Home » 2012 » April » 10

Daily Archives: April 10, 2012

तत्रसुः 3Ap-लिँट्

Today we will look at the form तत्रसुः 3Ap-लिँट् from श्रीमद्भागवतम् 6.10.27.

अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः । अभ्यवर्षन्सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ।। ६-१०-२६ ।।
तानक्षतान्स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैरविक्षतांस्तत्रसुरिन्द्रसैनिकान् ।। ६-१०-२७ ।।

श्रीधर-स्वामि-टीका
क्षीणा अस्त्राणां च शस्त्राणां च ओघा येषाम् । गिरिशृङ्गैर्द्रुमैरुपलैश्च ।। २६ ।। तानिन्द्रसैनिकान् शस्त्राणामस्त्राणां च पूगैः समूहैरक्षतान् क्षतशून्यान्स्वस्तिमतः सुखिनो द्रुमादिभिश्चाविक्षतान्निशाम्य दृष्ट्वा । वृत्रो नाथो येषां ते । तत्रसुर्भीताः ।। २७ ।।

Gita Press translation “Their stock of missiles and weapons being depleted, they now showered mountainpeaks, trees and stones on the celestial host and the gods split them as before.(26) Finding the aforesaid warriors of Indra secure and unhurt by their volleys of weapons and missiles and unscathed even by the trees, stones and peaks of mountains of every description (hurled by them), the demons led by Vṛtra were filled with dismay.(27)”

तत्रसुः is derived from the धातुः √त्रस् (त्रसीँ उद्वेगे, दिवादि-गणः, धातु-पाठः #४. ११)

The ending ईकारः (which is an इत्) of “त्रसीँ” has a उदात्त-स्वरः। Thus √त्रस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √त्रस् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) त्रस् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) त्रस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) त्रस् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) त्रस् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) त्रस् त्रस् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) त त्रस् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided. See question 2.

(7) तत्रसुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the गीता can you spot a word in which the विवक्षा is the same as in this example – लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्?

2. Why doesn’t 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in this example after step 6? (Which condition is not satisfied?)

3. What would be an alternate final form in this example?

4. Where else (besides in तत्रसुः) has लिँट् been used in the verses?

5. Can you spot an augment “अट्” in the verses?

6. How would you say this in Sanskrit?
“Seeing the mighty Kumbhakarṇa all the monkeys were filled with dismay.” Use the अव्ययम् “दृष्ट्वा” for “seeing (having seen)”, use the adjective प्रातिपदिकम् “बलिन्” for “mighty.”

Easy questions:

1. Please do पदच्छेद: of तांश्च and mention the relevant rules.

2. Which सूत्रम् is used for the substitution “ऐस्” in the form द्रुमै: (पुंलिङ्ग-प्रातिपदिकम् “द्रुम”, तृतीया-बहुवचनम्)?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics