Home » 2012 » April » 23

Daily Archives: April 23, 2012

अश्रौष्म 1Ap-लुँङ्

Today we will look at the form अश्रौष्म 1Ap-लुँङ् from श्रीमद्भागवतम् 12.6.4.

नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ।। १२-६-३ ।।
पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ।। १२-६-४ ।।

श्रीधर-स्वामि-टीका
करुणात्मतामभिनन्दति द्वाभ्याम् – नात्यद्भुतमिति ।। ३ ।। अश्रौष्म श्रुतवन्तः । भवतः सकाशात् ।। ४ ।।

Gita Press translation – I do not consider it surprising that the grace of exalted souls, who have given their mind to Śrī Hari (the immortal Lord), descends on the ignorant creatures tormented by agonies (3). We have heard from you the compilation in the form of this Purāṇa, in which the most illustrious Lord has been described as a matter of fact (4).

अश्रौष्म is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

In the धातु-पाठः, √श्रु has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √श्रु takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) श्रु + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा।

(4) श्रु + म । By 3-4-99 नित्यं डितः, a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः।

(5) श्रु + च्लि + म । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) श्रु + सिँच् + म । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) श्रु + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) श्रौ + स् + म । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix “सिँच्” which is in turn followed by a परस्मैपदम् affix.

(9) अट् श्रौ + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अ श्रौ + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अश्रौष्म । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. The verbal root √श्रु (श्रु श्रवणे १. १०९२) has been used with लुँङ् in only one word in the गीता। Which one is it?

2. The वृत्तिः of the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु says इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। Commenting on this the तत्त्वबोधिनी says – ‘इको गुणवृद्धी’ इति परिभाषोपस्थानादाह– इगन्तेति। Please explain.

3. Can you spot the affix “श्यन्” in the verses?

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. Which सूत्रम् is used for the “नुँम्”-आगमः in the form अभिनन्दति (used in the commentary)?

6. How would you say this in Sanskrit?
“We have not heard this song before.” Use the neuter प्रातिपदिकम् “गीत” for “song” and the अव्ययम् “प्राक्” for “before.”

Easy Questions:

1. The word महताम् used in the verses is पुंलिङ्गे षष्ठी-बहुवचनम् of the प्रातिपदिकम् “महत्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”?

2. Can you spot two words in the verses wherein the “अस्मद्”-प्रातिपदिकम् has been used?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics