Home » 2012 » March » 15

Daily Archives: March 15, 2012

भूयाः 2As-आशीर्लिँङ्

Today we will look at the form भूयाः 2As-आशीर्लिँङ् from श्रीमद्भागवतम् 9.5.4.

अम्बरीष उवाच
त्वमग्निर्भगवान्सूर्यस्त्वं सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ।। ९-५-३ ।।
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन्विप्राय स्वस्ति भूया इडस्पते ।। ९-५-४ ।।

श्रीधर-स्वामि-टीका
ज्योतिषां नक्षत्राणां पतिः सोमस्त्वम् । मात्राणीन्द्रियाणि । त्वच्छक्त्यैवाग्न्यादयः स्वं स्वं कार्यं कुर्वन्तीत्यर्थः ।। ३ ।। सहस्रमरा यस्य हे सहस्रारस्वस्ति शरणं भूयाःइडस्पते पृथ्वीपते ।। ४ ।।

Gita Press translation – Ambarīṣa prayed : “You are Agni (the god of fire) and the glorious sun-god; You are Soma (the moon-god), the lord of the (other) luminaries (lunar mansions). You are water, You are the earth and the sky, the air, the (five) objects of senses (viz., sound, touch, sight, taste and smell) and the senses (themselves). (3) Hail to You, O Sudarśana, endowed with a thousand spokes and beloved of the immortal Lord! O Destroyer of all (other) missiles, may You be propitious to the Brāhmaṇs (the sage Durvāsā), O Protector of the earth!”

भूयाः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भू + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(7) भू + यास् स् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास् स्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास् स्” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
See question 2.

(8) भूयास् । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

(9) भूयाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter One of the गीता, can you find a word which is derived from √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) and contains the augment यासुट् (as in this example)?

2. Commenting on the सूत्रम् 3-4-104 किदाशिषि (used in step 7), the तत्त्वबोधिनी says – ङित्त्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थम्। Please explain. (Hint: Consider the form इज्यात्।)

3. Commenting on the same सूत्रम् 3-4-104 the काशिका says – आशिषि इति किम्? वच्यात्। Please explain.

4. Why doesn’t the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः apply after step 7 in the example? (Which condition is not satisfied?)

5. Why doesn’t the सूत्रम् 8-2-77 हलि च apply in the word कुर्वन्ति used in the commentary?

6. How would you say this in Sanskrit?
“May you be happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy.”

Easy questions:

1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?

2. In the verses can you spot a प्रातिपदिकम् which ends in “अन्”?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics