Home » 2012 » March » 30

Daily Archives: March 30, 2012

भेजिरे 3Ap-लिँट्

Today we will look at the form भेजिरे 3Ap-लिँट् from श्रीमद्भागवतम् 9.20.31

जित्वा पुरासुरा देवान्ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ।। ९-२०-३१ ।।
सर्वान्कामान्दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ।। ९-२०-३२ ।।

श्रीधर-स्वामि-टीका
पुरा देवान् जित्वा येऽसुरा रसौकांसि रसातलादिस्थानाननि भेजिरे तैः प्राणिभिर्बलिभिर्देवस्त्रियो रसातलं नीताः सतीः पुनराहरदानिन्ये । प्राणिभिरन्यैर्मनुष्यादिभिः सह नीता इति वा । ‘पणिभिः’ इति पाठे पणयोऽसुरास्तैर्नीताः सतीः । यद्वा पणयो दूतास्तैर्दूतान्प्रस्थाप्याहरदित्यर्थः ।। ३१ ।। त्रिणवसाहस्त्रीः समाः सप्तविंशतिसहस्रं वत्सरान् चक्रं सेना आज्ञा वा ।। ३२ ।।

Gita Press translation “He (further) recovered wives of gods that had been carried away to Rasātala (the sixth subterranean region from above) by the demons, who having conquered the gods in the past had occupied (various) parts of Rasātala. (31) (During his reign) heaven as well as the earth yielded to his subjects all the objects of their desire. (In this way) he held sway in all the (four) quarters for thrice nine millenniums.(32)”

भेजिरे is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३)

In the धातु-पाठः, “भजँ” has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √भज् is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झ”।

(1) भज् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झ” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) भज् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix “झ” is replaced.

(5) भज् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) भज् भज् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) भ भज् + इरे । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) ब भज् + इरे । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(8) भेजिरे । By 6-4-122 तॄफलभजत्रपश्च, the अकार: of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a –
(i) लिँट् affix which is कित्, or
(ii) “थल्” (मध्यम-पुरुष-एकवचनम्) affix which has a “इट्”-आगम:।

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “इरे” is a कित्-प्रत्यय: here. This allows 6-4-122 to apply.

See advanced question.

Questions:

1. Where has 8-4-54 अभ्यासे चर्च (used in step 7) been used in Chapter Fifteen of the गीता?

2. Where else (besides in भेजिरे) has 1-2-5 असंयोगाल्लिट् कित् been used in the verses?

3. Can you spot an augment “अट्” in the verses?

4. Which सूत्रम् is used for the “यण्”-आदेश: (यकार:) in the form आनिन्ये used in the commentary?

5. How would you say this in Sanskrit?
“In Sri Rama’s kingdom, all the people followed (practiced) Dharma.” Use the neuter noun “राज्य” for “kingdom” and √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) for “to follow (practice.)”

Advanced question:

1. Commenting on the सूत्रम् 6-4-122 तॄफलभजत्रपश्च (used in step 8), the तत्त्वबोधिनी says – तरतेरकारस्य गुणशब्देन भावित्वात्फलभजोर्वैरूप्यसम्पादकादेशादित्वात् त्रपतेस्त्वेकहल्मध्यस्थत्वाभावादप्राप्ते विधिरयम्। Please explain.

Easy questions:

1. Which सूत्रम् is used for the substitution “इयँङ्” in the form देवस्त्रिय: used in the verses?

2. Where has 8-2-62 क्विन्प्रत्ययस्य कुः been used in the verses?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics