत्।

    Easy Questions:

    1. The form पथि (used in the verses) is derived from which प्रातिपदिकम् ?
    Answer: The form पथि is derived from the पुंलिङ्ग-प्रातिपदिकम् “पथिन्”। The विवक्षा is सप्तमी-एकवचनम्।
    पथिन् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पथिन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘पथिन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = पथि । By 7-1-88 भस्य टेर्लोपः – The टि-भागः of पथिन्, मथिन् and ऋभुक्षिन्, which have the भ-सञ्ज्ञा, takes लोपः।

    2. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the commentary?
    Answer: The सूत्रम् 6-1-93 औतोऽम्शसोः is used in the form गाम् (प्रातिपदिकम् “गो”, द्वितीया-एकवचनम्)।
    गो + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = गाम् । By 6-1-93 औतोऽम्शसोः, आकारः shall be the single substitute in the place of an ओकारः and the following अकारः of affixes “अम्” and “शस्”।

Leave a comment

Your email address will not be published.

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics