Home » Example for the day » भावयिष्यन्ति 3Ap-लृँट्

भावयिष्यन्ति 3Ap-लृँट्

Today we will look at the form भावयिष्यन्ति 3Ap-लृँट् from श्रीमद्भागवतम् 3.14.45.

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ।। ३-१४-४५ ।।
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् । स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा ।। ३-१४-४६ ।।

श्रीधर-स्वामि-टीका
हीनवर्णं हेम यथा योगैर्दाहादिभिरुपायैः शोध्यते तथा यस्य शीलं स्वभावमनुवर्तितुमनुगन्तुं प्राप्तुं निर्वैरादिभिर्योगैरात्मानं भावयिष्यन्ति शोधयिष्यन्ति ।। ४५ ।। विश्वप्रसादे हेतुर्यदात्मकम् । स्वदृगात्मसाक्षी । यस्यानन्यया भगवानेव सत्य इत्येवंभूतया दृशा तोष्यते तोषं प्राप्स्यते ।। ४६ ।।

Gita Press translation “Even as gold of inferior quality is purified by being heated in fire, pious souls will cleanse their heart through disciplines (of various kinds) such as freedom from animosity in order to emulate his noble disposition and character. (45) The Lord, who is the witness of His own Self and whose grace alone brings happiness to this universe, consisting of Himself, will be gratified with his exclusive view (that the Lord alone is true).”

भावयिष्यन्ति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

भू + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= भौ + इ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= भावि । By 6-1-78 एचो ऽयवायावः
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, “भावि” is उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

(1) भावि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भावि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) भावि + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) भावि + इट् स्य + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(6) भावि + इस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भावे + इस्य + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) भावयिस्य + झि । By 6-1-78 एचोऽयवायावः

(9) भावयिस्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) भावयिस्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(11) भावयिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Can you spot a word in Chapter Ten of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?

2. Which of the following is true with regard to the प्रत्यय: “स्य”?
i. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा।
ii. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा।
iii. It has neither the आर्धधातुक-सञ्ज्ञा nor the कृत्-सञ्ज्ञा।
iv. It has both the आर्धधातुक-सञ्ज्ञा and the कृत्-सञ्ज्ञा।

3. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verses?

4. Which सूत्रम् is used for the सीदादेश: in the form प्रसीदति?

5. Can you spot a word in the verses wherein the “णिच्”-प्रत्यय: has taken लोप:?

6. How would you say this in Sanskrit?
“O Lord! With exclusive devotion, I will always cherish you in my heart.” Use the feminine प्रातिपदिकम् “भक्ति” for “devotion” and use (a लृँट् form of) √भू in the causative for “to cherish.” Use a word from the verses for “with exclusive.”

Easy questions:

1. By which सूत्रम् does पाणिनि: define the term हेतु: (referred to in 3-1-26 हेतुमति च)?

2. Which प्रातिपदिकम् used in the verses has the घि-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. Can you spot a word in Chapter Ten of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?
    Answer: The “णिच्”-प्रत्यय: has been used along with लृँट् in the form कथयिष्यामि derived from the धातुः √कथ (चुरादि-गणः, कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने), धातु-पाठः # १०. ३८९)
    श्रीभगवानुवाच |
    हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |
    प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे || 10-19||

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    The ending अकारः of “कथ” is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्।

    By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

    कथ + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = कथ् + णिच् । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed. Note: As per 7-2-116 अत उपधायाः, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् “कथ्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the थकार: and hence it cannot apply.
    = कथ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कथि।
    “कथि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कथि + लृँट् । 3-3-13 लृट् शेषे च।
    = कथि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कथि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कथि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कथि + स्य + मि । By 3-1-33 स्यतासी लृलुटोः।
    = कथि + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ ।
    = कथि + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कथे + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कथयिस्य + मि । By 6-1-78 एचोऽयवायावः।
    = कथयिस्या + मि । By 7-3-101 अतो दीर्घो यञि।
    = कथयिष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    2. Which of the following is true with regard to the प्रत्यय: “स्य”?
    i. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा।
    ii. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा।
    iii. It has neither the आर्धधातुक-सञ्ज्ञा nor the कृत्-सञ्ज्ञा।
    iv. It has both the आर्धधातुक-सञ्ज्ञा and the कृत्-सञ्ज्ञा।
    Answer: ii. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा। The affix “स्य” is prescribed by 3-1-33 स्यतासी लृलुटोः which belongs to the “धातो:” अधिकार: (which begins from 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ्।) Hence “स्य” has the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः – An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्धधातुकम् if it is prescribed in the “धातो:” अधिकार:।
    But “स्य” does not have the कृत्-सञ्ज्ञा because the “कृत्” अधिकार: only starts from 3-1-93 कृदतिङ् which comes after 3-1-33 स्यतासी लृलुटोः।

    3. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verses?
    Answer: 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used in the सन्धि-कार्यम् between हेम + इव = हेमेव। हम is प्रथमा-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “हेमन्”।
    The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य has been used to do the नकार-लोप: and arrive at the form हेम।
    Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) to arrive at the form हेम should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since 6-1-87 आद्गुणः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give हेम + इव = हेमव। (This would not have been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

    4. Which सूत्रम् is used for the सीदादेश: in the form प्रसीदति?
    Answer: 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः is used for the सीदादेश: in the form प्रसीदति। प्रसीदति is derived from the धातुः √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०). The beginning षकार: of the धातु: gets the सकारादेश: by 6-1-64 धात्वादेः षः सः। The ending ऌकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    सद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = सद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सद् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = सीद + शप् + ति । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = सीद + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = सीदति । By 6-1-97 अतो गुणे।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + सीदति = प्रसीदति ।

    Note: प्रसीदति can also be derived from √सद् (षद्ऌँ विशरणगत्यवसादनेषु ६. १६४). Steps are same as above, except that the गण-विकरण: is “श” (instead of “शप्”)।

    5. Can you spot a word in the verses wherein the “णिच्”-प्रत्यय: has taken लोप:?
    Answer: The “णिच्”-प्रत्यय: has taken लोप: in the form तोष्यते which is a causative passive form derived from √तुष् (तुषँ प्रीतौ ४. ८१)। The विवक्षा is लँट्, कर्मणि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    तुष् + णिच् । By 3-1-26 हेतुमति च।
    = तुष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = तोषि । By 7-3-86 पुगन्तलघूपधस्य च।
    “तोषि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    तोषि + लँट् । By 3-2-123 वर्तमाने लट्।
    = तोषि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तोषि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् , 1-3-13 भावकर्मणोः।
    = तोषि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = तोषि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = तोषि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तोष् + य + ते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment “इट्”। Note: The affix “य” cannot take the augment “इट्” (by 7-2-35 आर्धधातुकस्येड् वलादेः) because “य” does not begin with a “वल्” letter.
    = तोष्यते ।

    6. How would you say this in Sanskrit?
    “O Lord! With exclusive devotion, I will always cherish you in my heart.” Use the feminine प्रातिपदिकम् “भक्ति” for “devotion” and use (a लृँट् form of) √भू in the causative for “to cherish.” Use a word from the verses for “with exclusive.”
    Answer: (हे) भगवन् अनन्यया भक्त्या मम हृदये त्वाम् सदा भावयिष्यामि = (हे) भगवन्ननन्यया भक्त्या मम हृदये त्वां सदा भावयिष्यामि ।

    Easy questions:

    1. By which सूत्रम् does पाणिनि: define the term हेतु: (referred to in 3-1-26 हेतुमति च)?
    Answer: पाणिनि: defines the term हेतु: (referred to in 3-1-26 हेतुमति च) by the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश् च – The one that propels the कर्ता (doer) gets the सञ्ज्ञा of हेतु: (cause) as well as कर्ता (doer.)

    2. Which प्रातिपदिकम् used in the verses has the घि-सञ्ज्ञा?
    Answer: The प्रातिपदिकम् “साधु”, used in साधवः (पुंलिङ्गे प्रथमा-बहुवचनम्) has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।
    साधु + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = साधो + जस् । By 7-3-109 जसि च, when the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel. In this case, the ending उकार: of “साधु” is substituted by a ओकार:।
    = साधो + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = साधव् + अस् । By 6-1-78 एचोऽयवायावः।
    = साधवः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics