Home » 2012 » April » 04

Daily Archives: April 4, 2012

व्यकम्पयन् 3Ap-लँङ्

Today we will look at the form व्यकम्पयन् 3Ap-लँङ् from श्रीमद्भागवतम् 4.9.8.

ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः । मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ।। १२-८-२४ ।।
सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ।। १२-८-२५ ।।

श्रीधर-स्वामि-टीका
शोषणदीपनसंमोहनतापनोन्मादनाख्यानि पञ्च मुखानि यस्य तदस्त्रं संदधेतदैमधुर्वसन्तः । रजस्तोकश्च । पुंस्त्वमार्षम् । अन्ये चेन्द्रभृत्यास्तस्य मनो व्यकम्पयन् ।। २५ ।।

Gita Press translation “The damsels danced and the songsters sang, while other Gandharvas played charmingly on clay tomtoms, lutes and small drums before him. (24) Then Love set the five-pointed arrow to his bow; while Spring, Greed (the son of Rajas) and other servants of Indra tired to agitate the sage’s mind.(25)”

अकम्पयन् is derived from the धातुः √कम्प् (भ्वादि-गणः, कपिँ चलने, धातु-पाठः #१. ४३५)

The इकारः at the end of “कपिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

क नुँम् प् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “कप्”।

= क न् प् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
= कंप् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
= कम्प् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

कम्प् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= कम्प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= कम्पि । “कम्पि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः are उभयपदी। But by 1-3-87 निगरणचलनार्थेभ्यः, when used in the causative, a verbal root which has the sense of “eating or swallowing” or “shaking or moving” takes a परस्मैपद-प्रत्ययः। Since √कम्प् has the meaning of “shaking”, a परस्मैपद-प्रत्ययः is used here.

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

(1) कम्पि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) कम्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कम्पि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कम्पि + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) कम्पि + शप् + झ् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) कम्पि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) कम्पे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) कम्पे + अ + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) कम्पय + अन्त् । By 6-1-78 एचोऽयवायावः

(10) कम्पयन्त् । एकादेश: by 6-1-97 अतो गुणे

(11) अट् कम्पयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(12) अकम्पयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) अकम्पयन् । By 8-2-23 संयोगान्तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + अकम्पयन् = व्यकम्पयन् । By 6-1-77 इको यणचि

Questions:

1. In the last twenty verses of Chapter Two of the गीता can you spot a तिङन्तं पदम् in which a इदित् verbal root (like कपिँ चलने) has been used?

2. Commenting on the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः, the काशिका says – अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च। Please explain.

3. Where has the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन been used in the verses?

4. Can you spot two words in the verse in which a आकार-लोप: has taken place?

5. Which सूत्रम् is used for the चकारादेश: in the form चक्रु:?

6. How would you say this in Sanskrit?
“I wonder who could shake this huge tree?” Use the अव्ययम् “नु” to express the meaning of “I wonder” and use the adjective प्रतिपदिकम् “महत्” for “huge.”

Easy questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the word स्त्रिय: (प्रातिपदिकम् “स्त्री”, प्रथमा-बहुवचनम्)?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics