Home » 2012 » April » 17

Daily Archives: April 17, 2012

अभूवन् 3Ap-लुँङ्

Today we will look at the form अभूवन् 3Ap-लुँङ् from श्रीमद्भागवतम् 10.42.24.

गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान्नु भजतश्चकमेऽयनं श्रीः ।। १०-४२-२४ ।।
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ।। १०-४२-२५ ।।

श्रीधर-स्वामि-टीका
मुकुन्दस्य विगमे व्रजान्निर्गमनसमये या आशिष आशासत – ‘सुखं प्रभाता रजनीयम्’, ‘अद्य ध्रुवं तत्र दृशो भविष्यते’ इत्यादि यदुक्तवत्यस्ता ऋताः सत्या बभूवुः । पुरुषभूषणस्य श्रीकृष्णस्य गात्रस्य देहस्य लक्ष्मीं शोभाम् । कथंभूतस्य गात्रस्य । नु अहो इतरान्ब्रह्मादीन् हित्वादयनमाश्रयं श्रीः कामयामास । यां गात्रलक्ष्मीमिति वा ।। २४ ।। अवनिक्तं क्षालितमङ्घ्रियुगलं ययोस्तौ । क्षीरमिश्रमन्नं भुक्त्वा सुखं न्यवसताम् ।। २५ ।।

Gita Press translation “In the case of those who gazed in Mathurā (the city founded by the demon Madhu) on the elegance of the personality of Śrī Kṛṣṇa (the Jewel among men) – which lo! Śrī (the goddess of beauty and prosperity) coveted as Her abode, leaving (all) others who sought Her – the predictions that the cowherd women, afflicted at the thought of their separation (from Śrī Kṛṣṇa), had made at the time of departure (from Vraja) of Śrī Kṛṣṇa came to be (literally) true. (24) With Their feet duly washed and partaking of rice cooked in milk (with sugar), and having come to know what Kaṁsa intended to do (the next day), the two Brothers passed that night happily.”

अभूवन् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

See question 2.

(4) भू + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) भू + च्लि + झ् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + सिँच् + झ् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) भू + झ् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).

Note: By 1-2-4 सार्वधातुकमपित्, the affix “झ्” becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 1-1-5 क्क्ङिति च to prohibit 7-3-84 सार्वधातुकार्धधातुकयोः

(8) भू + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) भू वुक् + अन्त् । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.

(10) भू व् + अन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

(11) अट् भू व् + अन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(12) अभूवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) अभूवन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. Where has लुँङ् been used for the first time in the गीता?

2. Why doesn’t the सूत्रम् 3-4-109 सिजभ्यस्तविदिभ्यश्च  apply in this example?

3. Can you identify where the वुक्-आगमः has been used in the commentary?

4. Is there an alternate form for the word चकमे (in the verses)?

5. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in the verses?

6. Use some words from the verses/commentary to construct the following sentence in Sanskrit:
“All your blessings came to be true.”

Easy Questions:

1. Along with the  स्त्रीलिङ्ग-प्रातिपदिकम् “श्री” used in the form श्रीः, there are a few other ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Please list them.

2. Where has the सूत्रम् 7-2-110 यः सौ been used in the commentary?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics