Home » 2012 » April » 11

Daily Archives: April 11, 2012

इयाय 3As-लिँट्

Today we will look at the form इयाय 3As-लिँट् from श्रीमद्भागवतम् 6.3.24.

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ।। ६-३-२३ ।।
एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ।। ६-३-२४ ।।

श्रीधर-स्वामि-टीका
न चात्र प्रमाणं वक्तव्यं दृष्टत्वादित्याह – नामोच्चारणेति । येनैव केवलेन सकृदुच्चारितेन ।। २३ ।। ननु नामाभासेन कथं सर्वपापक्षयः स्यात् । श्रद्धाभक्त्यावृत्त्यादेरपि विधानात् । तथाहि ‘सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते’ इति, ‘अनुदिनमिदमादरेण शृण्वन्’ इति, ‘श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।। जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ।।’ इत्याद्यस्मिन्नेव पुराणे तत्र तत्र पठ्यते । पुराणान्तरे च ‘पापक्षयश्च भवति स्मरतां तमहर्निशम्’ इति । अत्रैव च ‘तस्मात्संकीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।। महतामपि कौरव्य विद्ध्येकान्तिकनिष्कृतम् ।।’ इत्यादिना सम्यक्कीर्तनादेव मुच्यते । किंच तथा सति किमिति मन्वादयो द्वादशाब्दादीनि स्मरेयुः । तस्मादिदमनुपपन्नमिव तत्राह – एतावतेति । भगवतो गुणानां कर्मणां च नाम्नां च सम्यक्कीर्तनमिति यदेतावता पुंसामघनिर्हरणाय पापक्षयमात्रायालमुपयोगो नास्ति । अलंशब्दोऽत्र वारणे । यथाहामरसिंहः – ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इति । उपयोगाभावमेवाह । अजामिलो महापातक्यपि नारायणेति विक्रुश्य नतु सम्यक्कीर्तयित्वा । तच्च पुत्रं विक्रुश्य नतु हरिम् । अघवानशुचिरपि म्रियमाणोऽस्वस्थचित्तोऽपि मुक्तिमवाप न त्वघनिर्हरणमात्रम्, अतो नामाभासेनापि सर्वपापक्षय इत्येव तत्त्वम् । आवृत्तिश्रद्धादिविधयस्तु पापवासनाक्षयार्था इत्युक्तमेव ‘हरेर्गुणानुवादः खलु सत्त्वभावनः’ इत्यत्र ।। २४ ।।

Gita Press translation “Realize, my boys, the glory of uttering the name of Śrī Hari, by which alone (pronounced unintentionally once only) even (a vile sinner like) Ajāmila was liberated from the noose of Death! (23) To celebrate duly the virtues and exploits of the Lord and to chant His name – this much is not needed for (merely) wiping out the sins of men! For even the (most) sinful Ajāmila attained liberation by (simply) calling his son at the pitch of his voice (and not with proper intonation) as Nārāyaṇa (and that too) while on the verge of death (when neither his body nor his mind was in a sound condition).(24) “

इयाय is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) इ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) इ इ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-115 अचो ञ्णिति

(7) इ ऐ + अ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(8) इयँङ् ऐ + अ । By 6-4-78 अभ्यासस्यासवर्णे, “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
Note: The resulting meaning is that if the इवर्ण: (इकार:/ईकार:) belonging to a अभ्यास: is followed by any vowel other than a इवर्ण: (इकार:/ईकार:) it gets substituted by “इयँङ्”। Similarly, if the उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास: is followed by any vowel other than a उवर्ण: (उकार:/ऊकार:) it gets substituted by “उवँङ्”।
See question 2.

(9) इयै + अ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) इयाय । By 6-1-78 एचोऽयवायावः

Questions:

1. In the first ten verses of Chapter 4 of the गीता can you spot a तिङन्तं पदम् derived from the verbal root √इ (इण् गतौ #२. ४०)?

2. In step 8 why is 6-4-78 अभ्यासस्यासवर्णे required? (Why cannot 6-4-77 अचि श्नुधातुभ्रुवां be used?)

3. Where has लोँट् been used in the verses?

4. Which सूत्रम् is used for the substitution “धि” in the form विद्धि in the commentary?

5. Where has 3-4-108 झेर्जुस् been used in the commentary?

6. How would you say this in Sanskrit?
“Śrī Hanumān went to Lañkā to search for Sītā.” Use the अव्ययम् “अन्वेष्टुम्” for “to search for.”

Easy Questions:

1. Where in the verses has the सूत्रम् 6-4-134 अल्लोपोऽनः been used?

2. Which प्रातिपदिकम् has been used in the word अस्मिन् in the commentary?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics