Home » 2012 » April » 05

Daily Archives: April 5, 2012

अहनत् 3As-लँङ्

Today we will look at the form अहनत् 3As-लँङ् from श्रीमद्भागवतम् 10.77.3.

चतुर्भिश्चतुरो वाहान्सूतमेकेन चाहनत् । द्वाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः ।। १०-७७-३ ।।
गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् । पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः ।। १०-७७-४ ।।

श्रीधर-स्वामि-टीका
अष्टानां विनियोगमाह – चतुर्भिरिति ।। ३ ।। सौभेयाः सौभस्थाः ।। ४ ।।

Gita Press translation “With four he struck his four horses, with one the charioteer, and with one shaft each he tore off Dyumān’s bow and banner and with the remaining one he struck down Dyumān’s head. (3) Gada, Sātyaki, Sāmba and others began to mow down the army of Śālva. The inmates of the aerial car, Saubha, with their necks severed from their bodies, dropped one by one into the sea.”

अहनत् is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) हन् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) हन् + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। See question 2.

(7) हन् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) अट् हन् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(9) अहनत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In the last verse of which chapter of the गीता has √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) been used in a तिङन्तं पदम्?

2. The form अहनत् is grammatically irregular (आर्षप्रयोग:)। Which सूत्रम् should have applied after step 6 and what would be the resulting grammatically correct form?

3. Where else has √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) been used in the verses in a तिङन्तं पदम्?

4. Where has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

5. How would you say this in Sanskrit?
“Kill your internal enemies.” Use the adjective (compound) प्रातिपदिकम् “अन्त:स्थ” for “internal.”

Advanced question:

1. Commenting on the सूत्रम् 3-1-79 तनादिकृञ्भ्य उः, the सिद्धान्त-कौमुदी says – तनादित्वादेव सिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम्। Please explain what this means and how it may be used to justify the form अहनत्।

Easy questions:

1. The forms चतुर्भि: (तृतीया-बहुवचनम्) and चतुर: (द्वितीया-बहुवचनम्) are derived from the प्रातिपदिकम् “चतुर्”। Can you recall two सूत्रे (which we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “चतुर्”?

2. Where has 7-3-111 घेर्ङिति been used in the verses?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics