Home » 2012 » March » 12

Daily Archives: March 12, 2012

कृषीष्ठाः 2As-आशीर्लिँङ्

Today we will look at the form कृषीष्ठाः 2As-आशीर्लिँङ् from श्रीमद्भागवतम् 10.3.28.

मर्त्यो मृत्युव्यालभीतः पलायन्लोकान्सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ।। १०-३-२७ ।।
स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान्भृत्यवित्रासहासि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ।। १०-३-२८ ।।

श्रीधर-स्वामि-टीका
क्षेमधामत्वमेवाह – मर्त्य इति । लोकान्प्रति यदृच्छया केनापि भाग्योदयेन । हे आद्य ।। २७ ।। प्रस्तुतं विज्ञापयति – स त्वमिति । भृत्यानां वित्रासं हन्तीति भृत्यवित्रासहा । भृत्यविदिति वा छेदः । पौरुषमैश्वरम् । ध्यानधिष्ण्यं ध्यानास्पदम् । मांसदृशां मांसचक्षुषां प्रत्यक्षं मा कृथाः ।। २८ ।।

Translation “Afraid of the serpent of death and running about all the worlds (in quest of a quarter free from the fear of death), a mortal is not able to attain a place void of fear. Having by an indescribable stroke of good luck (however) reached Your lotus-feet, he rests in peace, O Primeval Being; for (even) death turns away from him.(27) As such (kindly) protect You us (Your devotees), afraid of the terrible Kaṁsa (the son of Ugrasena); (for) You are the dispeller of the grave fears of Your servants. And (pray), do not make visible to the ignorant (whose eyes are directed to the flesh) this divine form, the object of meditation (for the seekers of liberation).(28)”

कृषीष्ठाः is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) कृ + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः।

(4) कृ + सीयुट् थास् । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।

(5) कृ + सीय् थास् । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) कृ + सीय् सुट् थास् । By 3-4-107 सुट् तिथोः, a तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्। As per 1-1-46 आद्यन्तौ टकितौ, the “सुट्”-आगमः joins at the beginning of the थकार:।

(7) कृ + सीय् स् थास् । The उकार: in “सुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) कृ + सीस्थास् । By 6-1-66 लोपो व्‍योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “सीस्थास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 1-2-12 उश्च, when used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।

Hence as per 1-2-12 उश्च, the affix “सीस्थास्” is a कित् here. This enables 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

(9) कृ + सीस्थाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(10) कृ + षीष् थाः । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.) (This सूत्रम् is applied twice here.)

(11) कृषीष्ठाः । By 8-4-41 ष्टुना ष्टुः

Questions:

1. Where has 3-4-102 लिङस्सीयुट् (used in step 4 of the example) been used for the first time in the गीता?

2. Would have been the final form in this example if परस्मैपदम् had been used?

3. Commenting on the सूत्रम् 3-4-107 सुट् तिथोः (used in step 6), the तत्त्वबोधिनी says – तकारादिकार उच्चारणार्थः। Please explain.

4. Regarding the augment “सुट्” (prescribed by 3-4-107 सुट् तिथोः), the सिद्धान्तकौमुदी says – सुट: श्रवणं त्वाशीर्लिङि (न विधिलिङि)। स्फुटतरं तु तत्राप्यात्मनेपदे। Please explain.

5. Which सूत्रम् is used for the गुणादेश: in the form शेते?

6. How would you say this in Sanskrit?
“May the Lord always be present in your heart.” Paraphrase this to “May the Lord always make (his) presence in your heart.” Use the masculine noun “सन्निधि” for “presence.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् is used for the “क”-आदेश: in the form केन?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics