Home » 2012 » April » 03

Daily Archives: April 3, 2012

विदूषयसि 2As-लँट्

Today we will look at the form विदूषयसि 2As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 4.18.43

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले ।। ४-१८-४२ ।।
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः । विदूषयसि मां धर्मे पितृपैतामहे स्थितम् ।। ४-१८-४३ ।।

Gita Press translation “One should (therefore) neither assassinate nor reproach nor insult nor speak unpalatable words to them. Being gods (themselves), these kings move about on earth in human semblance. (42) Not fully knowing the principles of righteousness and holding fast to anger alone, you bitterly reproach me, devoted (as I am) to the code of conduct followed by my forefathers.(43)”

विदूषयसि is a causative form derived from the धातुः √दुष् (दुषँ वैकृत्ये ४. ८२)

The ending अकार: of “दुषँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

दुष् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= दुष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दोष् + इ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= दूषि । By 6-4-90 दोषो णौ, the penultimate letter (उपधा) of the verbal root √दुष् (दुषँ वैकृत्ये ४. ८२) takes the ऊकारादेश: when the “णि”-प्रत्यय: follows.

“दूषि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

“दूषि” has taken a परस्मैपदम् affix here as per the सूत्रम् 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।

(1) दूषि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दूषि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दूषि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) दूषि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दूषि + शप् + सि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) दूषि + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) दूषे + अ + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) दूषयसि । By 6-1-78 एचोऽयवायावः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + दूषयसि = विदूषयसि ।

Questions:

1. Where has the affix “णिच्” been used in a तिङन्तं पदम् (as in this example) in Chapter Twelve of the गीता?

2. We studied two सूत्रे which take the अनुवृत्ति: of “णौ” from 6-4-90 दोषो णौ (used in this example). Which are they?

3. In the verses, can you spot a तिङन्तं पदम् is which a नकार: has taken लोप:?

4. In the verses, can you spot a तिङन्तं पदम् is which 6-1-97 अतो गुणे has been used?

5. In which word in the verses has the affix “श” been used?

6. How would you say this in Sanskrit?
“Why do you pollute my mind?” Use √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to pollute.”

Easy questions:

1. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?

2. In the verses, can you spot a word in which “शी” has been used as a substitute?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics